TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 5
Previous part

Hymn: 3 


Verse: 1 
Halfverse: a    prá dʰā́rā yantu mádʰuno gʰr̥tásya yad ávindatam̐ sū́rī usríyāyām /
Halfverse: b    
mitrā́váruṇau bʰúvanasya kārū́ tā́ me aśvinā juṣatām̐ sa[vánā] /

Verse: 2 
Halfverse: a    
su[kʰám̐] rátʰam̐ śatáyāvānam āśúṃ prataryā́vāṇam̐ suṣádam̐ hiraṇyáyam /
Halfverse: b    
ā́ tiṣṭʰad yátra duhitā́ vivásvatas tám evā́rvā́ñcam ávase karāmahe /

Verse: 3 
Halfverse: a    
vām áśvāso ratʰirā́ vipaścíto vā́tadʰrājiṣas suyújo gʰr̥taścútaḥ /
Halfverse: b    
yébʰir yātʰa úpa sūryā́ṃ vvareyáṃ tébʰir no dasrā vardʰatam̐ samátsu /

Verse: 4 
Halfverse: a    
yád vām̐ réto aśvinā poṣayitnú yád rā́sabʰo vadʰrimatyaís *sudānū /
Halfverse: b    
yásmāj jajñé devákāmas sudákṣas tád asyai dattaṃ bʰiṣajāv abʰidyú /

Verse: 5 
Halfverse: a    
yán nāsā́tyā bʰeṣajáṃ cittrábʰānū yénā́vatʰus tokákāmām u gʰoṣā́m /
Halfverse: b    
tád asyai dattaṃ triṣú pum̐su *vadʰvaí yénā́vindatu náyam̐ suhástyam /

Verse: 6 
Halfverse: a    
váṣaḍ vān dásrāv asmin suté nā́satyā hótā kr̥ṇotu vedʰā́ḥ
Halfverse: b    
sísratān nā́ry r̥táprajātā párvāṇi jihatām̐ sū́tavā́ u /

Verse: 7 
Halfverse: a    
evā́ niṣác copaniṣác ca víprā yuvā́m̐ rébʰatyau sayújā supárṇyau /
Halfverse: b    
bráhmāṇyakratur vidátʰeṣu śákrā dʰattán táyos tánayan tokám ágryam // 5 //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.