TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 2
Previous part

Hymn: anuk. 
Halfverse: 1  saṃ tr̥caṃ śaśvat ṣaḍūnā tārkṣyas suparṇa āśvinaṃ vai tat saptamy āgneyī parā aindrī ekādaśī navamī liṅgoktā devatā aṣṭamyādi virāḍrūpāś 1) catasro jagatya urobr̥hatī pra sapta brāhmyo 2) niṣadupaniṣadau dvitīyā jagatī ṣaṣṭʰī virāṭstʰānā jyotiṣmantaṃ daśa bʰāradvājo jyotiṣmāṃ 3) ṣaṣṭʰyādyā liṅgoktadevatām 4) ānuṣṭum 5) navamyantye ca kr̥śa ekādaśāśvinaẖ kr̥śa ādyāṣ ṣaḍ liṅgoktadevatā ānuṣṭubʰam imāni saptāpunardoṣa aindrāvaruṇaṃ jāgatam ayam̐ ṣaḍ retāgāṅgyo yadā tr̥caṃ yāmuniḫ praṇetā /
Halfverse: 2 
yaṃ ṣaḍ yajñavatso yaṃ catuṣkaṃ gaurīvītir idam aṣṭau cakṣuṣī āśvināpadoṣaṣ ṣaṣṭʰī jagaty atrānuktagotrās sauparṇāḥ //

Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.