TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 3
Previous part

Paragraph: 3 


Sentence: 1    punar etam r̥tvijo garbʰaṃ kurvanti yaṃ dīkṣayanty
Sentence: 2    
adbʰir abʰiṣiñcanti
Sentence: 3    
reto āpaḥ, saretasam evainaṃ tat kr̥tvā dīkṣayanti
Sentence: 4    
navanītenābʰyañjanty
Sentence: 5    
ājyaṃ vai devānāṃ, surabʰi gʰr̥tam manuṣyāṇām,
   
āyutam pitr̥̄ṇāṃ, navanītaṃ garbʰāṇāṃ.
   
tad yan navanītenābʰyañjanti, svenaivainaṃ tad bʰāgadʰeyena samardʰayanty
Sentence: 6    
āñjanty enaṃ
Sentence: 7    
tejo etad akṣyor yad āñjanaṃ, satejasam evainaṃ tat kr̥tvā dīkṣayanty
Sentence: 8    
ekaviṃśatyā darbʰapiñjūlaiḥ pāvayanti
Sentence: 9    
śuddʰam evainaṃ tat pūtaṃ dīkṣayanti
Sentence: 10    
dīkṣitavimitam prapādayanti
Sentence: 11    
yonir eṣā dīkṣitasya yad dīkṣitavimitaṃ,
   
yonim evainaṃ tat svām prapādayanti
Sentence: 12    
tasmād dʰruvād yoner āste ca carati ca
Sentence: 13    
tasmād dʰruvād yoner garbʰā dʰīyante ca pra ca jāyante
Sentence: 14    
tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bʰyudiyād
   
vābʰyastamiyād vāpi vābʰyāśrāvayeyur
Sentence: 15    
vāsasā prorṇuvanty
Sentence: 16    
ulbaṃ etad dīkṣitasya yad vāsa, ulbenaivainaṃ tat prorṇuvanti
Sentence: 17    
kr̥ṣṇājinam uttaram bʰavaty
Sentence: 18    
uttaraṃ ulbāj jarāyu, jarāyuṇaivainaṃ tat prorṇuvanti
Sentence: 19    
muṣṭī kurute
Sentence: 20    
muṣṭī vai kr̥tvā garbʰo 'ntaḥ śete, muṣṭī kr̥tvā kumāro jāyate.
   
tad yan muṣṭī kurute, yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute
Sentence: 21    
tad āhur:
   
na pūrvadīkṣiṇaḥ saṃsavo 'sti, parigr̥hīto etasya yajñaḥ,
   
parigr̥hītā devatā, naitasyārtir asty aparadīkṣiṇa eva yatʰā tatʰety
Sentence: 22    
unmucya kr̥ṣṇājinam avabʰr̥tʰam abʰyavaiti, tasmān muktā garbʰā
   
jarāyor jāyante
Sentence: 23    
sahaiva vāsasābʰyavaiti, tasmāt sahaivolbena kumāro jāyate



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.