TITUS
Text collection: RV 
R̥g-Veda
Text: AA 
Aitareya-Āraṇyaka


On the basis of the edition by
Arthur Berriedale Keith,
The Aitareya-Āraṇyaka,
Oxford 1909

electronically prepared by Eijiro Doyama,
Osaka, 20.4.2017
TITUS version by Jost Gippert,
Frankfurt a.M., 19.11.2017




Page of ed.: 75 
Line of ed.: 1 
Aitareya-Āraṇyaka
{The Śānti-verses, attached here or to other Adhyāyas in some MSS. and edd., are not adopted below, because "(t)here can be no doubt that these verses form no integral part of the Aitareya Āraṇyaka." (Ed. Keith 77 n. 1.)}

Aranyaka: 1  
Line of ed.: 2 
\\ atʰa pratʰamāraṇyakam \\

Adhyaya: 1  
Line of ed.: 3 
Adhyāya 1.


Paragraph: 1  
Sentence: a   Line of ed.: 4    om \\
Sentence: b     
atʰa mahāvratam \
Sentence: c     
indro vai vr̥traṃ hatvā mahān abʰavad.
Sentence: d     
ya/n Line of ed.: 5  mahān abʰavat, tan mahāvratam abʰavat.
Sentence: e     
tan mahāvratasya mahāvratatvam \
Sentence: f     
dve eta/syāhna Page of ed.: 76   Line of ed.: 1  ājye kuryād iti haika āhur.
Sentence: g     
ekam iti tv eva stʰitam \
Sentence: h     
pra vo Line of ed.: 2  devāyāgnaya (RV III 13,1a) iti rāddʰikāmaḥ \
Sentence: i     
viśo-viśo vo atitʰim (RV VIII 74,1a) iti Page of ed.: 77   Line of ed.: 1  puṣṭikāmaḥ \
Sentence: j     
puṣṭir vai viśaḥ.
Sentence: k     
puṣṭimān bʰavatīti \
Sentence: l     
atitʰim iti Line of ed.: 2  padaṃ bʰavati.
Sentence: m     
naitat kuryād ity āhur.
Sentence: n     
īśvaro 'titʰir eva caritoḥ \
Sentence: o     
tad u Line of ed.: 3  ha smāha kuryād eva \
Sentence: p     
yo vai bʰavati, yaḥ śreṣṭʰatām aśnute, sa ati/tʰir Line of ed.: 4  bʰavati \
Sentence: q     
na asantam ātitʰyāyādriyante \
Sentence: r     
tasmād u kāmam e/vaitat Line of ed.: 5  kuryāt \
Sentence: s     
sa yady etat kuryād, āganma vr̥trahantamam (RV VIII 74,4a) ity etaṃ tr̥caṃ Line of ed.: 6  pratʰamaṃ kuryāt \
Sentence: t     
etad ahar īpsantaḥ saṃvatsaram āsate.
Sentence: u     
ta āga/cʰanti Line of ed.: 7  \
Sentence: v     
ta ete 'nuṣṭupśīrṣāṇas trayas tr̥cā (RV VIII 74,1-3, 7-9, 10-12) bʰavanti.
Sentence: w     
brahma vai gāyatrī.
Sentence: x   Line of ed.: 8    
vāg anuṣṭub.
Sentence: y     
brahmaṇaiva tad vācaṃ saṃdadʰāti \
Sentence: z     
abodʰy agniḥ samidʰā Line of ed.: 9  janānām (RV V 1,1a) iti kīrtikāmaḥ \
Sentence: aa     
hotājaniṣṭa cetana (RV II 5,1a) iti prajāpaśu/kāmaḥ Line of ed.: 10  \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 11    
agniṃ naro dīdʰitibʰir araṇyor (RV VII 1a) ity annādyakāmaḥ \
Sentence: b     
agnir Line of ed.: 12  annādaḥ \
Sentence: c     
cirataram iva itareṣv ājyeṣv agnim āgacʰanty.
Sentence: d     
atʰeha mukʰata Line of ed.: 13  evāgnim āgacʰanti.
Sentence: e     
mukʰato 'nnādyam aśnute.
Sentence: f     
mukʰataḥ pāpmānam apagʰnate \
Sentence: g   Line of ed.: 14    
hastacyutī janayanta- (RV VII 1,1b-part) -iti jātavad.
Sentence: h     
etasmād ahno yajamāno jāyate.
Sentence: i   Line of ed.: 15    
tasmāj jātavat \
Sentence: j     
tāni catvāri cʰandāṃsi bʰavanti.
Sentence: k     
catuṣpādā vai Page of ed.: 78   Line of ed.: 1  paśavaḥ.
Sentence: l     
paśūnām avaruddʰyai \
Sentence: m     
tāni trīṇi cʰandāṃsi bʰavanti.
Sentence: n     
trayo Line of ed.: 2  ime trivr̥to lokā.
Sentence: o     
eṣām eva lokānām abʰijityai \
Sentence: p     
te dve cʰandasī Line of ed.: 3  bʰavataḥ.
Sentence: q     
pratiṣṭʰāyā eva \
Sentence: r     
dvipratiṣṭʰo vai puruṣaś, catuṣpādāḥ paśavo.
Sentence: s   Line of ed.: 4    
yajamānam eva tad dvipratiṣṭʰaṃ catuṣpātsu paśuṣu pratiṣṭʰāpayati \
Sentence: t     
tāḥ Line of ed.: 5  parāgvacanena pañcaviṃśatir bʰavanti.
Sentence: u     
pañcaviṃśo 'yaṃ puruṣo.
Sentence: v     
daśa Line of ed.: 6  hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū.
Sentence: w     
ātmaiva Line of ed.: 7  pañcaviṃśas.
Sentence: x     
tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute \
Sentence: y     
atʰo pañcaviṃśaṃ Line of ed.: 8  etad ahaḥ.
Sentence: z     
pañcaviṃśa etasyāhna {etasyāhnaḥ R, S} stomas.
Sentence: aa     
tat samena samaṃ pratipadyate.
Sentence: ab   Line of ed.: 9    
tasmād dve eva pañcaviṃśatir bʰavanti \
Sentence: ac     
tās triḥ pratʰamayā trir uttamayai/kayā Line of ed.: 10  na triṃśan, nyūnākṣarā virāṭ \
Sentence: ad     
nyūne vai retaḥ sicyate.
Sentence: ae     
nyūne Line of ed.: 11  prāṇā, nyūne 'nnādyaṃ pratiṣṭʰitam.
Sentence: af     
eteṣāṃ kāmānām avaruddʰyai \
Sentence: ag     
etā/n Line of ed.: 12  kāmān avarundʰe, ya evaṃ veda \
Sentence: ah     
abʰisaṃpadyante br̥hatīṃ ca virājaṃ Line of ed.: 13  ca cʰando, yaitasyāhnaḥ saṃpat tām, atʰo anuṣṭubʰam.
Sentence: ai     
anuṣṭubāyatanāni hy ā/jyāni Line of ed.: 14  \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 15    
gāyatraṃ praugaṃ kuryād ity āhus.
Sentence: b     
tejo vai brahmavarcasaṃ gāyatrī.
Sentence: c   Line of ed.: 16    
tejasvī brahmavarcasī bʰavatīti \
Sentence: d     
auṣṇihaṃ praugaṃ kuryād ity āhu/r. Line of ed.: 17 
Sentence: e     
āyur uṣṇig.
Sentence: f     
āyuṣmān bʰavatīti \
Sentence: g     
ānuṣṭubʰaṃ praugaṃ kuryād ity āhuḥ.
Page of ed.: 79  
Sentence: h   Line of ed.: 1    
kṣatraṃ anuṣṭup.
Sentence: i     
kṣatrasyāptyā iti \
Sentence: j     
bārhataṃ praugaṃ kuryād ity āhuḥ.
Sentence: k   Line of ed.: 2    
śrīr vai br̥hatī.
Sentence: l     
śrīmān bʰavatīti \
Sentence: m     
pāṅktaṃ praugaṃ kuryād ity āhur.
Sentence: n     
annaṃ vai Line of ed.: 3  paṅktir.
Sentence: o     
annavān bʰavatīti \
Sentence: p     
traiṣṭubʰaṃ praugaṃ kuryād ity āhur.
Sentence: q     
vīryaṃ vai triṣṭu/b. Line of ed.: 4 
Sentence: r     
vīryavān bʰavatīti \
Sentence: s     
jāgataṃ praugaṃ kuryād ity āhur.
Sentence: t     
jāgatā vai paśavaḥ.
Sentence: u   Line of ed.: 5    
paśumān bʰavatīti \
Sentence: v     
tad u gāyatram eva kuryād.
Sentence: w     
brahma vai gāyatrī.
Sentence: x     
brahmaitad a/har. Line of ed.: 6 
Sentence: y     
brahmaṇaiva tad brahma pratipadyate \
Sentence: z     
tad u mādʰucʰandasam \
Sentence: aa     
madʰu ha sma Line of ed.: 7  r̥ṣibʰyo madʰucʰandāś cʰandati.
Sentence: ab     
tan madʰucʰandaso madʰucʰandastvam \
Sentence: ac     
atʰo Line of ed.: 8  annaṃ vai madʰu.
Sentence: ad     
sarvaṃ vai madʰu.
Sentence: ae     
sarve vai kāmā madʰu.
Sentence: af     
tad yan mādʰucʰandasaṃ Line of ed.: 9  śaṃsati, sarveṣāṃ kāmānām avaruddʰyai \
Sentence: ag     
sarvān kāmān avarundʰe, ya evaṃ Line of ed.: 10  veda \
Sentence: ah     
tad vaikāhikaṃ rūpasamr̥ddʰaṃ.
Sentence: ai     
bahu etasminn ahani kiñca-kiñca Line of ed.: 11  vāraṇaṃ kriyate.
Sentence: aj     
śāntyā eva.
Sentence: ak     
śāntir vai pratiṣṭʰā-.
Sentence: al     
-ekāhaḥśāntyām eva tat pra/tiṣṭʰāyām Line of ed.: 12  antataḥ pratitiṣṭʰanti \
Sentence: am     
pratitiṣṭʰati ya evaṃ veda yeṣāṃ Line of ed.: 13  caivaṃ vidvān etad dʰotā śaṃsati \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 14    
vāyav ā yāhi darśata- (RV I 2,1a), -ime somā araṃkr̥tā (RV I 2,1b) ity.
Sentence: b     
etad ahar araṃ Line of ed.: 15  yajamānāya ca devebʰyaś ca \
Sentence: c     
araṃ hāsmā etad ahar bʰavati, ya evaṃ Line of ed.: 16  veda yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: d     
indravāyū ime sutā (RV I 2,4a), ā Line of ed.: 17  yātam upa niṣkr̥tam (RV I 2,6b) iti.
Sentence: e     
yad vai niṣkr̥taṃ, tat saṃskr̥tam \
Sentence: f     
ā hāsyendra/vāyū Page of ed.: 80   Line of ed.: 1  saṃskr̥taṃ gacʰato, ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dʰotā Line of ed.: 2  śaṃsati \
Sentence: g     
mitraṃ huve pūtadakṣaṃ (RV I 2,7a), dʰiyaṃ gʰr̥tācīṃ sādʰantā- (RV I 2,7c) -iti.
Sentence: h     
vāg vai Line of ed.: 3  dʰīr gʰr̥tācī \
Sentence: i     
vācam evāsmiṃs tad dadʰāti, ya evaṃ veda yeṣāṃ caivaṃ Line of ed.: 4  vidvān etad dʰotā śaṃsati \
Sentence: j     
aśvinā yajvarīr iṣa (RV I 3,1a) ity.
Sentence: k     
annaṃ iṣo.
Sentence: l   Line of ed.: 5    
'nnādyasyāvaruddʰyai \
Sentence: m     
ā yātaṃ rudravartanī (RV I 3,3c) ity.
Sentence: n     
ā hāsyāśvinau yajñaṃ Line of ed.: 6  gacʰato, ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: o     
indrā Line of ed.: 7  yāhi citrabʰānav (RV I 3,4a), indrā yāhi dʰiyeṣita (RV I 3,5a), indrā yāhi tūtujāna (RV I 3,6a) Line of ed.: 8  ity.
Sentence: p     
āyāhy āyāhīti śaṃsati \
Sentence: q     
ā hāsyendro yajñaṃ gacʰati, ya evaṃ Line of ed.: 9  veda yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: r     
omāsaś carṣaṇīdʰr̥to (RV I 3,7a), Line of ed.: 10  viśve devāsa ā gata- (RV I 3,7b) -ity.
Sentence: s     
ā hāsya viśve devā havaṃ gacʰanti, ya evaṃ veda Line of ed.: 11  yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: t     
dāśvāṃso dāśuṣaḥ Line of ed.: 12  sutam (RV I 3,7c) iti yad āha, daduṣo-daduṣaḥ sutam ity eva tad āha \
Sentence: u     
dadati Line of ed.: 13  hāsmai taṃ kāmaṃ devā, yatkāma etac cʰaṃsati, ya evaṃ veda yeṣāṃ caivaṃ Line of ed.: 14  vidvān etad dʰotā śaṃsati \
Sentence: v     
pāvakā naḥ sarasvatī (RV I 3,10a), yajñaṃ vaṣṭu dʰiyā/vasur Line of ed.: 15  (RV I 3,10c) iti.
Sentence: w     
vāg vai dʰiyāvasuḥ \
Sentence: x     
vācam evāsmiṃs tad dadʰāti, ya evaṃ veda Line of ed.: 16  yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: y     
yajñaṃ vaṣṭv iti yad āha, yajñaṃ Line of ed.: 17  vahatv ity eva tad āha \
Sentence: z     
tāḥ parāgvacanenaikaviṃśatir bʰavanty.
Sentence: aa     
ekaviṃśo 'yaṃ Line of ed.: 18  puruṣo.
Sentence: ab     
daśa hastyā aṅgulayo.
Sentence: ac     
daśa pādyā.
Sentence: ad     
ātmaikaviṃśas.
Sentence: ae     
tam imam ā/tmānam Line of ed.: 19  ekaviṃśaṃ saṃskurute \
Sentence: af     
tās triḥ pratʰamayā trir uttamayā pañcaviṃ/śatir Page of ed.: 81   Line of ed.: 1  bʰavanti.
Sentence: ag     
pañcaviṃśa ātmā.
Sentence: ah     
pañcaviṃśaḥ prajāpatir.
Sentence: ai     
daśa hastyā Line of ed.: 2  aṅgulayo.
Sentence: aj     
daśa pādyā.
Sentence: ak     
dvā ūrū.
Sentence: al     
dvau bāhū.
Sentence: am     
ātmaiva pañcaviṃśas.
Sentence: an     
ta/m Line of ed.: 3  imam ātmānaṃ pañcaviṃśaṃ saṃskurute \
Sentence: ao     
atʰo pañcaviṃśaṃ Line of ed.: 4  etad ahaḥ.
Sentence: ap     
pañcaviṃśa etasyāhna stomas.
Sentence: aq     
tat samena samaṃ pratipadyate.
Sentence: ar   Line of ed.: 5    
tasmād dve eva pañcaviṃśatir bʰavanti, bʰavanti \\ 4 \\


Line of ed.: 6  \\ ity aitareyapratʰamāraṇyake pratʰamo 'dʰyāyaḥ \\ {see Ed. Keith 81 n. 12 and 82 n. 9 on the divisions of the text.}

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.