TITUS
Later Upanisads
Part No. 4
Previous part

Text: BrahmUp 
Brahma-Upaniṣad

Edited by Anshuman Pandey
apandey@u.washington.edu
16 april 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 22.10.1999 / 4.12.2008




Chapter: 0 
Verse:  
Sentence: a    āūṃ śaunako ha cai mahāśālo 'ṅgirasaṃ bʰagavantaṃ pippalādamapr̥ccʰat \
Sentence: b    
divye brahmapure saṃpratiṣṭitā bʰavanti katʰaṃ sr̥janti kasyaiṣa mahimā babʰūva yo hmaṣe mahimā babʰūva ka eṣaḥ \


Chapter: 1 
Verse:  
Sentence: a    
tasmai sa hovāca brahmavidyaṃ variṣṭām \
Sentence: b    
prāṇo hmaṣe ātmā \

Sentence: c    
ātmano mahimā babʰuva devānāmāyuḥ sa devānāṃ nidʰanamanidʰanaṃ divye brahmapure virajaṃ niṣkalaṃ śubʰramakṣaraṃ yadbrahma vibʰāti sa niyaccʰati magʰukararājānaṃ mākṣikavaditi \

Sentence: d    
yatʰā mākṣīkaikena tantunā jālaṃ vakṣipati tenāpakarṣati tatʰaivaiṣa prāṇo yadā yāti saṃsr̥ṣṭamākr̥ṣya \

Sentence: e    
prāṇadevatāstāḥ sarvā nāḍyaḥ \

Sentence: f    
suṣvape śyenākāśavadyatʰā kʰaṃ śyenamāśritya yāti svamālayamevaṃ suṣupto brūte yatʰaivaiṣa devadatto yaṣṭyā 'pi tāḍyamāno na yatyevamiṣṭāpūrtaiḥ śubʰāśumairna lipyate \

Sentence: g    
yatʰā kumāro niṣkāma ānandamupayāti tatʰaivaiṣa devadattaḥ svapna ānandamabʰiyāti \ veda eva paraṃ jyotiḥ jyotiṣkāmo jyotirānandayate \

Sentence: h    
bʰūyastenaiva svapnāya gaccʰati jalaukāvat \

Sentence: i    
yatʰā jalaukā 'gramagraṃ nayatyātmānaṃ nayati paraṃ saṃdʰaya \

Sentence: j    
yatparaṃ nāparaṃ tyajati sa jāgradabʰidʰiyate \

Sentence: k    
yatʰaivaiṣa kapālāṣṭakaṃ saṃnayati \

Sentence: l    
tameva stana iva lambate vedadevayonaḥ \

Sentence: m    
yatra jāgrati śubʰāśubʰaṃ niruktamasya devasya sa saṃprasāro 'ntʰaryāmī kʰagaḥ karkaṭakaḥ puṣkaraḥ puruṣaḥ grāṇo hiṃsā parāparaṃ brahma ātmā devatā vedayati \ ya evaṃ veda sa paraṃ brahma dʰaṃ kṣetrajñamupaiti \\1\\

Chapter: 2 
Verse:  
Sentence: a    
atʰāsya puruṣasya catvāri stʰānāni bʰavanti nābʰirhr̥dayaṃ kaṇṭʰaṃ bʰūrdʰeti \
Sentence: b    
tatra catuṣpādaṃ brahma vibʰāti \

Sentence: c    
jāgaritaṃ svapnaṃ suṣuptaṃ turīyamiti \

Sentence: d    
jāgarite brahmā svapne viṣṇuḥ suṣupau rudrasturīyaṃ paramākṣaraṃ ādityaśca viṣṇuśceśvaraśca sa puruṣaḥ sa prāṇaḥ sa jīvaḥ so 'gniḥ seśvaraśca jāgratteṣaṃ madʰye yatparaṃ brahma vibʰāti \

Sentence: e    
svayamamanaskamaśraotramapāṇipādaṃ jyotirvarjitam na tatra lokā na lokā vedā na vedā devā na devā yajñā na yajña mātā na mātā pitā na pitā snuṣa na snuṣa cāṇḍālo na cāṇḍālaḥ pailkaso na pailkasaḥ śramaṇo na śramaṇaḥ paśavo na paśavastāpaso na tāpasa ityekameva paraṃ brahma vibʰāti \

Sentence: f    
hr̥dyākāśe tadvijñānamākāśaṃ tatsuṣiramākāśaṃ tadvedyaṃ hr̥dyākāśaṃ yasminnidaṃ saṃcarati vacarati yasminnidaṃ sarvamotaṃ protaṃ \

Sentence: g    
saṃ vibʰoḥ prajā jñāyeran \

Sentence: h    
na tatra devā r̥ṣayaḥ pitara riśate pratibuddʰaḥ sarvaviditi \\2\\



Chapter: 3 
Verse: 1 
Sentence: a    
hr̥distʰā devatʰāḥ sarvā hr̥di prāṇāḥ pratiṣṭitāḥ \
Sentence: b    
hr̥di prāṇaśca jyotiśca trivr̥tsūtraṃ ca yanmahat \\
Verse: 2 
Sentence: a    
hr̥di caitanye tiṣṭti yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt \
Sentence: b    
āyuṣyamagrapaṃ pratimuñca śubʰraṃ yajñopavītaṃ balamastu tejaḥ \\
Verse: 3 
Sentence: a    
saśikʰaṃ vapanaṃ kr̥tvā bahiḥsūtraṃ tyajedabudʰaḥ \
Sentence: b    
yadakṣaraṃ paraṃ brahma tatsūtramiti dʰārayet \\
Verse: 4 
Sentence: a    
sūcanātsūtramityāhuḥ sūtraṃ nāma paraṃ padam \
Sentence: b    
tatsūtraṃ viditaṃ yena sa vipro vedapāragaḥ \\
Verse: 5 
Sentence: a    
tena sarvamidaṃ protaṃ sūtre maṇigaṇā iva \
Sentence: b    
tatsūtraṃ dʰārayedyogī yogavittattvadarśivān \\
Verse: 6 
Sentence: a    
bahiḥsūtraṃ tyajedvidvānyogamuttamamāstʰitaḥ \
Sentence: b    
brahmabʰāvamayaṃ ūtraṃ dʰārayedyaḥ sa cetanaḥ \\
Verse: 7 
Sentence: a    
dʰāraṇāttasya sūtrasya noccʰiṣṭo nāśucirbʰavet \
Sentence: b    
sūtramantargataṃ yeṣāṃ jñānayajñopavītinām \\
Verse: 8 
Sentence: a    
te cai sūtravido loke te ca yajñopavītinaḥ \
Sentence: b    
jñānaśikʰino jñānaniṣṭā jñānayajñopavītihaḥ \\


Verse:  
Sentence: c    
jñānameva paraṃ teṣaṃ pavitraṃ jñānamuttamam \

Sentence: d    
agneriva śikʰā nānyā yasya jñānamayī śikʰā \\

Sentence: e    
sa śikʰītyucyate vidvānitare keśadʰāriṇaḥ \\3\\


Chapter: 4 
Verse: 1 
Sentence: a    
karmaṇyadʰikr̥tā ye tu vaidike brāhmaṇādayaḥ \
Sentence: b    
taiḥ saṃdʰāryamida sūtraṃ kriyāṅgaṃ taddʰi vai smr̥tam \\
Verse: 2 
Sentence: a    
śikʰā jñānamayī yasya upavītaṃ ca tanmayam \
Sentence: b    
brāhmaṇyaṃ sakalaṃ tasya iti brahmavido viduḥ \\
Verse: 3 
Sentence: a    
idaṃ yajñopavītaṃ tu pavitraṃ yatparāyaṇam \
Sentence: b    
sa vidvānyajñopavītī syātsa yajñaḥ sa ca yajñavit \\
Verse: 4 
Sentence: a    
eko devaḥ sarvabʰūteṣu gūḍʰaḥ sarvavyāpī sarvabʰūtāntarātmā \
Sentence: b    
karmādʰyakṣaḥ sarvabʰūtādʰivāsaḥ sākṣī cetā kevalo nirguṇaśca \\
Verse: 5 
Sentence: a    
eko manīṣī niṣkiyāṇāṃ bahūnāmekaṃ santaṃ bahudʰā yaḥ karoti \
Sentence: b    
tamātmānaṃ ye 'nupaṣyanti dʰīrāsteṣaṃ śāntiḥ śāśvatī netareṣām \\
Verse: 6 
Sentence: a    
ātmānamaraṇiṃ kr̥tvā praṇavaṃ cottarāraṇim \
Sentence: b    
dʰyānanormatʰanābʰyāsāddevaṃ paśyennigūḍʰavat \\
Verse: 7 
Sentence: a    
tileṣu tailaṃ dadʰinīva sarpirāpaḥ strotaḥsvaraṇīṣu cānniḥ \
Sentence: b    
evamātmā ''tmani gr̥hmate 'sau satyenainaṃ tapasā yo 'nupaśyati \\
Verse: 8 
Sentence: a    
ūrṇanābʰiryatʰā tantūnsr̥jate saṃharatyapi \
Sentence: b    
jāgratsvapne tatʰā jīvo gaccʰatyāgaccʰate punaḥ \\
Verse: 9 
Sentence: a    
padmakośapratīkāśaṃ suṣiraṃ cāpyadʰomukʰam \
Sentence: b    
hr̥dayaṃ tadvijānīyādviśvasyā ''yatanaṃ mahat \\
Verse: 10 
Sentence: a    
netrastʰaṃ jāgrataṃ vidyātkaṇṭʰe svapnaṃ vinirdiṣet \
Sentence: b    
suṣuptaṃ hr̥dayastʰaṃ tu turīyaṃ mūrdʰni saṃstʰitam \\
Verse: 11 
Sentence: a    
yadātmā prajñayā ''tmānaṃ saṃdʰatte paramātmani \
Sentence: b    
tena saṃdʰyā dʰyānameva tasmātsadʰyābʰivandanam \\
Verse: 12 
Sentence: a    
nirodakādʰyānasaṃdʰyā vākkāyakleśavarjitā \
Sentence: b    
saṃdʰinī sarvabʰūtānāṃ saṃdʰyā hmekadaṇḍinām \\
Verse: 13 
Sentence: a    
yato vāco nivartante aprāpya manasā saha \
Sentence: b    
ānnandametajjīvasya yaṃ jñātvā mucyate budʰaḥ \\


Verse:  
Sentence: a    
sarvavyāpinamātmānaṃ kṣīre sarprivārpitam \
Sentence: b    
ātmātapomūlaṃ tadbrahmopaniṣatparam \

Sentence: c    
sarvātmaikatvarīpeṇa tadbrahmopaniṣatparamiti \\4\\



ity atʰarvavede brahmopaniṣatsamāptā





TITUS
Next part



This text is part of the TITUS edition of Later Upanisads.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.