TITUS
Later Upanisads
Part No. 3
Previous part

Text: AtmUp 
Ātma-Upaniṣad

Edited by Anshuman Pandey
apandey@u.washington.edu
16 april 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 22.10.1999 / 4.12.2008




Chapter:  
Verse: 1 
Sentence: a    Oṃ atʰaivāṅgarāstrividʰaḥ puruṣastadyatʰā bāhmātmā 'ntarātmā paramātmā ceti \
Sentence: b    
tvakcarmanakʰamāṃsaromāḍgulyaḍguṣṭapr̥ṣṭavaṃśanakʰanulp hodaranābʰimedrakaṭyūrukapolabʰralalāṭabāhū pārśvaśirodʰamanikākṣīṇi srotrāṇi bʰavanti jāyate mriyata ityeṣa bāhmātmā nāma \\1\\


Verse: 2 
Sentence: a    
atʰāntarātmā nāma pr̥tʰivyaptejovāyvākāśeccʰādveṣasukʰaduḥkʰakāmamohavikalpanādibʰiḥsmr̥ti liṅgaudāttānudāttahrakʰadīrgʰaplutaskʰalitagarjitaspuṭitamuditanr̥tyagītava aditraprala yadijr̥mbʰitādibʰiḥ śrotā gʰrātā rasayitā mantā boddʰā kartā vijʰānātmā puruṣaḥ nyāyomīmaṃsā dʰarmaśastrāṇīti śravaṇagʰrāṇākarṣaṇakarmaviśeṣaṇaṃ karotyeṣo 'ntarātmā nāma \\2\\


Verse: 3 
Sentence: a    
atʰa paramātmā nāma yatʰākṣaramupāsanīyaḥ \
Sentence: b    
sa ca prāṇāyāmapratyāhārasamādʰiyogānumānādʰyātmacintakaṃ vaṭakaṇikā śyāmākatʰaṇḍulo bālāgraśatasahastravikalpanādibʰirna lamyate nopalabʰyate \

Sentence: c    
na jāyate bʰriyate na śudʰyate na dahmati na kampate na bʰidyate na ccʰidyate nirguṇaḥ sākṣībʰūtaḥ \

Sentence: d    
śuddʰo niravayavātmā kevalaḥ sūkṣmo niṣkalo nirañjano nirabʰimānaḥ śabdasparśarasarūpagandʰavarjito nirvikalpo nirākāṅkṣaḥ sarvavyāpī so 'cintyo 'varṇyaścapunātyaśuddʰānyapūtāni niṣkriyaḥ saṃskāro nāsti saṃskaro nāstyoṣa paramātmā puruṣo nāma \\3\\



\\ityatʰarvaveda ātmopaniṣatsamāptā\\




TITUS
Next part



This text is part of the TITUS edition of Later Upanisads.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.