TITUS
Later Upanisads
Part No. 2
Previous part

Text: ArunUp 
Āruṇeyi-Upaniṣad

Edited by Anshuman Pandey
apandey@u.washington.edu
16 april 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 22.10.1999 / 4.12.2008




Chapter:  
Verse: 1 
Sentence: a    āūṃ āruṇiḥ prajāpaterlokaṃ jagāma taṃ gatvovāca kena bʰagavan karmāṇyaśeṣto visr̥jānīti taṃ hovāca prajāpatistva putrān bʰrātr̥̄nbandʰvādīñśakʰāṃ yajñopavītaṃ ca yāgaṃ ca sūtraṃ ca svādʰyāyaṃ ca bʰūrlokabʰuvarlokasvarlokamaharlokajanalokatapolokasatyalokaṃ ca \
Sentence: b    
atalapātālavitalasutalarasātalatalātalamahātalabrahmāṇḍaṃ ca visarjayeddaṇḍamāccʰādanaṃ ca parigraheccʰeṣaṃ visr̥jeccʰeṣaṃ visr̥jediti \\1\\


Verse: 2 
Sentence: a    
gr̥hastʰo brahmacārī vānaprastʰo laukikāgnīnudarāgnau samāropayyedgāyatrīṃ ca svavācāgnau brahmacārī kuṭumbaṃ visr̥jetpātraṃ visr̥jetpavitraṃ visr̥jeddaṇḍāṃśca laukikāgnīṃśca visr̥jediti hovāca \
Sentence: b    
ata ūrdʰvamamantravadācaredūrdʰvagamanaṃ visr̥tettrisaṃdʰyādau snānamācaretsaṃdʰiṃ samādʰāvātmanyācaretsarveṣu vedeṣvāraṇyakamāvartayedupaniṣadmāvartavedupaniṣadmāvaryet \\2\\


Verse: 3 
Sentence: a    
kʰalvahaṃ brahmasūtraṃ sūcanātsūtraṃ brahma sūtramahameva vidvaṃstrivr̥tsūtraṃ tyajedvidvānya evaṃveda saṃtyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti triḥkr̥tvā 'bʰayaṃ sarvabʰūtebʰyo mattaḥ sarvaṃ pravartate \
Sentence: b    
sakʰā gopāyaujaḥ sakʰā yo 'sīndrasya vajro 'sītyanena mantreṇa kr̥tvordʰvaṃ vaiṇavaṃ daṇḍaṃ kaupīnaṃ parigrahedauṣadʰavada śasamācaredauṣadʰvadaśanamācaredbrahmacaryamahiṃ sāṃ cāparigrahaṃ ca satyaṃ ca yatnena rakṣato he rakṣato he rakṣata hati \\3\\


Verse: 4 
Sentence: a    
atʰātaḥ paramhaṃsaparivrājakānāmāsanaśayanābʰyāṃ bʰūmau brahmacāriṇāṃ mr̥tpātraṃ 'lābupātraṃ dārupātraṃ kāmakrodʰalobʰamohadambʰadarpāsūyāmamatvāhaṃkārānr̥tādīnapi tyajedvarṣāsudʰruvaśīlo 'ṣṭau māsānekākī yatiścareddvāveva careddvāveva caret \\4\\


Verse: 5 
Sentence: a    
kʰalu vedārtʰaṃ yo vidvānsopanayanādūrdʰvaṃ sa tāni prāgvā tyajetpitaraṃ putramagnyupavītaṃ karma kalatraṃ cānyadapīha yatayo bʰikṣārtʰa grāmaṃ praviśanti \
Sentence: b    
pāṇipātramudarapātraṃ \

Sentence: c    
āūṃ hi āūṃ hi āūṃ hityetadupaniṣadaṃ vinyasedvidvānya evaṃ veda \

Sentence: d    
pālāśaṃ bailvamaudumbaraṃ daṇḍamajinaṃ mekʰalāṃ yajñopavītaṃ ca tyattvā śūro ya evaṃ veda \

Sentence: e    
tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ \

Sentence: f    
divīva cakṣurāttam \

Sentence: g    
tadviprāso vipanyavp jārr̥vāṃsaḥ samindʰate \

Sentence: h    
viṣṇoryatparamaṃ padamityevaṃ nirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanamiti \\5\\




\\ity atʰarvavedāntargatāruṇeyyupaniṣatsamāptā \\




TITUS
Next part



This text is part of the TITUS edition of Later Upanisads.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.