TITUS
Parasara-Smrti
Part No. 6
Previous part

Chapter: 6 
Verse: 1 
Half verse: ab    ataḥ paraṃ pravakṣyāmi prāṇi hatyāsu niṣkr̥tiṃ /
Half verse: cd    
parāśarena pūrva uktā manv artʰe api ca vistr̥tāṃ //

Verse: 2 
Half verse: ab    
krauñca sārasa haṃsāṃś ca cakra vākaṃ ca kukkuṭaṃ /
Half verse: cd    
jāla pādaṃ ca śarabʰaṃ aho rātreṇa śudʰyati //

Verse: 3 
Half verse: ab    
balākā ṭiṭṭibʰau api śuka pārāvatāv api /
Half verse: cd    
ahi nakra vigʰātī ca śudʰyate nakta bʰojanāt //

Verse: 4 
Half verse: ab    
vr̥ka kāka kapotānāṃ śāri tittiri gʰātakaḥ /
Half verse: cd    
antar jala ubʰe saṃdʰye prāṇa āyāmena śudʰyati //

Verse: 5 
Half verse: ab    
gr̥dʰra śyena śaśa adānāṃ ulūkasya ca gʰātakaḥ /
Half verse: cd    
apakva āśī dinaṃ tiṣṭʰet tri kālaṃ māruta aśanaḥ //

Verse: 6 
Half verse: ab    
valguṇī ṭiṭṭibʰānāṃ ca kokilā kʰañjarīṭake /
Half verse: cd    
lāvikā rakta pakṣeṣu śudʰyate nakta bʰojanāt //

Verse: 7 
Half verse: ab    
kāraṇḍava cakorāṇāṃ piṅgalā kurarasya ca /
Half verse: cd    
bʰāradvāja ādikaṃ hatvā śivaṃ pūjya viśudʰyati //

Verse: 8 
Half verse: ab    
bʰeruṇḍa cāṣa bʰāsāṃś ca pārāvata kapiñjalau /
Half verse: cd    
pakṣiṇāṃ caiva sarveṣāṃ aho rātraṃ abʰojanaṃ //

Verse: 9 
Half verse: ab    
hatvā mūṣaka mārjāra sarpā ajagara ḍuṇḍubʰān /
Half verse: cd    
kr̥saraṃ bʰojayed viprān loha daṇḍasya dakṣiṇā //

Verse: 10 
Half verse: ab    
śiśu māraṃ tatʰā godʰāṃ hatvā kūrmaṃ ca śalyakaṃ /
Half verse: cd    
vr̥ntāka pʰala bʰakṣī ca apy aho rātreṇa śudʰyati //

Verse: 11 
Half verse: ab    
vr̥ka jambūka r̥kṣāṇāṃ tarakṣa śvāna gʰātakaḥ /
Half verse: cd    
tilaprastʰaṃ dvije dadyāt vāyu bʰakṣo dina trayaṃ //

Verse: 12 
Half verse: ab    
gajasya ca turaṅgasya mahiṣa uṣṭra nipātane /
Half verse: cd    
prāyaś cittaṃ aho rātraṃ tri saṃdʰyaṃ avagāhanaṃ //

Verse: 13 
Half verse: ab    
kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāgʰraṃ tu gʰātayan /
Half verse: cd    
śudʰyate sa tri rātreṇa viprāṇāṃ tarpaṇena ca //

Verse: 14 
Half verse: ab    
mr̥ga rohid varāhāṇāṃ aver bastasya gʰātakaḥ /
Half verse: cd    
apʰāla kr̥ṣṭaṃ aśnīyād aho rātraṃ upoṣya saḥ //

Verse: 15 
Half verse: ab    
evaṃ catuṣ padānāṃ ca sarveṣāṃ vana cāriṇāṃ /
Half verse: cd    
aho rātra uṣitas tiṣṭʰej japed vai jāta vedasaṃ //

Verse: 16 
Half verse: ab    
śilpinaṃ kārukaṃ śūdraṃ striyaṃ yas tu gʰātayet /
Half verse: cd    
prājāpatya dvayaṃ kr̥tvā vr̥ṣa ekādaśa dakṣiṇā //

Verse: 17 
Half verse: ab    
vaiśyaṃ kṣatriyaṃ api nirdoṣaṃ yo abʰigʰātayet /
Half verse: cd    
so api kr̥ccʰra dvayaṃ kuryāt go viṃśad dakṣiṇaṃ dadet //

Verse: 18 
Half verse: ab    
vaiśyaṃ śūdraṃ kriyā āsaktaṃ vikarmastʰaṃ dvija uttamaṃ /
Half verse: cd    
hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇāṃ //

Verse: 19 
Half verse: ab    
caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana /
Half verse: cd    
prājāpatyaṃ caret kr̥ccʰraṃ go dvayaṃ dakṣiṇāṃ dadat //

Verse: 20 
Half verse: ab    
kṣatriyeṇa api vaiśyena śūdreṇa eva itareṇa /
Half verse: cd    
caṇḍālasya vadʰe prāpte kr̥ccʰra ardʰena viśudʰyati //

Verse: 21 
Half verse: ab    
corau śva pāka caṇḍālau vipreṇa abʰihatau yadi /
Half verse: cd    
aho rātra uṣitaḥ snātvā pañca gavyena śudʰyati //

Verse: 22 
Half verse: ab    
corau śva pāka caṇḍālau vipreṇa abʰihatau yadi /
Half verse: cd    
aho rātra uṣitaḥ snātvā pañca gavyena śudʰyati //

Verse: 23 
Half verse: ab    
caṇḍālaiḥ saha suptaṃ tu tri rātraṃ upavāsayet /
Half verse: cd    
caṇḍāla eka patʰaṃ gatvā gāyatrī smaraṇāt śuciḥ //

Verse: 24 
Half verse: ab    
caṇḍāla darśane sadya ādityaṃ avalokayet /
Half verse: cd    
caṇḍāla sparśane caiva sacailaṃ snānaṃ ācaret //

Verse: 25 
Half verse: ab    
caṇḍāla kʰāta vāpīṣu pītvā salilaṃ agrajaḥ /
Half verse: cd    
ajñānāc cca eka bʰaktena tv aho rātreṇa śudʰyati //

Verse: 26 
Half verse: ab    
caṇḍāla bʰāṇḍa saṃspr̥ṣṭaṃ pītvā kūpa gataṃ jalaṃ /
Half verse: cd    
go mūtra yāvaka āhāras tri rātrāt śuddʰiṃ āpnuyāt //

Verse: 27 
Half verse: ab    
caṇḍāla gʰaṭa saṃstʰaṃ tu yat toyaṃ pibati dvijaḥ /
Half verse: cd    
tat kṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //

Verse: 28 
Half verse: ab    
yadi na kṣipate toyaṃ śarīre yasya jīryati /
Half verse: cd    
prājāpatyaṃ na dātavyaṃ kr̥ccʰraṃ sāṃtapanaṃ caret //

Verse: 29 
Half verse: ab    
caret sāṃtapanaṃ vipraḥ prājāpatyaṃ anantaraḥ /
Half verse: cd    
tad ardʰaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //

Verse: 30 
Half verse: ab    
bʰāṇḍastʰaṃ antyajānāṃ tu jalaṃ dadʰi payaḥ pibet /
Half verse: cd    
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //

Verse: 31 
Half verse: ab    
brahma kūrca upavāsena dvijātīnāṃ tu niṣkr̥tiḥ /
Half verse: cd    
śūdrasya ca upavāsena tatʰā dānena śaktitaḥ //

Verse: 32 
Half verse: ab    
bʰuṅkte ajñānāt dvija śreṣṭʰaś caṇḍāla annaṃ katʰaṃcana /
Half verse: cd    
go mūtra yāvaka āhāro daśa rātreṇa śudʰyati //

Verse: 33 
Half verse: ab    
eka ekaṃ grāsaṃ aśnīyād go mūtra yāvakasya ca /
Half verse: cd    
daśa ahaṃ niyamastʰasya vrataṃ tat tu vinirdiśet //

Verse: 34 
Half verse: ab    
avijñānātas tu caṇḍālo yatra veśmani tiṣṭʰati /
Half verse: cd    
vijñāte tu upasannasya dvijāḥ kurvanty anugrahaṃ //

Verse: 35 
Half verse: ab    
muni vaktra udgatān dʰarmān gāyanto veda pāragāḥ /
Half verse: cd    
patantaṃ uddʰareyus taṃ dʰarmajñāḥ pāpa saṃkarāt //

Verse: 36 
Half verse: ab    
dadʰnā ca sarpiṣā caiva kṣīra go mūtra yāvakaṃ /
Half verse: cd    
bʰuñjīta saha sarvaiś ca tri saṃdʰyaṃ avagāhanaṃ //

Verse: 37 
Half verse: ab    
try ahaṃ bʰuñjīta dadʰnā ca try ahaṃ bʰuñjīta sarpiṣā /
Half verse: cd    
try ahaṃ kṣīreṇa bʰuñjīta eka ekena dina trayaṃ //

Verse: 38 
Half verse: ab    
bʰāva duṣṭaṃ na bʰuñjīta na uccʰiṣṭaṃ kr̥mi dūṣitaṃ /
Half verse: cd    
dadʰi kṣīrasya tri palaṃ palaṃ ekaṃ gʰr̥tasya tu //

Verse: 39 
Half verse: ab    
bʰasmanā tu bʰavet śuddʰir ubʰayos tāmra kāṃsyayoḥ /
Half verse: cd    
jala śaucena vastrāṇāṃ parityāgena mr̥ṇmayaṃ //

Verse: 40 
Half verse: ab    
kusumbʰa guḍa kārpāsa lavaṇaṃ taila sarpiṣī /
Half verse: cd    
dvāre kr̥tvā tu dʰānyāni dadyād veśmani pāvakaṃ //

Verse: 41 
Half verse: ab    
evaṃ śuddʰas tataḥ paścāt kuryāt brāhmaṇa tarpaṇaṃ /
Half verse: cd    
triṃśataṃ go vr̥ṣaṃ ca ekaṃ dadyād vipreṣu dakṣiṇāṃ //

Verse: 42 
Half verse: ab    
punar lepana kʰātena homa japyena śudʰyati /
Half verse: cd    
ādʰāreṇa ca viprāṇāṃ bʰūmi doṣo na vidyate //

Verse: 43 
Half verse: ab    
caṇḍālaiḥ saha samparkaṃ māsaṃ māsa ardʰaṃ eva /
Half verse: cd    
go mūtra yāvaka āhāro māsa ardʰena viśudʰyati //

Verse: 44 
Half verse: ab    
rajakī carma kārī ca lubdʰakī veṇu jīvinī /
Half verse: cd    
cāturvarṇyasya ca gr̥he tv avijñātā tu tiṣtʰati //

Verse: 45 
Half verse: ab    
jñātvā tu niṣkr̥tiṃ kuryāt pūrva uktasya ardʰaṃ eva ca /
Half verse: cd    
gr̥ha dāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //

Verse: 46 
Half verse: ab    
gr̥hasya abbʰyantaraṃ gaccʰet caṇḍālo yadi kasyacit /
Half verse: cd    
taṃ agārād vinirvāsya mr̥d bʰāṇḍaṃ tu visarjayet //

Verse: 47 
Half verse: ab    
rasa pūrṇaṃ tu yad bʰāṇḍaṃ na tyajet tu kadācana /
Half verse: cd    
gomayena tu sammiśrair jalaiḥ prokṣed gr̥haṃ tatʰā //

Verse: 48 
Half verse: ab    
brāhmaṇasya vraṇa dvāre pūya śoṇita sambʰave /
Half verse: cd    
kr̥mir utpadyate yasya prāyaś cittaṃ katʰaṃ bʰavet //

Verse: 49 
Half verse: ab    
gavāṃ mūtra purīṣeṇa dadʰnā kṣīreṇa sarpiṣā /
Half verse: cd    
try ahaṃ snātvā ca pītvā ca kr̥mi duṣṭaḥ śucir bʰavet //

Verse: 50 
Half verse: ab    
kṣatriyo api suvarṇasya pañca māṣān pradāya tu /
Half verse: cd    
go dakṣiṇāṃ tu vaiśyasya apy upavāsaṃ vinirdiśet /

Verse: 51 
Half verse: ab    
śūdrāṇāṃ na upavāsaḥ syāt śūdro dānena śudʰyati //
Half verse: cd    
accʰidraṃ iti yad vākyaṃ vadanti kṣiti devatāḥ //

Verse: 52 
Half verse: ab    
praṇamya śirasā grāhyaṃ agniṣṭoma pʰalaṃ hi tat /
Half verse: cd    
japac cʰidraṃ tapac cʰidraṃ yat cʰidraṃ yajña karmaṇi //

Verse: 53 
Half verse: ab    
sarvaṃ bʰavati niścʰidraṃ brāhmaṇair upapāditaṃ /
Half verse: cd    
vyādʰi vyasanini śrānte durbʰikṣe ḍāmare tatʰā //

Verse: 54 
Half verse: ab    
upavāso vrataṃ homo dvija sampāditāni vai /
Half verse: cd    
atʰavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugrahaṃ //

Verse: 55 
Half verse: ab    
sarvān kāmān avāpnoti dvija sampāditair iha /
Half verse: cd    
durbale anugrahaḥ proktas tatʰā vai bāla vr̥ddʰayoḥ //

Verse: 56 
Half verse: ab    
ato anyatʰā bʰaved doṣaḥ tasmān na anugrahaḥ smr̥taḥ /
Half verse: cd    
snehād yadi lobʰād bʰayād ajñānato api //

Verse: 57 
Half verse: ab    
kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gaccʰati /
Half verse: cd    
śarīrasya atyaye prāpte vadanti niyamaṃ tu ye //

Verse: 58 
Half verse: ab    
mahat kārya uparodʰena na svastʰasya kadācana /
Half verse: cd    
svastʰasya mūḍʰāḥ kurvanti vadanty aniyamaṃ tu ye //

Verse: 59 
Half verse: ab    
te tasya vigʰna kartāraḥ patanti narake aśucau /
Half verse: cd    
svayaṃ eva vrataṃ kr̥tvā brāhmaṇaṃ yo avamanyate //

Verse: 60 
Half verse: ab    
vr̥tʰā tasya upavāsaḥ syān na sa puṇyena yujyate /
Half verse: cd    
sa eva niyamo grāhyo yady eko api vaded dvijaḥ //

Verse: 61 
Half verse: ab    
kuryād vākyaṃ dvijānāṃ tu anyatʰā bʰrūṇahā bʰavet /
Half verse: cd    
brāhmaṇā jaṅgamaṃ tīrtʰaṃ tīrtʰa bʰūtā hi sādʰavaḥ //

Verse: 62 
Half verse: ab    
tedāṃ vākya udakena eva śudʰyanti malinā janāḥ /
Half verse: cd    
brāhmaṇā yāni bʰāṣante manyante tāni devatāḥ //

Verse: 63 
Half verse: ab    
sarva devamayo vipro na tad vacanaṃ anyatʰā /
Half verse: cd    
upavāso vrataṃ caiva snānaṃ tīrtʰaṃ japas tapaḥ //

Verse: 64 
Half verse: ab    
vipra sampāditaṃ yasya sampūrṇaṃ tasya tat pʰalaṃ /
Half verse: cd    
anna ādye kīṭa samyukte makṣikā keśa dūṣite //

Verse: 65 
Half verse: ab    
tad antarā spr̥śec ca apas tad annaṃ bʰasmanā spr̥śet /
Half verse: cd    
bʰuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspr̥śet //

Verse: 66 
Half verse: ab    
svaṃ uccʰiṣṭaṃ asau bʰuṅkte pāṇinā mukta bʰājane /
Half verse: cd    
pādukāstʰo na bʰuñjīta paryaṅke saṃstʰito api //

Verse: 67 
Half verse: ab    
śvāna caṇḍāla dr̥ṣṭau ca bʰojanaṃ parivarjayet /
Half verse: cd    
yad annaṃ pratiṣiddʰaṃ syād anna śuddʰis tatʰaiva ca //

Verse: 68 
Half verse: ab    
yatʰā parāśareṇa uktaṃ tatʰaiva ahaṃ vadāmi vaḥ /
Half verse: cd    
śr̥taṃ droṇa āḍʰakasya annaṃ kāka śvāna upagʰātitaṃ //

Verse: 69 
Half verse: ab    
kena idaṃ śudʰyate ca iti brāhmaṇebʰyo nivedayet /
Half verse: cd    
kāka śvāna avalīḍʰaṃ tu droṇa annaṃ na parityajet //

Verse: 70 
Half verse: ab    
veda veda aṅgavid viprair dʰarma śāstra anupālakaiḥ /
Half verse: cd    
prastʰā dvātriṃśatir droṇaḥ smr̥to dviprastʰa āḍʰakaḥ //

Verse: 71 
Half verse: ab    
tato droṇa āḍʰakasya annaṃ śruti smr̥tivido viduḥ /
Half verse: cd    
kāka śvāna avalīḍʰaṃ tu gava āgʰrātaṃ kʰareṇa //

Verse: 72 
Half verse: ab    
svalpaṃ annaṃ tyajed vipraḥ śuddʰir droṇa āḍʰake bʰavet /
Half verse: cd    
annasya uddʰr̥tya tan mātraṃ yac ca lālā hataṃ bʰavet //

Verse: 73 
Half verse: ab    
suvarṇa udakaṃ abʰyukṣya huta āśena eva tāpayet /
Half verse: cd    
huta aśanena saṃspr̥ṣṭaṃ suvarṇa salilena ca //

Verse: 74 
Half verse: ab    
viprāṇāṃ brahma gʰoṣeṇa bʰojyaṃ bʰavati tat kṣaṇāt /
Half verse: cd    
sneho go raso api tatra śuddʰiḥ katʰaṃ bʰavet //

Verse: 75 
Half verse: ab    
alpaṃ parityajet tatra snehasya utpavanena ca /
Half verse: cd    
anala jvālayā śuddʰir go rasasya vidʰīyate // E



dravya-śuddʰih


Next part



This text is part of the TITUS edition of Parasara-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.