TITUS
Parasara-Smrti
Part No. 4
Previous part

Chapter: 4 
Verse: 1 
Half verse: ab    atimānād atikrodʰāt snehād yadi bʰayāt /
Half verse: cd    
udvadʰnīyāt strī pumān gatir eṣā vidʰīyate //

Verse: 2 
Half verse: ab    
pūya śoṇita sampūrṇe tv andʰe tamasi majjati /
Half verse: cd    
ṣaṣṭʰīr varṣa sahasrāṇi narakaṃ pratipadyate //

Verse: 3 
Half verse: ab    
na āśaucaṃ na udakaṃ na agniṃ na aśru pātaṃ ca kārayet /
Half verse: cd    
voḍʰāro agni pradātāraḥ pāśac cʰeda karās tatʰā //

Verse: 4 
Half verse: ab    
tapta kr̥ccʰreṇa śudʰyanti ity evaṃ āha prajā patiḥ /
Half verse: cd    
gobʰir hataṃ tatʰā udbaddʰaṃ brāhmaṇena tu gʰātitaṃ //

Verse: 5 
Half verse: ab    
saṃspr̥śanti tu ye viprā voḍʰāraś ca agnidāś ca ye /
Half verse: cd    
anye ye anugantāraḥ pāśac cʰeda karāś ca ye //

Verse: 6 
Half verse: ab    
tapta kr̥ccʰreṇa śuddʰās te kuryur brāhmaṇa bʰojanaṃ /
Half verse: cd    
anaḍut sahitāṃ gāṃ ca dadyur viprāya dakṣiṇāṃ //

Verse: 7 
Half verse: ab    
try ahaṃ uṣṇaṃ pibed vāri try ahaṃ uṣṇaṃ payaḥ pibet /
Half verse: cd    
try ahaṃ uṣṇaṃ pibet sarpir vāyu bʰakṣo dina trayaṃ //

Verse: 8 
Half verse: ab    
ṣaṭ palaṃ tu pibed ambʰas tri palaṃ tu payaḥ pibet /
Half verse: cd    
palaṃ ekaṃ pibet sarpis tapta kr̥ccʰraṃ vidʰīyate //

Verse: 9 
Half verse: ab    
yo vai samācared vipraḥ patita ādiṣv akāmataḥ /
Half verse: cd    
pañca ahaṃ daśa ahaṃ dvādaśa ahaṃ atʰa api //

Verse: 10 
Half verse: ab    
māsa ardʰaṃ māsaṃ ekaṃ māsa dvayaṃ atʰa api /
Half verse: cd    
abda ardʰaṃ abdaṃ ekaṃ tad ūrdʰvaṃ caiva tat samaḥ //

Verse: 11 
Half verse: ab    
tri rātraṃ pratʰame pakṣe dvitīye kr̥ccʰraṃ ācaret /
Half verse: cd    
tr̥tīye caiva pakṣe tu kr̥ccʰraṃ sāṃtapanaṃ caret //

Verse: 12 
Half verse: ab    
caturtʰe daśa rātraṃ syāt parākaḥ pañcame mataḥ /
Half verse: cd    
kuryāc cāndrāyaṇaṃ ṣaṣṭʰe saptame tv aindava dvayaṃ //

Verse: 13 
Half verse: ab    
śuddʰy artʰaṃ aṣṭame caiva ṣaṇ māsān kr̥ccʰraṃ ācaret /
Half verse: cd    
pakṣa saṃkʰyā pramāṇena suvarṇāny api dakṣiṇā //

Verse: 14 
Half verse: ab    
r̥tu snātā tu nārī bʰartāraṃ na upasarpati /
Half verse: cd    
mr̥tā narakaṃ yāti vidʰavā ca punaḥ punaḥ //

Verse: 15 
Half verse: ab    
r̥tu snātāṃ tu yo bʰāryāṃ samnidʰau na upagaccʰati /
Half verse: cd    
gʰorāyāṃ bʰrūṇa hatyāyāṃ yujyate na atra saṃśayaḥ //

Verse: 16 
Half verse: ab    
daridraṃ vyādʰitaṃ mūrkʰaṃ bʰartāraṃ avamanyate /
Half verse: cd    
śunī jāyate mr̥tvā sūkarī ca punaḥ punaḥ //

Verse: 17 
Half verse: ab    
patyau jīvati nārī upoṣya vrataṃ ācaret /
Half verse: cd    
āyuṣyaṃ harate bʰartuḥ nārī narakaṃ vrajet //

Verse: 18 
Half verse: ab    
apr̥ṣṭvā caiva bʰartāraṃ nārī kurute vrataṃ /
Half verse: cd    
sarvaṃ tad rākṣasān gaccʰed ity evaṃ manur abravīt //

Verse: 19 
Half verse: ab    
bāndʰavānāṃ sajātīnāṃ durvr̥ttaṃ kurute tu /
Half verse: cd    
garbʰa pātaṃ ca kuryān na tāṃ sambʰāṣayet kvacit //

Verse: 20 
Half verse: ab    
yat pāpaṃ brahma hatyāyāṃ dvi guṇaṃ garbʰa pātane /
Half verse: cd    
prāyaś cittaṃ na tasyāḥ syāt tasyās tyāgo vidʰīyate //

Verse: 21 
Half verse: ab    
na kāryaṃ āvasatʰena na agni hotreṇa punaḥ /
Half verse: cd    
sa bʰavet karma cāṇḍālo yas tu dʰarma parān mukʰaḥ //

Verse: 22 
Half verse: ab    
ogʰa vātā āhr̥taṃ bījaṃ yasya kṣetre prarohati /
Half verse: cd    
sa kṣetrī labʰate bījaṃ na bījī bʰāgaṃ arhati //

Verse: 23 
Half verse: ab    
tadvat para striyāḥ putrau dvau smr̥tau kuṇḍa golakau /
Half verse: cd    
patyau jīvati kuṇḍaḥ syāt mr̥te bʰartari golakaḥ //

Verse: 24 
Half verse: ab    
aurasaḥ kṣetrajaś caiva dattaḥ kr̥trimakaḥ sutaḥ /
Half verse: cd    
dadyān mātā pitā api sa putro dattako bʰavet //

Verse: 25 
Half verse: ab    
parivittiḥ parivettā yayā ca parividyate /
Half verse: cd    
sarve te narakaṃ yānti dātr̥ yājaka pañcamāḥ //

Verse: 26 
Half verse: ab    
dvau kr̥cʰrau parivittes tu kanyāyāḥ kr̥ccʰra eva ca /
Half verse: cd    
kr̥cʰra atikr̥ccʰrau dātus tu hotā cāndrāyaṇaṃ caret //

Verse: 27 
Half verse: ab    
kubja vāmana ṣaṇḍʰeṣu gadgadeṣu jaḍeṣu ca /
Half verse: cd    
jāty andʰe badʰire mūke na doṣaḥ parivedane //

Verse: 28 
Half verse: ab    
pitr̥vya putraḥ sāpatnaḥ para nārī sutas tatʰā /
Half verse: cd    
dārā agni hotra samyoge na doṣaḥ parivedane //

Verse: 29 
Half verse: ab    
jyeṣṭʰo bʰrātā yadā tiṣṭʰed ādʰānaṃ na eva kārayet /
Half verse: cd    
anujñātas tu kurvīta śaṅkʰasya vacanaṃ yatʰā //

Verse: 30 
Half verse: ab    
naṣṭe mr̥te pravrajite klībe ca patite patau /
Half verse: cd    
pañcasv āpatsu nārīṇāṃ patir anyo vidʰīyate //

Verse: 31 
Half verse: ab    
mr̥te bʰartari nārī brahma carya vrate stʰitā /
Half verse: cd    
mr̥tā labʰate svargaṃ yatʰā te brahma cāriṇaḥ //

Verse: 32 
Half verse: ab    
tisraḥ koṭyoḍardʰa koṭī ca yāni romāṇi mānuṣe /
Half verse: cd    
tāvat kālaṃ vaset svarge bʰartāraṃ anugaccʰati //

Verse: 33 
Half verse: ab    
vyāla grāhī yatʰā vyālaṃ balād uddʰarate bilāt /
Half verse: cd    
evaṃ strī patiṃ uddʰr̥tya tena eva saha modate // E


Next part



This text is part of the TITUS edition of Parasara-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.