TITUS
Parasara-Smrti
Part No. 3
Previous part

Chapter: 3 
Verse: 1 
Half verse: ab    ataḥ śuddʰiṃ pravakṣyāmi janane maraṇe tatʰā /
Half verse: cd    
dina trayeṇa śudʰyanti brāhmaṇāḥ preta sūtake //

Verse: 2 
Half verse: ab    
kṣatriyo dvādaśa ahena vaiśyaḥ pañcadaśa ahakaiḥ /
Half verse: cd    
śūdraḥ śudʰyati māsena parāśara vaco yatʰā //

Verse: 3 
Half verse: ab    
upāsane tu viprāṇāṃ aṅga śuddʰiś ca jāyate /
Half verse: cd    
brāhmaṇānāṃ prasūtau tu deva sparśe vidʰīyate //

Verse: 4 
Half verse: ab    
jātau vipro daśa ahena dvādaśa ahena bʰūmipaḥ /
Half verse: cd    
vaiśyaḥ pañcadaśa ahena śūdro māsena śudʰyati //

Verse: 5 
Half verse: ab    
eka ahāt śudʰyate vipro yo agni veda samanvitaḥ /
Half verse: cd    
try ahāt kevala vedas tu dvi hīno daśabʰir dinaiḥ //

Verse: 6 
Half verse: ab    
janma karma paribʰraṣṭaḥ saṃdʰyā upāsana varjitaḥ /
Half verse: cd    
nāma dʰāraka vipras tu daśa ahaṃ sūtakī bʰavet //

Verse: 7 
Half verse: ab    
eka piṇḍās tu dāyādāḥ pr̥tʰag dāra niketanāḥ /
Half verse: cd    
janmany api vipattau ca teṣāṃ tat sūtakaṃ bʰavet //

Verse: 8 
Half verse: ab    
tāvat tat sūtakaṃ gotre caturtʰa puruṣeṇa tu /
Half verse: cd    
dāyād viccʰedaṃ āpnoti pañcamo ātma vaṃśajaḥ //

Verse: 9 
Half verse: ab    
caturtʰe daśa rātraṃ syāt ṣaṇ ṇiśāḥ puṃsi pañcame /
Half verse: cd    
ṣaṣṭʰe catur ahāt śuddʰiḥ saptame tu dina trayāt //

Verse: 10 
Half verse: ab    
bʰr̥gv agni maraṇe caiva deśa antara mr̥te tatʰā /
Half verse: cd    
bāle prete ca samnyaste sadyaḥ śaucaṃ vidʰīyate //

Verse: 11 
Half verse: ab    
deśa antara mr̥taḥ kaścit sagotraḥ śrūyate yadi /
Half verse: cd    
na tri rātraṃ aho rātraṃ sadyaḥ snātvā śucir bʰavet //

Verse: 12 
Half verse: ab    
deśa antara gato vipraḥ prayāsāt kāla kāritāt /
Half verse: cd    
deha nāśaṃ anuprāptas titʰir na jñāyate yadi //

Verse: 13 
Half verse: ab    
kr̥ṣṇa aṣṭamī tv amāvāsyā kr̥ṣṇā ca ekādaśī ca /
Half verse: cd    
udakaṃ piṇḍa dānaṃ ca tatra śrāddʰaṃ ca kārayet //

Verse: 14 
Half verse: ab    
ajāta dantā ye bālā ye ca garbʰād vinihsr̥tāḥ /
Half verse: cd    
na teṣāṃ agni saṃskāro na āśaucaṃ na udaka kriyā //

Verse: 15 
Half verse: ab    
yadi garbʰo vipadyeta sravate api yoṣitaḥ /
Half verse: cd    
yāvan māsaṃ stʰito garbʰo dinaṃ tāvat tu sūtakaṃ //

Verse: 16 
Half verse: ab    
ā caturtʰād bʰavet srāvaḥ pātaḥ pañcama ṣaṣṭʰayoḥ /
Half verse: cd    
ata ūrdʰvaṃ prasūtiḥ syād daśa ahaṃ sūtakaṃ bʰavet //
Half verse: ab!    
danta jāte anujāte ca kr̥ta cūḍe ca saṃstʰite /
Half verse: cd!    
agni saṃskaraṇe teṣāṃ tri rātraṃ aśucir bʰavet //

Verse: 17 
Half verse: ab    
ā danta janmanaḥ sadya ā cūḍān naiṣikī smr̥tā /
Half verse: cd    
tri rātraṃ ā vrata ādeśād daśa rātraṃ ataḥ paraṃ //

Verse: 18 
Half verse: ab    
brahma cārī gr̥he yeṣāṃ hūyate ca huta aśanaḥ /
Half verse: cd    
samparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bʰavet //

Verse: 19 
Half verse: ab    
samparkād duṣyate vipro janane maraṇe tatʰā /
Half verse: cd    
samparkāc ca nivr̥ttasya na pretaṃ na eva sūtakaṃ //

Verse: 20 
Half verse: ab    
śilpinaḥ kārukā vaidyā dāsī dāsāś ca nāpitāḥ /
Half verse: cd    
rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ //

Verse: 21 
Half verse: ab    
savrataḥ satra pūtaś ca āhita agniś ca yo dvijaḥ /
Half verse: cd    
rājñaś ca sūtakaṃ na asti yasya ca iccʰati pārtʰivaḥ //

Verse: 22 
Half verse: ab    
udyato nidʰane dāne ārto vipro nimantritaḥ /
Half verse: cd    
tadā r̥ṣibʰir dr̥ṣṭaṃ yatʰā kālena śudʰyati //

Verse: 23 
Half verse: ab    
prasave gr̥ha medʰī tu na kuryāt saṃkaraṃ yadi /
Half verse: cd    
daśa ahāt śudʰyate mātā tv avagāhya pitā śuciḥ //

Verse: 24 
Half verse: ab    
sarveṣāṃ śāvaṃ āśaucaṃ mātā pitros tu sūtakaṃ /
Half verse: cd    
sūtakaṃ mātur eva syāt upaspr̥śya pitā śuciḥ //

Verse: 25 
Half verse: ab    
yadi patnyāṃ prasūtāyāṃ samparkaṃ kurute dvijaḥ /
Half verse: cd    
sūtakaṃ tu bʰavet tasya yadi vipraḥ ṣaḍ aṅgavit //

Verse: 26 
Half verse: ab    
samparkāj jāyate doṣo na anyo doṣo asti vai dvije /
Half verse: cd    
tasmāt sarva prayatnena samparkaṃ varjayed budʰaḥ //

Verse: 27 
Half verse: ab    
vivāha utsava yajñeṣu tv antarā mr̥ta sūtake /
Half verse: cd    
pūrva saṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //

Verse: 28 
Half verse: ab    
antarā daśa ahasya punar maraṇa janmanī /
Half verse: cd    
tāvat syād aśucir vipro yāvat tat syād anirdaśaṃ //

Verse: 29 
Half verse: ab    
brāhmaṇa artʰe vipannānāṃ bandi go grahaṇe tatʰā /
Half verse: cd    
āhaveṣu vipannānāṃ eka rātraṃ aśaucaṃ //

Verse: 30 
Half verse: ab    
dvāv imau puruṣau loke sūrya maṇḍala bʰedinau /
Half verse: cd    
parivrāḍ yoga yuktaś ca raṇe ca abʰimukʰo hataḥ //

Verse: 31 
Half verse: ab    
yatra yatra hataḥ śūraḥ śatrubʰiḥ pariveṣṭitaḥ /
Half verse: cd    
akṣayān labʰate lokān yadi klībaṃ na bʰāṣate //

Verse: 32 
Half verse: ab    
samnyastaṃ brāhmaṇaṃ dr̥ṣṭvā stʰānāc calati bʰāskaraḥ /
Half verse: cd    
eṣa me maṇḍalaṃ bʰittvā paraṃ stʰānaṃ prayāsyati //

Verse: 33 
Half verse: ab    
yas tu bʰagneṣu sainyeṣu vidravatsu samantataḥ /
Half verse: cd    
paritrātā yadā gaccʰet sa ca kratu pʰalaṃ labʰet //

Verse: 34 
Half verse: ab    
yasya cʰeda kṣataṃ gātraṃ śara mudgara yaṣṭibʰiḥ /
Half verse: cd    
deva kanyās tu taṃ vīraṃ haranti ramayanti ca //

Verse: 35 
Half verse: ab    
deva aṅganā sahasrāṇi śūraṃ āyodʰane hataṃ /
Half verse: cd    
tvaramāṇāḥ pradʰāvanti mama bʰartā mama iti ca //

Verse: 36 
Half verse: ab    
yaṃ yajña saṃgʰais tapasā ca viprāḥ svarga eṣiṇo atra yatʰā yānti /
Half verse: cd    
kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddʰena parityajantaḥ //

Verse: 37 
Half verse: ab    
jitena labʰyate lakṣmīr mr̥tena api sura aṅganāḥ /
Half verse: cd    
kṣaṇa dʰvaṃsini kāye asmin cintā maraṇe raṇe //

Verse: 38 
Half verse: ab    
lalāṭa deśe rudʰiraṃ sravac ca yasya āhave tu praviśec ca vaktraṃ /
Half verse: cd    
tat soma pānena kila asya tulyaṃ saṃgrāma yajñe vidʰivac ca dr̥ṣṭaṃ //

Verse: 39 
Half verse: ab    
anātʰaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
Half verse: cd    
pade pade yajña pʰalaṃ ānupūrvyāl labʰanti te //

Verse: 40 
Half verse: ab    
na teṣāṃ aśubʰaṃ kiṃcit pāpaṃ śubʰa karmaṇāṃ /
Half verse: cd    
jala avagāhanāt teṣāṃ sadyaḥ śaucaṃ vidʰīyate //

Verse: 41 
Half verse: ab    
asatoraṃ abandʰuṃ ca pretī bʰūtaṃ dvija uttamaṃ /
Half verse: cd    
vahitvā ca dahitvā ca prāṇa āyāmena śudʰyati //

Verse: 42 
Half verse: ab    
anugamya iccʰayā pretaṃ jñātiṃ ajñātiṃ eva /
Half verse: cd    
snātvā sacailaṃ spr̥ṣṭvā agniṃ gʰr̥taṃ prāśya viśudʰyati //

Verse: 43 
Half verse: ab    
kṣatriyaṃ mr̥taṃ ajñānād brāhmaṇo yo anugaccʰati /
Half verse: cd    
eka ahaṃ aśucir bʰūtvā pañca gavyena śudʰyati //

Verse: 44 
Half verse: ab    
śavaṃ ca vaiśyaṃ ajñānād brāhmaṇe yo anugaccʰati /
Half verse: cd    
kr̥tvā āśaucaṃ dvi rātraṃ ca prāṇa āyāmān ṣaḍ ācaret //

Verse: 45 
Half verse: ab    
pretī bʰūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñāna durbalaḥ /
Half verse: cd    
anugaccʰen nīyamānaṃ tri rātraṃ aśucir bʰavet //

Verse: 46 
Half verse: ab    
tri rātre tu tataḥ pūrṇe nadīṃ gatvā samudragāṃ /
Half verse: cd    
prāṇa āyāma śataṃ kr̥tvā gʰr̥taṃ prāśya viśudʰyati //

Verse: 47 
Half verse: ab    
vinirvartya yadā śūdrā udaka antaṃ upastʰitaḥ /
Half verse: cd    
dvijais tadā anugantavyā eṣa dʰarmaḥ sanātanaḥ // E



Prāyaścitta-kāṇḍam



Next part



This text is part of the TITUS edition of Parasara-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.