TITUS
Narada-Smrti
Part No. 2
Previous part

Chapter: 2 

mātr̥kā 2

(mātr̥kā 2 is found only in ms P.)

The second chapter of the Mātr̥kā included in Jolly's edition and translation is not to be part of the original Nāradasmr̥ti (see the Introduction to the text). Its translation is given in the Appendix.]

bʰāṣā



Verse: 1 
Half verse: a    suniścitabalādʰānas tv artʰī svārtʰapracoditaḥ /
Half verse: c    
lekʰayet pūrvapakṣaṃ tu kr̥takāryaviniścayaḥ // [J 2,1]

Verse: 2 
Half verse: a    
pūrvapakṣaśrutārtʰas tu pratyartʰī tadanantaram /
Half verse: c    
pūrvapakṣārtʰasaṃbandʰaṃ pratipakṣaṃ niveśayet // [J 2,2]

Verse: 3 
Half verse: a    
śvo lekʰanaṃ sa labʰet tryahaṃ saptāham eva /
Half verse: c    
artʰī tr̥tīyapāde tu yuktaṃ sadyo dʰruvaṃ jayī // [J 2,3]

Verse: 4 
Half verse: a    
mitʰyā saṃpratipattir pratyavaskandam eva /
Half verse: c    
prāṅnyāyavidʰisādʰyaṃ uttaraṃ syāc caturvidʰam // [J 2,4]

Verse: 5 
Half verse: a    
mitʰyaitan nābʰijānāmi tadā tatra na saṃnidʰiḥ /
Half verse: c    
ajātaś cāsmi tatkāla evaṃ mitʰyā caturvidʰā // [J 2,5]

Verse: 6 
Half verse: a    
mitʰyā ca viparītaṃ ca punaḥ śabdasamāgamam /
Half verse: c    
pūrvapakṣārtʰasaṃbandʰam uttaraṃ syāc caturvidʰam // [J 2,6]

Verse: 7 
Half verse: a    
bʰāṣāyā uttaraṃ yāvat pratyartʰī na niveśayet /
Half verse: c    
artʰī tu lekʰayet tāvad yāvad vastu vivakṣitam // [J 2,7]

Verse: 8 
Half verse: a    
anyārtʰam artʰahīnaṃ ca pramāṇāgamavarjitam /
Half verse: c    
lekʰyaṃ hīnādʰikaṃ bʰraṣṭaṃ bʰāṣādoṣās tūdāhr̥tāḥ // [J 2,8]

Verse: 9 
Half verse: a    
labdʰavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
Half verse: c    
na tv anyo 'anyad atʰānyasmād ity anyārtʰam idaṃ tridʰā // [J 2,9]

Verse: 10 
Half verse: a    
manasāham api dʰyātas tvanmitreṇeha śatruvat /
Half verse: c    
ato 'anyatʰā mahākṣāntyā tvam ihāvedito mayā // [J 2,10]

Verse: 11 
Half verse: a    
dravyapramāṇahīnaṃ yat pʰalopāśrayavarjitam /
Half verse: c    
pramāṇavarjitaṃ nāma lekʰyadoṣaṃ tad utsr̥jet // [J 2,11]

Verse: 12 
Half verse: a    
āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
Half verse: c    
ekasya bahubʰiḥ sārdʰaṃ purarāṣṭravirodʰakam // [J 2,12]

Verse: 13 
Half verse: a    
bindumātrāpadavarṇeṣv ekāvidʰiṣṭayā (?) /
Half verse: c    
hīnādʰikā bʰaved vyartʰā tāṃ yatnena vivarjayet // [J 2,13]

Verse: 14 
Half verse: a    
bʰraṣṭaṃ tu duḥstʰitaṃ yat syāj jalatailādibʰir hatam /
Half verse: c    
bʰāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārtʰaṃ vivarjayet // [J 2,14]

Verse: 15 
Half verse: a    
satyā bʰāṣā na bʰavati yady api syāt pratiṣṭʰitā /
Half verse: c    
bahiś ced bʰraśyate dʰarmān niyatād vyavahārikāt // [J 2,15, ṃanu 8^164]

Verse: 16 
Half verse: a    
gandʰamādanasaṃstʰasya mayāsyāsīt tad arpitam /
Half verse: c    
vyavahārikadʰarmasya bāhyam etan na sidʰyati // [J 2,16]

Verse: 17 
Half verse: a    
anyākṣaraniveśena anyārtʰagamanena ca /
Half verse: c    
ākulaṃ ca kriyādānaṃ kriyā caivākulā bʰavet // [J 2,17]

Verse: 18 
Half verse: a    
rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
Half verse: c    
tad ādau tu likʰet sarvaṃ vādinaḥ pʰalakādiṣu // [J 2,18]

Verse: 19 
Half verse: a    
nirākulāvabodʰāya dʰarmastʰaiḥ suvicāritam /
Half verse: c    
tasmād anyad vyapohyaṃ syād vādinaḥ pʰalakādiṣu // [J 2,19]

Verse: 20 
Half verse: a    
vādibʰyām abʰyanujñātaṃ śeṣaṃ ca pʰalake stʰitam /
Half verse: c    
sasākṣikaṃ likʰeyus te pratipattiṃ ca vādinoḥ // [J 2,20]

Verse: 21 
Half verse: a    
vādibʰyāṃ likʰitāc cʰeṣaṃ yat punar vādinā smr̥tam /
Half verse: c    
tat pratyākalitaṃ nāma svapāde tasya likʰyate // [J 2,21]

Verse: 22 
Half verse: a    
artʰinā saṃniyukto pratyartʰiprahito 'api /
Half verse: c    
yo yasyārtʰe vivadate tayor jayaparājayau // [J 2,22]

Verse: 23 
Half verse: a    
yo na bʰrātā na ca pitā na putro na niyogakr̥t /
Half verse: c    
parārtʰavādī daṇḍyaḥ syād vyavahāre 'api vibruvan // [J 2,23]

Verse: 24 
Half verse: a    
pūrvavādaṃ parityajya yo 'anyam ālambate punaḥ /
Half verse: c    
vādasaṃkramaṇāj jñeyo hīnavādī sa vai naraḥ // [J 2,24]

Verse: 25 
Half verse: a    
sarveṣv api vivādeṣu vākcʰale nāpahīyate /
Half verse: c    
paśustrībʰūmyr̥ṇādāne śāsyo 'apy artʰān na hīyate // [J 2,25]

Verse: 26 
Half verse: a    
abʰiyukto 'abʰiyogasya yadi kuryād apahnavam /
Half verse: c    
abʰiyoktā diśed deśyaṃ pratyavaskandito na cet // [J 2,26]

Verse: 27 
Half verse: a    
pūrvapāde hi likʰitaṃ yatʰākṣaram aśeṣataḥ /
Half verse: c    
artʰī tr̥tīyapāde tu kriyayā pratipādayet // [J 2,27]

Verse: 28 
Half verse: a    
kriyāpi dvividʰā proktā mānuṣī daivikī tatʰā /
Half verse: c    
mānuṣī lekʰyasākṣibʰyāṃ dʰaṭādir daivikī smr̥tā // [J 2,28]

Verse: 29 
Half verse: a    
divā kr̥te kāryavidʰau grāmeṣu nagareṣu /
Half verse: c    
saṃbʰave sākṣiṇāṃ caiva divyā na bʰavati kriyā // [J 2,29]

Verse: 30 
Half verse: a    
araṇye nirjane rātrāv antarveśmani sāhase /
Half verse: c    
nyāsasyāpahnave caiva divyā saṃbʰavati kriyā // [J 2,30]

Verse: 31 
Half verse: a    
kāraṇapratipattyā ca pūrvapakṣe virodʰite /
Half verse: c    
abʰiyuktena vai bʰāvyaṃ vijñeyaṃ pūrvapakṣavat // [J 2,31]

Verse: 32 
Half verse: a    
palāyate ya āhūto maunī sākṣiparājitaḥ /
Half verse: c    
svayam abʰyupapannaś ca avasannaś caturvidʰaḥ // [J 2,32]

Verse: 33 
Half verse: a    
anyavādī kriyādveṣī na_upastʰātā niruttaraḥ /
Half verse: c    
āhūtaprapalāyī ca hīnaḥ pañcavidʰaḥ smr̥taḥ // [J 2,33]

Verse: 34 
Half verse: a    
maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
Half verse: c    
muktāvidrumaśaṅkʰādyāḥ praduṣṭāḥ svāmigāminaḥ // [J 2,34]

Verse: 35 
Half verse: a    
gandʰamālyam adattaṃ tu bʰūṣaṇaṃ vāsa eva /
Half verse: c    
pādukā_iti rājā_uktaṃ tad ākrāman vadʰam arhati // [J 2,35]

Verse: 36 
Half verse: a    
paṇyamūlyaṃ bʰr̥tir nyāso daṇḍo yac cāvahārakam /
Half verse: c    
vr̥tʰādānākṣikapaṇā vardʰante nāvivakṣitāḥ // [J 2,36]

Verse: 37 
Half verse: a    
mitʰyābʰiyogino ye syur dvijānāṃ śūdrayonayaḥ /
Half verse: c    
teṣāṃ jihvāṃ samutkr̥tya rājā śūle vidʰāpayet // [J 2,37]

Verse: 38 
Half verse: a    
ājñā lekʰaḥ paṭṭakaḥ śāsanaṃ / ādʰiḥ pattraṃ vikrayo krayo /
Half verse: c    
rājñe kuryāt pūrvam āvedanaṃ yas / tasya jñeyaḥ pūrvapakṣaḥ vidʰijñaiḥ // [J 2,38]

Verse: 39 
Half verse: a    
sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodʰanam /
Half verse: c    
śuddʰeṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodʰayet // [J 2,39]

Verse: 40 
Half verse: a    
sākṣisabʰyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
Half verse: c    
svacaryāvasitānāṃ tu nāsti paunarbʰavo vidʰiḥ // [J 2,40]

Verse: 41 
Half verse: a    
svayam abʰyupapanno 'api svacaryāvasito 'api san /
Half verse: c    
kriyāvasanno 'apy arheta paraṃ sabʰyāvadʰāraṇam // [J 2,41]

Verse: 42 
Half verse: a    
pakṣān utsārya kāryas tu sabʰyaiḥ kāryaviniścayaḥ /
Half verse: c    
anutsāritanirṇikte virodʰaḥ pretya ceha ca // [J 2,42]

Verse: 43 
Half verse: a    
sabʰair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
Half verse: c    
jayine cāpi deyaṃ syād yatʰāvaj jayapatrakam // [J 2,43]

Verse: 44 
Half verse: a    
vyavahāramukʰaṃ caitat pūrvam uktaṃ svayaṃbʰuvā /
Half verse: c    
mukʰaśuddʰau hi śuddʰiḥ syād vyavahārasya nānyatʰā // [J 2,44]



Next part



This text is part of the TITUS edition of Narada-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.