TITUS
Manu-Smrti
Part No. 3
Previous part

Book: 3 
Verse: 1 
Half verse: 1    ṣaṭtrim̐śadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
Half verse: 3    
tadardʰikaṃ pādikaṃ grahaṇāntikameva // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
vedānadʰītya vedau vedaṃ 'pi yatʰākramam /
Half verse: 3    
aviplutabrahmacaryo gr̥hastʰāśramamāvaset // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
taṃ pratītaṃ svadʰarmeṇa brahmadāyaharaṃ pituḥ /
Half verse: 3    
sragviṇaṃ talpa āsīnamarhayet pratʰamaṃ gavā // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
guruṇānumataḥ snātvā samāvr̥tto yatʰāvidʰi /
Half verse: 3    
udvaheta dvijo bʰāryāṃ savarṇāṃ lakṣaṇānvitām // {\BC\\\SC//}

Verse: 5 
Half verse: 1    
asapiṇḍā ca māturasagotrā ca pituḥ /
Half verse: 3    
praśastā dvijātīnāṃ dārakarmaṇi maitʰune // {\BC\\\SC//} [M 'maitʰinī]

Verse: 6 
Half verse: 1    
mahāntyapi samr̥ddʰāni go 'jāvidʰanadʰānyataḥ /
Half verse: 3    
strīsaṃbandʰe daśaitāni kulāni parivarjayet // {\BC\\\SC//}

Verse: 7 
Half verse: 1    
hīnakriyaṃ niṣ\puruṣaṃ niś\cʰando romaśārśasam /
Half verse: 3    
kṣayāmayāvy 'pasmāriśvitrikuṣṭʰikulāni ca // {\BC\\\SC//}

Verse: 8 
Half verse: 1    
naudvahet kapilāṃ kanyāṃ nādʰikāṅgīṃ na rogiṇīm /
Half verse: 3    
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // {\BC\\\SC//} [MV vācālāṃ ]

Verse: 9 
Half verse: 1    
nar̥kṣavr̥kṣanadīnāmnīṃ nāntyaparvatanāmikām /
Half verse: 3    
na pakṣiahipreṣyanāmnīṃ na ca bʰīṣananāmikām // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
avyaṅgāṅgīṃ saumyanāmnīṃ ham̐savāraṇagāminīm /
Half verse: 3    
tanulomakeśadaśanāṃ mr̥dv 'ṅgīmudvahet striyam // {\BC\\\SC//}

Verse: 11 
Half verse: 1    
yasyāstu na bʰavedbʰrātā na vijñāyeta pitā / [MV vai(vā pitā]
Half verse: 3    
naupayaccʰeta tāṃ prājñaḥ putrikā 'dʰarmaśaṅkayā // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
savarṇā 'gre dvijātīnāṃ praśastā dārakarmaṇi /
Half verse: 3    
kāmatastu pravr̥ttānāmimāḥ syuḥ kramaśo 'varāḥ // {\BC\\\SC//}

Verse: 13 
Half verse: 1    
śūdraiva bʰāryā śūdrasya ca svā ca viśaḥ smr̥te /
Half verse: 3    
te ca svā caiva rājñaśca tāśca svā cāgrajanmanaḥ // {\BC\\\SC//}

Verse: 14 
Half verse: 1    
na brāhmaṇakṣatriyayorāpadyapi hi tiṣṭʰatoḥ /
Half verse: 3    
kasmim̐ścidapi vr̥ttānte śūdrā bʰāryaupadiśyate // {\BC\\\SC//}

Verse: 15 
Half verse: 1    
hīnajātistriyaṃ mohādudvahanto dvijātayaḥ /
Half verse: 3    
kulānyeva nayantyāśu sasantānāni śūdratām // {\BC\\\SC//}

Verse: 16 
Half verse: 1    
śūdrāvedī patatyatrerutatʰyatanayasya ca /
Half verse: 3    
śaunakasya sutautpattyā tadapatyatayā bʰr̥goḥ // {\BC\\\SC//}

Verse: 17 
Half verse: 1    
śūdrāṃ śayanamāropya brāhmaṇo yātyadʰogatim /
Half verse: 3    
janayitvā sutaṃ tasyāṃ brāhmaṇyādeva hīyate // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
daivapitryātitʰeyāni tatpradʰānāni yasya tu /
Half verse: 3    
nāśnanti pitr̥devāstanna ca svargaṃ sa gaccʰati // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
vr̥ṣalīpʰenapītasya niḥśvāsaupahatasya ca /
Half verse: 3    
tasyāṃ caiva prasūtasya niṣkr̥tirna vidʰīyate // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
caturṇāmapi varṇānaṃ pretya caiha hitāhitān /
Half verse: 3    
aṣṭāvimān samāsena strīvivāhānnibodʰata // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
brāhmo daivastatʰaivārṣaḥ prājāpatyastatʰā 'suraḥ /
Half verse: 3    
gāndʰarvo rākṣasaścaiva paiśācaścāṣṭamo 'dʰamaḥ // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
yo yasya dʰarmyo varṇasya guṇadoṣau ca yasya yau /
Half verse: 3    
tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
ṣaḍānupūrvyā viprasya kṣatrasya caturo 'varān /
Half verse: 3    
viś\śūdrayostu tāneva vidyāddʰarmyānarākṣasān // {\BC\\\SC//} [MV dʰarmyānna rākṣasān]

Verse: 24 
Half verse: 1    
caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
Half verse: 3    
rākṣasaṃ kṣatriyasyaikamāsuraṃ vaiśyaśūdrayoḥ // {\BC\\\SC//}

Verse: 25 
Half verse: 1    
pañcānāṃ tu trayo dʰarmyā dvāvadʰarmyau smr̥tāviha /
Half verse: 3    
paiśācaścāsuraścaiva na kartavyau kadā cana // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
pr̥tʰak pr̥tʰag miśrau vivāhau pūrvacoditau /
Half verse: 3    
gāndʰarvo rākṣasaścaiva dʰarmyau kṣatrasya tau smr̥tau // {\BC\\\SC//}

Verse: 27 
Half verse: 1    
āccʰādya cārcayitvā ca śrutaśīlavate svayam /
Half verse: 3    
āhūya dānaṃ kanyāyā brāhmo dʰarmaḥ prakīrtitaḥ // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
yajñe tu vitate samyag r̥tvije karma kurvate /
Half verse: 3    
alaṅkr̥tya sutādānaṃ daivaṃ dʰarmaṃ pracakṣate // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
ekaṃ gomitʰunaṃ dve varādādāya dʰarmataḥ /
Half verse: 3    
kanyāpradānaṃ vidʰivadārṣo dʰarmaḥ sa ucyate // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
sahaubʰau caratāṃ dʰarmamiti vācā 'nubʰāṣya ca /
Half verse: 3    
kanyāpradānamabʰyarcya prājāpatyo vidʰiḥ smr̥taḥ // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
jñātibʰyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
Half verse: 3    
kanyāpradānaṃ svāccʰandyādāsuro dʰarma ucyate // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
iccʰayā 'nyonyasam̐yogaḥ kanyāyāśca varasya ca /
Half verse: 3    
gāndʰarvaḥ sa tu vijñeyo maitʰunyaḥ kāmasaṃbʰavaḥ // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
hatvā cʰittvā ca bʰittvā ca krośantīṃ rudantīṃ gr̥hāt /
Half verse: 3    
prasahya kanyāharaṇaṃ rākṣaso vidʰirucyate // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
suptāṃ mattāṃ pramattāṃ raho yatraupagaccʰati /
Half verse: 3    
sa pāpiṣṭʰo vivāhānāṃ paiśācaścāṣṭamo 'dʰamaḥ // {\BC\\\SC//} [MV paiśācaḥ pratʰito 'dʰamaḥ]

Verse: 35 
Half verse: 1    
adbʰireva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate /
Half verse: 3    
itareṣāṃ tu varṇānāmitaretarakāmyayā // {\BC\\\SC//}

Verse: 36 
Half verse: 1    
yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
Half verse: 3    
sarvaṃ śr̥ṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // {\BC\\\SC//} [MV samyak kīrtayato]

Verse: 37 
Half verse: 1    
daśa pūrvān parān vam̐śyānātmānaṃ caikavim̐śakam /
Half verse: 3    
brāhmīputraḥ sukr̥takr̥tmocayatyenasaḥ pitr̥̄n // {\BC\\\SC//}

Verse: 38 
Half verse: 1    
daivauḍʰājaḥ sutaścaiva sapta sapta parāvarān /
Half verse: 3    
ārṣauḍʰājaḥ sutastrīm̐strīn ṣaṭ ṣaṭ kāyauḍʰajaḥ sutaḥ // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
brāhmādiṣu vivāheṣu caturṣvevānupūrvaśaḥ /
Half verse: 3    
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ // {\BC\\\SC//} [MV brahmavarcasinaḥ]

Verse: 40 
Half verse: 1    
rūpasattvaguṇaupetā dʰanavanto yaśasvinaḥ /
Half verse: 3    
paryāptabʰogā dʰarmiṣṭʰā jīvanti ca śataṃ samāḥ // {\BC\\\SC//}

Verse: 41 
Half verse: 1    
itareṣu tu śiṣṭeṣu nr̥śam̐sā 'nr̥tavādinaḥ /
Half verse: 3    
jāyante durvivāheṣu brahmadʰarmadviṣaḥ sutāḥ // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
aninditaiḥ strīvivāhairanindyā bʰavati prajā /
Half verse: 3    
ninditairninditā nr̥̄ṇāṃ tasmānnindyān vivarjayet // {\BC\\\SC//}

Verse: 43 
Half verse: 1    
pāṇigrahaṇasam̐skāraḥ savarṇāsūpadiśyate /
Half verse: 3    
asavarṇāsvayaṃ jñeyo vidʰirudvāhakarmaṇi // {\BC\\\SC//}

Verse: 44 
Half verse: 1    
śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā /
Half verse: 3    
vasanasya daśā grāhyā śūdrayautkr̥ṣṭavedane // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
r̥tukālābʰigāmī syāt svadāranirataḥ sadā /
Half verse: 3    
parvavarjaṃ vrajeccaināṃ tadvrato ratikāmyayā // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
r̥tuḥ svābʰāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smr̥tāḥ /
Half verse: 3    
caturbʰiritaraiḥ sārdʰamahobʰiḥ sadvigarhitaiḥ // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
tāsāmādyāścatasrastu ninditaikādaśī ca /
Half verse: 3    
trayodaśī ca śeṣāstu praśastā daśarātrayaḥ // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
Half verse: 3    
tasmādyugmāsu putrārtʰī sam̐viśedārtave striyam // {\BC\\\SC//}

Verse: 49 
Half verse: 1    
pumān pum̐so 'dʰike śukre strī bʰavatyadʰike striyāḥ /
Half verse: 3    
same 'pumān puṃ\striyau kṣīṇe 'lpe ca viparyayaḥ // {\BC\\\SC//}

Verse: 50 
Half verse: 1    
nindyāsvaṣṭāsu cānyāsu striyo rātriṣu varjayan /
Half verse: 3    
brahmacāryeva bʰavati yatra tatrāśrame vasan // {\BC\\\SC//}

Verse: 51 
Half verse: 1    
na kanyāyāḥ pitā vidvān gr̥hṇīyātśulkamaṇuapi /
Half verse: 3    
gr̥hṇam̐śulkaṃ hi lobʰena syānnaro 'patyavikrayī // {\BC\\\SC//}

Verse: 52 
Half verse: 1    
strīdʰanāni tu ye mohādupajīvanti bāndʰavāḥ /
Half verse: 3    
nārī yānāni vastraṃ te pāpā yāntyadʰogatim // {\BC\\\SC//}

Verse: 53 
Half verse: 1    
ārṣe gomitʰunaṃ śulkaṃ ke cidāhurmr̥ṣaiva tat /
Half verse: 3    
alpo 'pyevaṃ mahān 'pi vikrayastāvadeva saḥ // {\BC\\\SC//} [MV tāvāneva sa vikrayaḥ]

Verse: 54 
Half verse: 1    
yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
Half verse: 3    
arhaṇaṃ tat kumārīṇāmānr̥śam̐syaṃ ca kevalam // {\BC\\\SC//} [M na kevalam]

Verse: 55 
Half verse: 1    
pitr̥bʰirbʰrātr̥bʰiścaitāḥ patibʰirdevaraistatʰā /
Half verse: 3    
pūjyā bʰūṣayitavyāśca bahukalyāṇamīpsubʰiḥ // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
yatra nāryastu pūjyante ramante tatra devatāḥ /
Half verse: 3    
yatraitāstu na pūjyante sarvāstatrāpʰalāḥ kriyāḥ // {\BC\\\SC//}
[Following ten verses are missing in M\]

Verse: 57 
Half verse: 1    
śocanti jāmayo yatra vinaśyatyāśu tat kulam / {not in M}
Half verse: 3    
na śocanti tu yatraitā vardʰate taddʰi sarvadā // {\BC\\\SC//} {not in M}

Verse: 58 
Half verse: 1    
jāmayo yāni gehāni śapantyapratipūjitāḥ // {\BC\\\SC//} {not in M}
Half verse: 3    
tāni kr̥tyāhatānīva vinaśyanti samantataḥ // {\BC\\\SC//} {not in M}

Verse: 59 
Half verse: 1    
tasmādetāḥ sadā pūjyā bʰūṣaṇāccʰādanāśanaiḥ / {not in M}
Half verse: 3    
bʰūtikāmairnarairnityaṃ satkareṣūtsaveṣu ca // {not in M}

Verse: 60 
Half verse: 1    
sam̐tuṣṭo bʰāryayā bʰartā bʰartrā bʰāryā tatʰaiva ca / {not in M}
Half verse: 3    
yasminneva kule nityaṃ kalyāṇaṃ tatra vai dʰruvam // {\BC\\\SC//} {not in M}

Verse: 61 
Half verse: 1    
yadi hi strī na roceta pumām̐saṃ na pramodayet / {not in M}
Half verse: 3    
apramodāt punaḥ pum̐saḥ prajanaṃ na pravartate // {\BC\\\SC//} {not in M}

Verse: 62 
Half verse: 1    
striyāṃ tu rocamānāyāṃ sarvaṃ tadrocate kulam / {not in M}
Half verse: 3    
tasyāṃ tvarocamānāyāṃ sarvameva na rocate // {\BC\\\SC//} {not in M}

Verse: 63 
Half verse: 1    
kuvivāhaiḥ kriyālopairvedānadʰyayanena ca / {not in M}
Half verse: 3    
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // {\BC\\\SC//} {not in M}

Verse: 64 
Half verse: 1    
śilpena vyavahāreṇa śūdrāpatyaiśca kevalaiḥ / {not in M}
Half verse: 3    
gobʰiraśvaiśca yānaiśca kr̥ṣyā rājaupasevayā // {\BC\\\SC//} {not in M}

Verse: 65 
Half verse: 1    
ayājyayājanaiścaiva nāstikyena ca karmaṇām / {not in M}
Half verse: 3    
kulānyāśu vinaśyanti yāni hīnāni mantrataḥ // {\BC\\\SC//} {not in M}

Verse: 66 
Half verse: 1    
mantratastu samr̥ddʰāni kulānyalpadʰanānyapi / {not in M}
Half verse: 3    
kulasaṅkʰyāṃ ca gaccʰanti karṣanti ca mahadyaśaḥ // {\BC\\\SC//} {not in M}

{Here after M's numbers "-10"}

Verse: 67 
Half verse: 1 
[M 57a]   vaivāhike 'gnau kurvīta gr̥hyaṃ karma yatʰāvidʰi /
Half verse: 3 
[M 57c]   pañcayajñavidʰānaṃ ca paktiṃ cānvāhikīṃ gr̥hī // {\BC\\\SC//}

Verse: 68 
Half verse: 1 
[M 58a]   pañca sūnā gr̥hastʰasya cullī peṣaṇyupaskaraḥ /
Half verse: 3 
[M 58c]   kaṇḍanī caudakumbʰaśca badʰyate yāstu vāhayan // {\BC\\\SC//} [MV vadʰyate]

Verse: 69 
Half verse: 1 
[M 59a]   tāsāṃ krameṇa sarvāsāṃ niṣkr̥tyartʰaṃ maharṣibʰiḥ /
Half verse: 3 
[M 59c]   pañca kl̥ptā mahāyajñāḥ pratyahaṃ gr̥hamedʰinām // {\BC\\\SC//}

Verse: 70 
Half verse: 1 
[M 60a]   adʰyāpanaṃ brahmayajñaḥ pitr̥yajñastu tarpaṇam /
Half verse: 3 
[M 60c]   homo daivo balirbʰauto nr̥yajño 'titʰipūjanam // {\BC\\\SC//}

Verse: 71 
Half verse: 1 
[M 61a]   pañcaitān yo mahā 'yajñānna hāpayati śaktitaḥ /
Half verse: 3 
[M 61c]   sa gr̥he 'pi vasannityaṃ sūnādoṣairna lipyate // {\BC\\\SC//}

Verse: 72 
Half verse: 1 
[M 62a]   devatā 'titʰibʰr̥tyānāṃ pitr̥̄ṇāmātmanaśca yaḥ /
Half verse: 3 
[M 62c]   na nirvapati pañcānāmuccʰvasanna sa jīvati // {\BC\\\SC//}

Verse: 73 
Half verse: 1 
[M 63a]   ahutaṃ ca hutaṃ caiva tatʰā prahutameva ca /
Half verse: 3 
[M 63c]   brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // {\BC\\\SC//}

Verse: 74 
Half verse: 1 
[M 64a]   japo 'huto huto homaḥ prahuto bʰautiko baliḥ /
Half verse: 3 
[M 64c]   brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitr̥tarpaṇam // {\BC\\\SC//}

Verse: 75 
Half verse: 1 
[M 65a]   svādʰyāye nityayuktaḥ syāddaive caivaiha karmaṇi /
Half verse: 3 
[M 65c]   daivakarmaṇi yukto hi bibʰartīdaṃ carācaram // {\BC\\\SC//}

Verse: 76 
Half verse: 1 
[M 66a]   agnau prāstā 'hutiḥ samyagādityamupatiṣṭʰate /
Half verse: 3 
[M 66c]   ādityāj jāyate vr̥ṣtirvr̥ṣterannaṃ tataḥ prajāḥ // {\BC\\\SC//}

Verse: 77 
Half verse: 1 
[M 67a]   yatʰā vāyuṃ samāśritya vartante sarvajantavaḥ / [MV sarve jīvanti jantavaḥ]
Half verse: 3 
[M 67c]   tatʰā gr̥hastʰamāśritya vartante sarva āśramāḥ // {\BC\\\SC//} [MV vartanta itarāśramaḥ]

Verse: 78 
Half verse: 1 
[M 68a]   yasmāt trayo 'pyāśramiṇo jñānenānnena cānvaham /
Half verse: 3 
[M 68c]   gr̥hastʰenaiva dʰāryante tasmāj jyeṣṭʰāśramo gr̥hī // {\BC\\\SC//} [K gr̥haṃ ]

Verse: 79 
Half verse: 1 
[M 69a]   sa sam̐dʰāryaḥ prayatnena svargamakṣayamiccʰatā /
Half verse: 3 
[M 69c]   sukʰaṃ caihaicʰhatā 'tyantaṃ yo 'dʰāryo durbalaindriyaiḥ // {\BC\\\SC//}

Verse: 80 
Half verse: 1 
[M 70a]   r̥ṣayaḥ pitaro devā bʰūtānyatitʰayastatʰā /
Half verse: 3 
[M 70c]   āśāsate kuṭumbibʰyastebʰyaḥ kāryaṃ vijānatā // {\BC\\\SC//}

Verse: 81 
Half verse: 1 
[M 71a]   svādʰyāyenārcayetar̥ṣīn homairdevān yatʰāvidʰi /
Half verse: 3 
[M 71c]   pitr̥̄m̐śrāddʰaiśca nr̥̄nannairbʰūtāni balikarmaṇā // {\BC\\\SC//}

Verse: 82 
Half verse: 1 
[M 72a]   kuryādahar 'haḥ śrāddʰamannādyenaudakena / [MV dadyādahar 'haḥ ]
Half verse: 3 
[M 72c]   payomūlapʰalairvā 'pi pitr̥bʰyaḥ prītimāvahan // {\BC\\\SC//}

Verse: 83 
Half verse: 1 
[M 73a]   ekamapyāśayedvipraṃ pitryartʰe pāñcayajñike / [MV pitryartʰaṃ]
Half verse: 3 
[M 73c]   na caivātrāśayet kiṃ cidvaiśvadevaṃ prati dvijam // {\BC\\\SC//}

Verse: 84 
Half verse: 1 
[M 74a]   vaiśvadevasya siddʰasya gr̥hye 'gnau vidʰipūrvakam /
Half verse: 3 
[M 74c]   ābʰyaḥ kuryāddevatābʰyo brāhmaṇo homamanvaham // {\BC\\\SC//}

Verse: 85 
Half verse: 1 
[M 75a]   agneḥ somasya caivādau tayoścaiva samastayoḥ /
Half verse: 3 
[M 75c]   viśvebʰyaścaiva devebʰyo dʰanvantaraya eva ca // {\BC\\\SC//}

Verse: 86 
Half verse: 1 
[M 76a]   kuhvai caivānumatyai ca prajāpataya eva ca /
Half verse: 3 
[M 76c]   saha dyāvāpr̥tʰivyośca tatʰā sviṣṭakr̥te 'ntataḥ // {\BC\\\SC//}

Verse: 87 
Half verse: 1 
[M 77a]   evaṃ samyagg havirhutvā sarvadikṣu pradakṣiṇam /
Half verse: 3 
[M 77c]   indrāntakāppatīndubʰyaḥ sānugebʰyo baliṃ haret // {\BC\\\SC//}

Verse: 88 
Half verse: 1 
[M 78a]   marudbʰya iti tu dvāri kṣipedapsvadbʰya ityapi /
Half verse: 3 
[M 78c]   vanaspatibʰya ityevaṃ musalaulūkʰale haret // {\BC\\\SC//}

Verse: 89 
Half verse: 1 
[M 79a]   uccʰīrṣake śriyai kuryādbʰadrakālyai ca pādataḥ /
Half verse: 3 
[M 79c]   brahmavāstoṣpatibʰyāṃ tu vāstumadʰye baliṃ haret // {\BC\\\SC//}

Verse: 90 
Half verse: 1 
[M 80a]   viśvebʰyaścaiva devebʰyo balimākāśa utkṣipet /
Half verse: 3 
[M 80c]   divācarebʰyo bʰūtebʰyo naktañcāribʰya eva ca // {\BC\\\SC//}

Verse: 91 
Half verse: 1 
[M 81a]   pr̥ṣṭʰavāstuni kurvīta baliṃ sarvātmabʰūtaye / [MV sarvānnabʰūtaye ]
Half verse: 3 
[M 81c]   pitr̥bʰyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // {\BC\\\SC//}

Verse: 92 
Half verse: 1 
[M 82a]   śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām /
Half verse: 3 
[M 82c]   vayasānāṃ kr̥mīṇāṃ ca śanakairnirvapedbʰuvi // {\BC\\\SC//} [MV vayasāṃ ca]

Verse: 93 
Half verse: 1 
[M 83a]   evaṃ yaḥ sarvabʰūtāni brāhmaṇo nityamarcati /
Half verse: 3 
[M 83c]   sa gaccʰati paraṃ stʰānaṃ tejomūrtiḥ patʰār̥junā // {\BC\\\SC//}

Verse: 94 
Half verse: 1 
[M 84a]   kr̥tvaitadbalikarmaivamatitʰiṃ pūrvamāśayet /
Half verse: 3 
[M 84c]   bʰikṣāṃ ca bʰikṣave dadyādvidʰivadbrahmacāriṇe // {\BC\\\SC//}

Verse: 95 
Half verse: 1 
[M 85a]   yat puṇyapʰalamāpnoti gāṃ dattvā vidʰivadguroḥ /
Half verse: 3 
[M 85c]   tat puṇyapʰalamāpnoti bʰikṣāṃ dattvā dvijo gr̥hī // {\BC\\\SC//}

Verse: 96 
Half verse: 1 
[M 86a]   bʰikṣāmapyudapātraṃ satkr̥tya vidʰipūrvakam /
Half verse: 3 
[M 86c]   vedatattvārtʰaviduṣe brāhmaṇāyaupapādayet // {\BC\\\SC//}

Verse: 97 
Half verse: 1 
[M 87a]   naśyanti havyakavyāni narāṇāmavijānatām /
Half verse: 3 
[M 87c]   bʰasmībʰūteṣu vipreṣu mohāddattāni dātr̥bʰiḥ // {\BC\\\SC//} [MV bʰasmabʰūteṣu ]

Verse: 98 
Half verse: 1 
[M 88a]   vidyātapassamr̥ddʰeṣu hutaṃ vipramukʰāgniṣu /
Half verse: 3 
[M 88c]   nistārayati durgācca mahataścaiva kilbiṣāt // {\BC\\\SC//}

Verse: 99 
Half verse: 1 
[M 89a]   saṃprāptāya tvatitʰaye pradadyādāsanaudake /
Half verse: 3 
[M 89c]   annaṃ caiva yatʰāśakti satkr̥tya vidʰipūrvakam // {\BC\\\SC//} [K sam̐skr̥tya]

Verse: 100 
Half verse: 1 
[M 90a]   śilānapyuñcʰato nityaṃ pañcāgnīnapi juhvataḥ /
Half verse: 3 
[M 90c]   sarvaṃ sukr̥tamādatte brāhmaṇo 'narcito vasan // {\BC\\\SC//}

Verse: 101 
Half verse: 1 
[M 91a]   tr̥ṇāni bʰūmirudakaṃ vāk caturtʰī ca sūnr̥tā /
Half verse: 3 
[M 91c]   etānyapi satāṃ gehe nauccʰidyante kadā cana // {\BC\\\SC//}

Verse: 102 
Half verse: 1 
[M 92a]   ekarātraṃ tu nivasannatitʰirbrāhmaṇaḥ smr̥taḥ /
Half verse: 3 
[M 92c]   anityaṃ hi stʰito yasmāt tasmādatitʰirucyate // {\BC\\\SC//}

Verse: 103 
Half verse: 1 
[M 93a]   naikagrāmīṇamatitʰiṃ vipraṃ sāṅgatikaṃ tatʰā /
Half verse: 3 
[M 93c]   upastʰitaṃ gr̥he vidyādbʰāryā yatrāgnayo 'pi // {\BC\\\SC//}

Verse: 104 
Half verse: 1 
[M 94a]   upāsate ye gr̥hastʰāḥ parapākamabuddʰayaḥ /
Half verse: 3 
[M 94c]   tena te pretya paśutāṃ vrajantyannādidāyinaḥ // {\BC\\\SC//}

Verse: 105 
Half verse: 1 
[M 95a]   apraṇodyo 'titʰiḥ sāyaṃ sūryauḍʰo gr̥hamedʰinā /
Half verse: 3 
[M 95c]   kāle prāptastvakāle nāsyānaśnan gr̥he vaset // {\BC\\\SC//}

Verse: 106 
Half verse: 1 
[M 96a]   na vai svayaṃ tadaśnīyādatitʰiṃ yanna bʰojayet /
Half verse: 3 
[M 96c]   dʰanyaṃ yaśasyamāyuṣyaṃ svargyaṃ 'titʰipūjanam // {\BC\\\SC//}

Verse: 107 
Half verse: 1 
[M 97a]   āsanāvasatʰau śayyāmanuvrajyāmupāsanām /
Half verse: 3 
[M 97c]   uttameṣūttamaṃ kuryāddʰīine hīnaṃ same samam // {\BC\\\SC//}

Verse: 108 
Half verse: 1 
[M 98a]   vaiśvadeve tu nirvr̥tte yadyanyo 'titʰirāvrajet /
Half verse: 3 
[M 98c]   tasyāpyannaṃ yatʰāśakti pradadyānna baliṃ haret // {\BC\\\SC//}

Verse: 109 
Half verse: 1 
[M 99a]   na bʰojanārtʰaṃ sve vipraḥ kulagotre nivedayet /
Half verse: 3 
[M 99c]   bʰojanārtʰaṃ hi te śam̐san vāntāśīityucyate budʰaiḥ // {\BC\\\SC//}

Verse: 110 
Half verse: 1 
[M 100a]   na brāhmaṇasya tvatitʰirgr̥he rājanya ucyate /
Half verse: 3 
[M 100c]   vaiśyaśūdrau sakʰā caiva jñātayo gurureva ca // {\BC\\\SC//}

Verse: 111 
Half verse: 1 
[M 101a]   yadi tvatitʰidʰarmeṇa kṣatriyo gr̥hamāvrajet /
Half verse: 3 
[M 101c]   bʰuktavatsu ca vipreṣu kāmaṃ tamapi bʰojayet // {\BC\\\SC//}

Verse: 112 
Half verse: 1 
[M 102a]   vaiśyaśūdrāvapi prāptau kuṭumbe 'titʰidʰarmiṇau // {\BC\\\SC//}
Half verse: 3 
[M 102c]   bʰojayet saha bʰr̥tyaistāvānr̥śam̐syaṃ prayojayan // {\BC\\\SC//}

Verse: 113 
Half verse: 1 
[M 103a]   itarānapi sakʰiādīn samprītyā gr̥hamāgatān /
Half verse: 3 
[M 103c]   prakr̥tyānnaṃ yatʰāśakti bʰojayet saha bʰāryayā // {\BC\\\SC//}

Verse: 114 
Half verse: 1 
[M 104a]   suvāsinīḥ kumārīśca rogiṇo garbʰiṇīḥ striyaḥ /
Half verse: 3 
[M 104c]   atitʰibʰyo 'gra evaitān bʰojayedavicārayan // {\BC\\\SC//} [M 'titʰibʰyo 'nvagevaitān]

Verse: 115 
Half verse: 1 
[M 105a]   adattvā tu ya etebʰyaḥ pūrvaṃ bʰuṅkte 'vicakṣaṇaḥ /
Half verse: 3 
[M 105c]   sa bʰuñjāno na jānāti śvagr̥dʰrairjagdʰimātmanaḥ // {\BC\\\SC//}

Verse: 116 
Half verse: 1 
[M 106a]   bʰuktavatsvatʰa vipreṣu sveṣu bʰr̥tyeṣu caiva hi /
Half verse: 3 
[M 106c]   bʰuñjīyātāṃ tataḥ paścādavaśiṣṭaṃ tu dampatī // {\BC\\\SC//}

Verse: 117 
Half verse: 1 
[M 107a]   devān r̥ṣīn manuṣyām̐śca pitr̥̄n gr̥hyāśca devatāḥ /
Half verse: 3 
[M 107c]   pūjayitvā tataḥ paścādgr̥hastʰaḥ śeṣabʰug bʰavet // {\BC\\\SC//}

Verse: 118 
Half verse: 1 
[M 108a]   agʰaṃ sa kevalaṃ bʰuṅkte yaḥ pacatyātmakāraṇāt /
Half verse: 3 
[M 108c]   yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidʰīyate // {\BC\\\SC//}

Verse: 119 
Half verse: 1 
[M 109a]   rājar̥tvijsnātakagurūn priyaśvaśuramātulān /
Half verse: 3 
[M 109c]   arhayen madʰuparkeṇa parisam̐vatsarāt punaḥ // {\BC\\\SC//}

Verse: 120 
Half verse: 1 
[M 110a]   rājā ca śrotriyaścaiva yajñakarmaṇyupastʰitau / [M upastʰite ]
Half verse: 3 
[M 110c]   madʰuparkeṇa saṃpūjyau na tvayajña iti stʰitiḥ // {\BC\\\SC//}

Verse: 121 
Half verse: 1 
[M 111a]   sāyaṃ tvannasya siddʰasya patnyamantraṃ baliṃ haret /
Half verse: 3 
[M 111c]   vaiśvadevaṃ hi nāmaitat sāyaṃ prātarvidʰīyate // {\BC\\\SC//}

Verse: 122 
Half verse: 1 
[M 112a]   pitr̥yajñaṃ tu nirvartya vipraścandrakṣaye 'gnimān / [K caindukṣaye ]
Half verse: 3 
[M 112c]   piṇḍānvāhāryakaṃ śrāddʰaṃ kuryān māsānumāsikam // {\BC\\\SC//}

Verse: 123 
Half verse: 1 
[M 113a]   pitr̥̄ṇāṃ māsikaṃ śrāddʰamanvāhāryaṃ vidurbudʰāḥ /
Half verse: 3 
[M 113c]   taccāmiṣeṇā kartavyaṃ praśastena prayatnataḥ // {\BC\\\SC//}

Verse: 124 
Half verse: 1 
[M 114a]   tatra ye bʰojanīyāḥ syurye ca varjyā dvijottamāḥ /
Half verse: 3 
[M 114c]   yāvantaścaiva yaiścānnaistān pravakṣyāmyaśeṣataḥ // {\BC\\\SC//}

Verse: 125 
Half verse: 1 
[M 115a]   dvau daive pitr̥kārye trīnekaikamubʰayatra / [MV pitr̥kr̥tye]
Half verse: 3 
[M 115c]   bʰojayet susamr̥ddʰo 'pi na prasajjeta vistare // {\BC\\\SC//} [M na pravarteta]

Verse: 126 
Half verse: 1 
[M 116a]   satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadaḥ /
Half verse: 3 
[M 116c]   pañcaitān vistaro hanti tasmānnaiheta vistaram // {\BC\\\SC//}

Verse: 127 
Half verse: 1 
[M 117a]   pratʰitā pretakr̥tyaiṣā pitryaṃ nāma vidʰukṣaye /
Half verse: 3 
[M 117c]   tasmin yuktasyaiti nityaṃ pretakr̥tyaiva laukikī // {\BC\\\SC//}

Verse: 128 
Half verse: 1 
[M 118a]   śrotriyāyaiva deyāni havyakavyāni dātr̥bʰiḥ /
Half verse: 3 
[M 118c]   arhattamāya viprāya tasmai dattaṃ mahāpʰalam // {\BC\\\SC//}

Verse: 129 
Half verse: 1 
[M 119a]   ekaikamapi vidvām̐saṃ daive pitrye ca bʰojayet / [MV bʰojayan]
Half verse: 3 
[M 119c]   puṣkalaṃ pʰalamāpnoti nāmantrajñān bahūnapi // {\BC\\\SC//}

Verse: 130 
Half verse: 1 
[M 120a]   dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam /
Half verse: 3 
[M 120c]   tīrtʰaṃ taddʰavyakavyānāṃ pradāne so 'titʰiḥ smr̥taḥ // {\BC\\\SC//}

Verse: 131 
Half verse: 1 
[M 121a]   sahasraṃ hi sahasrāṇāmanr̥cāṃ yatra bʰuñjate /
Half verse: 3 
[M 121c]   ekastān mantravit prītaḥ sarvānarhati dʰarmataḥ // {\BC\\\SC//}

Verse: 132 
Half verse: 1 
[M 122a]   jñānautkr̥ṣṭāya deyāni kavyāni ca havīm̐ṣi ca /
Half verse: 3 
[M 122c]   na hi hastāvasr̥gdigdʰau rudʰireṇaiva śudʰyataḥ // {\BC\\\SC//}

Verse: 133 
Half verse: 1 
[M 123a]   yāvato grasate grāsān havyakavyeṣvamantravit /
Half verse: 3 
[M 123c]   tāvato grasate preto dīptaśūlar̥ṣṭiayoguḍān // {\BC\\\SC//}

Verse: 134 
Half verse: 1 
[M 124a]   jñānaniṣṭʰā dvijāḥ ke cit taponiṣṭʰāstatʰā 'pare /
Half verse: 3 
[M 124c]   tapassvādʰyāyaniṣṭʰāśca karmaniṣṭʰāstatʰā 'pare // {\BC\\\SC//}

Verse: 135 
Half verse: 1 
[M 125a]   jñānaniṣṭʰeṣu kavyāni pratiṣṭʰāpyāni yatnataḥ /
Half verse: 3 
[M 125c]   havyāni tu yatʰānyāyaṃ sarveṣveva caturṣvapi // {\BC\\\SC//}

Verse: 136 
Half verse: 1 
[M 126a]   aśrotriyaḥ pitā yasya putraḥ syādvedapāragaḥ /
Half verse: 3 
[M 126c]   aśrotriyo putraḥ syāt pitā syādvedapāragaḥ // {\BC\\\SC//}

Verse: 137 
Half verse: 1 
[M 127a]   jyāyām̐samanayorvidyādyasya syātśrotriyaḥ pitā /
Half verse: 3 
[M 127c]   mantrasaṃpūjanārtʰaṃ tu satkāramitaro 'rhati // {\BC\\\SC//}

Verse: 138 
Half verse: 1 
[M 128a]   na śrāddʰe bʰojayen mitraṃ dʰanaiḥ kāryo 'sya saṅgrahaḥ /
Half verse: 3 
[M 128c]   nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddʰe bʰojayeddvijam // {\BC\\\SC//}

Verse: 139 
Half verse: 1 
[M 129a]   yasya mitrapradʰānāni śrāddʰāni ca havīm̐ṣi ca /
Half verse: 3 
[M 129c]   tasya pretya pʰalaṃ nāsti śrāddʰeṣu ca haviḥṣu ca // {\BC\\\SC//}

Verse: 140 
Half verse: 1 
[M 130a]   yaḥ saṅgatāni kurute mohātśrāddʰena mānavaḥ /
Half verse: 3 
[M 130c]   sa svargāccyavate lokātśrāddʰamitro dvijādʰamaḥ // {\BC\\\SC//}

Verse: 141 
Half verse: 1 
[M 131a]   saṃbʰojāni 'bʰihitā paiśācī dakṣiṇā dvijaiḥ /
Half verse: 3 
[M 131c]   ihaivāste tu loke gaurandʰaivaikaveśmani // {\BC\\\SC//}

Verse: 142 
Half verse: 1 
[M 132a]   yatʰairiṇe bījamuptvā na vaptā labʰate pʰalam /
Half verse: 3 
[M 132c]   tatʰā 'nr̥ce havirdattvā na dātā labʰate pʰalam // {\BC\\\SC//}

Verse: 143 
Half verse: 1 
[M 133a]   dātr̥̄n pratigrahītr̥̄m̐śca kurute pʰalabʰāginaḥ /
Half verse: 3 
[M 133c]   viduṣe dakṣiṇāṃ dattvā vidʰivat pretya caiha ca // {\BC\\\SC//}

Verse: 144 
Half verse: 1 
[M 134a]   kāmaṃ śrāddʰe 'rcayen mitraṃ nābʰirūpamapi tvarim // {\BC\\\SC//}
Half verse: 3 
[M 134c]   dviṣatā hi havirbʰuktaṃ bʰavati pretya niṣ\pʰalam // {\BC\\\SC//}

Verse: 145 
Half verse: 1 
[M 135a]   yatnena bʰojayetśrāddʰe bahvr̥caṃ vedapāragam /
Half verse: 3 
[M 135c]   śākʰāntagamatʰādʰvaryuṃ cʰandogaṃ tu samāptikam // {\BC\\\SC//}

Verse: 146 
Half verse: 1 
[M 136a]   eṣāmanyatamo yasya bʰuñjīta śrāddʰamarcitaḥ /
Half verse: 3 
[M 136c]   pitr̥̄ṇāṃ tasya tr̥ptiḥ syātśāśvatī sāptapauruṣī // {\BC\\\SC//}

Verse: 147 
Half verse: 1 
[M 137a]   eṣa vai pratʰamaḥ kalpaḥ pradāne havyakavyayoḥ /
Half verse: 3 
[M 137c]   anukalpastvayaṃ jñeyaḥ sadā sadbʰiranuṣṭʰitaḥ // {\BC\\\SC//}

Verse: 148 
Half verse: 1 
[M 138a]   mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
Half verse: 3 
[M 138c]   dauhitraṃ viṭpatiṃ bandʰuṃ r̥tvig yājyau ca bʰojayet // {\BC\\\SC//}

Verse: 149 
Half verse: 1 
[M 139a]   na brāhmaṇaṃ parīkṣeta daive karmaṇi dʰarmavit /
Half verse: 3 
[M 139c]   pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // {\BC\\\SC//}

Verse: 150 
Half verse: 1 
[M 140a]   ye stenapatitaklībā ye ca nāstikavr̥ttayaḥ /
Half verse: 3 
[M 140c]   tān havyakavyayorviprānanarhān manurabravīt // {\BC\\\SC//}

Verse: 151 
Half verse: 1 
[M 141a]   jaṭilaṃ cānadʰīyānaṃ durbālaṃ kitavaṃ tatʰā /
Half verse: 3 
[M 141c]   yājayanti ca ye pūgām̐stām̐śca śrāddʰe na bʰojayet // {\BC\\\SC//}

Verse: 152 
Half verse: 1 
[M 142a]   cikitsakān devalakān mām̐savikrayiṇastatʰā / [MV cikitsakādevalakāmām̐savikrayiṇastatʰā]
Half verse: 3 
[M 142c]   vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ // {\BC\\\SC//}

Verse: 153 
Half verse: 1 
[M 143a]   preṣyo grāmasya rājñaśca kunakʰī śyāvadantakaḥ /
Half verse: 3 
[M 143c]   pratiroddʰā guroścaiva tyaktāgnirvārdʰuṣistatʰā // {\BC\\\SC//}

Verse: 154 
Half verse: 1 
[M 144a]   yakṣmī ca paśupālaśca parivettā nirākr̥tiḥ /
Half verse: 3 
[M 144c]   brahmadviṣparivittiśca gaṇābʰyantara eva ca // {\BC\\\SC//}

Verse: 155 
Half verse: 1 
[M 145a]   kuśīlavo 'vakīrṇī ca vr̥ṣalīpatireva ca /
Half verse: 3 
[M 145c]   paunarbʰavaśca kāṇaśca yasya caupapatirgr̥he // {\BC\\\SC//}

Verse: 156 
Half verse: 1 
[M 146a]   bʰr̥takādʰyāpako yaśca bʰr̥takādʰyāpitastatʰā /
Half verse: 3 
[M 146c]   śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau // {\BC\\\SC//}

Verse: 157 
Half verse: 1 
[M 147a]   akāraṇe parityaktā mātāpitrorgurostatʰā / [K akāraṇaparityaktā ]
Half verse: 3 
[M 147c]   brāhmairyaunaiśca saṃbandʰaiḥ sam̐yogaṃ patitairgataḥ // {\BC\\\SC//}

Verse: 158 
Half verse: 1 
[M 148a]   agāradāhī garadaḥ kuṇḍāśī somavikrayī /
Half verse: 3 
[M 148c]   samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // {\BC\\\SC//}

Verse: 159 
Half verse: 1 
[M 149a]   pitrā vivadamānaśca kitavo madyapastatʰā /
Half verse: 3 
[M 149c]   pāparogyabʰiśastaśca dāmbʰiko rasavikrayī // {\BC\\\SC//}

Verse: 160 
Half verse: 1 
[M 150a]   dʰanusśarāṇāṃ kartā ca yaścāgredidʰiṣūpatiḥ /
Half verse: 3 
[M 150c]   mitradʰrug dyūtavr̥ttiśca putrācāryastatʰaiva ca // {\BC\\\SC//}

Verse: 161 
Half verse: 1 
[M 151a]   bʰrāmarī ganḍamālī ca śvitryatʰo piśunastatʰā /
Half verse: 3 
[M 151c]   unmatto 'ndʰaśca varjyāḥ syurvedanindaka eva ca // {\BC\\\SC//}

Verse: 162 
Half verse: 1 
[M 152a]   hastigo 'śvauṣṭradamako nakṣatrairyaśca jīvati /
Half verse: 3 
[M 152c]   pakṣiṇāṃ poṣako yaśca yuddʰācāryastatʰaiva ca // {\BC\\\SC//}

Verse: 163 
Half verse: 1 
[M 153a]   srotasāṃ bʰedako yaśca teṣāṃ cāvaraṇe rataḥ /
Half verse: 3 
[M 153c]   gr̥hasam̐veśako dūto vr̥kṣāropaka eva ca // {\BC\\\SC//}

Verse: 164 
Half verse: 1 
[M 154a]   śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
Half verse: 3 
[M 154c]   him̐sro vr̥ṣalavr̥ttiśca gaṇānāṃ caiva yājakaḥ // {\BC\\\SC//}

Verse: 165 
Half verse: 1 
[M 155a]   ācārahīnaḥ klībaśca nityaṃ yācanakastatʰā /
Half verse: 3 
[M 155c]   kr̥ṣijīvī ślīpadī ca sadbʰirnindita eva ca // {\BC\\\SC//}

Verse: 166 
Half verse: 1 
[M 156a]   aurabʰriko māhiṣikaḥ parapūrvāpatistatʰā /
Half verse: 3 
[M 156c]   pretaniryāpakaścaiva varjanīyāḥ prayatnataḥ // {\BC\\\SC//}

Verse: 167 
Half verse: 1 
[M 157a]   etān vigarhitācārānapāṅkteyān dvijādʰamān /
Half verse: 3 
[M 157c]   dvijātipravaro vidvānubʰayatra vivarjayet // {\BC\\\SC//}

Verse: 168 
Half verse: 1 
[M 158a]   brāhmaṇo tvanadʰīyānastr̥ṇāgniriva śāmyati / [MV brāhmaṇaḥ hyanadʰīyānaḥ ]
Half verse: 3 
[M 158c]   tasmai havyaṃ na dātavyaṃ na hi bʰasmani hūyate // {\BC\\\SC//}

Verse: 169 
Half verse: 1 
[M 159a]   apāṅktadāne yo dāturbʰavatyūrdʰvaṃ pʰalaudayaḥ / [M 'paṅktyadāne]
Half verse: 3 
[M 159c]   daive haviṣi pitrye taṃ pravaksyāmyaśeṣataḥ // {\BC\\\SC//} [MV daive karmaṇi]

Verse: 170 
Half verse: 1 
[M 160a]   avratairyaddvijairbʰuktaṃ parivetryādibʰistatʰā /
Half verse: 3 
[M 160c]   apāṅkteyairyadanyaiśca tadvai rakṣām̐si bʰuñjate // {\BC\\\SC//}

Verse: 171 
Half verse: 1 
[M 161a]   dārāgnihotrasam̐yogaṃ kurute yo 'graje stʰite /
Half verse: 3 
[M 161c]   parivettā sa vijñeyaḥ parivittistu pūrvajaḥ // {\BC\\\SC//}

Verse: 172 
Half verse: 1 
[M 162a]   parivittiḥ parivettā yayā ca parividyate /
Half verse: 3 
[M 162c]   sarve te narakaṃ yānti dātr̥yājakapañcamāḥ // {\BC\\\SC//}

Verse: 173 
Half verse: 1 
[M 163a]   bʰrāturmr̥tasya bʰāryāyāṃ yo 'nurajyeta kāmataḥ /
Half verse: 3 
[M 163c]   dʰarmeṇāpi niyuktāyāṃ sa jñeyo didʰiṣūpatiḥ // {\BC\\\SC//}

Verse: 174 
Half verse: 1 
[M 164a]   paradāreṣu jāyete dvau sutau kuṇḍagolakau /
Half verse: 3 
[M 164c]   patyau jīvati kuṇḍaḥ syān mr̥te bʰartari golakaḥ // {\BC\\\SC//}

Verse: 175 
Half verse: 1 
[M 165a]   tau tu jātau parakṣetre prāṇinau pretya caiha ca / [MV te tu jātāḥ parakṣetre prāṇinaḥ]
Half verse: 3 
[M 165c]   dattāni havyakavyāni nāśayanti pradāyinām // {\BC\\\SC//}

Verse: 176 
Half verse: 1 
[M 166a]   apāṅktyo yāvataḥ paṅktyān bʰuñjānānanupaśyati / [M 'paṅktyo yāvataḥ]
Half verse: 3 
[M 166c]   tāvatāṃ na pʰalaṃ tatra dātā prāpnoti bāliśaḥ // {\BC\\\SC//}

Verse: 177 
Half verse: 1 
[M 167a]   vīkṣyāndʰo navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu / [MV śatasya ca ]
Half verse: 3 
[M 167c]   pāparogī sahasrasya dāturnāśayate pʰalam // {\BC\\\SC//}

Verse: 178 
Half verse: 1 
[M 168a]   yāvataḥ sam̐spr̥śedaṅgairbrāhmaṇām̐śūdrayājakaḥ /
Half verse: 3 
[M 168c]   tāvatāṃ na bʰaveddātuḥ pʰalaṃ dānasya paurtikam // {\BC\\\SC//}

Verse: 179 
Half verse: 1 
[M 169a]   vedavidcāpi vipro 'sya lobʰāt kr̥tvā pratigraham /
Half verse: 3 
[M 169c]   vināśaṃ vrajati kṣipramāmapātramivāmbʰasi // {\BC\\\SC//}

Verse: 180 
Half verse: 1 
[M 170a]   somavikrayiṇe viṣṭʰā bʰiṣaje pūyaśoṇitam /
Half verse: 3 
[M 170c]   naṣṭaṃ devalake dattamapratiṣṭʰaṃ tu vārdʰuṣau // {\BC\\\SC//}

Verse: 181 
Half verse: 1 
[M 171a]   yat tu vāṇijake dattaṃ naiha nāmutra tadbʰavet /
Half verse: 3 
[M 171c]   bʰasmanīva hutaṃ dravyaṃ tatʰā paunarbʰave dvije // {\BC\\\SC//}

Verse: 182 
Half verse: 1 
[M 172a]   itareṣu tvapāṅktyeṣu yatʰauddiṣṭeṣvasādʰuṣu /
Half verse: 3 
[M 172c]   medo 'sr̥lg\mām̐samajjā 'stʰi vadantyannaṃ manīṣiṇaḥ // {\BC\\\SC//}

Verse: 183 
Half verse: 1 
[M 173a]   apāṅktyaupahatā paṅktiḥ pāvyate yairdvijottamaiḥ / [M apaṅktyaupahatā paṅktiḥ]
Half verse: 3 
[M 173c]   tānnibodʰata kārtsnyena dvijāgryān paṅktipāvanān // {\BC\\\SC//}

Verse: 184 
Half verse: 1 
[M 174a]   agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
Half verse: 3 
[M 174c]   śrotriyānvayajāścaiva vijñeyāḥ paṅktipāvanāḥ // {\BC\\\SC//}

Verse: 185 
Half verse: 1 
[M 175a]   triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit /
Half verse: 3 
[M 175c]   brahmadeyātmasantāno jyeṣṭʰasāmaga eva ca // {\BC\\\SC//} [MV brahmadeyānusantāno ]

Verse: 186 
Half verse: 1 
[M 176a]   vedārtʰavit pravaktā ca brahmacārī sahasradaḥ /
Half verse: 3 
[M 176c]   śatāyuścaiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // {\BC\\\SC//}

Verse: 187 
Half verse: 1 
[M 177a]   pūrvedyuraparedyurvā śrāddʰakarmaṇyupastʰite /
Half verse: 3 
[M 177c]   nimantrayeta try 'varān samyag viprān yatʰauditān // {\BC\\\SC//} [M nimantrayīta ]

Verse: 188 
Half verse: 1 
[M 178a]   nimantrito dvijaḥ pitrye niyatātmā bʰavet sadā /
Half verse: 3 
[M 178c]   na ca cʰandām̐syadʰīyīta yasya śrāddʰaṃ ca tadbʰavet // {\BC\\\SC//}

Verse: 189 
Half verse: 1 
[M 179a]   nimantritān hi pitara upatiṣṭʰanti tān dvijān /
Half verse: 3 
[M 179c]   vāyuvatcānugaccʰanti tatʰā 'sīnānupāsate // {\BC\\\SC//}

Verse: 190 
Half verse: 1 
[M 180a]   ketitastu yatʰānyāyaṃ havye kavye dvijottamaḥ /
Half verse: 3 
[M 180c]   katʰaṃ cidapyatikrāman pāpaḥ sūkaratāṃ vrajet // {\BC\\\SC//}

Verse: 191 
Half verse: 1 
[M 181a]   āmantritastu yaḥ śrāddʰe vr̥śalyā saha modate /
Half verse: 3 
[M 181c]   dāturyadduṣkr̥taṃ kiṃ cit tat sarvaṃ pratipadyate // {\BC\\\SC//}

Verse: 192 
Half verse: 1 
[M 182a]   akrodʰanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
Half verse: 3 
[M 182c]   nyastaśastrā mahābʰāgāḥ pitaraḥ pūrvadevatāḥ // {\BC\\\SC//}

Verse: 193 
Half verse: 1 
[M 183a]   yasmādutpattireteṣāṃ sarveṣāmapyaśeṣataḥ /
Half verse: 3 
[M 183c]   ye ca yairupacaryāḥ syurniyamaistānnibodʰata // {\BC\\\SC//}

Verse: 194 
Half verse: 1 
[M 184a]   manorhairaṇyagarbʰasya ye marīciādayaḥ sutāḥ /
Half verse: 3 
[M 184c]   teṣāṃ r̥ṣīṇāṃ sarveṣāṃ putrāḥ pitr̥gaṇāḥ smr̥tāḥ // {\BC\\\SC//}

Verse: 195 
Half verse: 1 
[M 185a]   virājsutāḥ somasadaḥ sādʰyānāṃ pitaraḥ smr̥tāḥ /
Half verse: 3 
[M 185c]   agniṣvāttāśca devānāṃ mārīcā lokaviśrutāḥ // {\BC\\\SC//}

Verse: 196 
Half verse: 1 
[M 186a]   daityadānavayakṣāṇāṃ gandʰarvauragarakṣasām /
Half verse: 3 
[M 186c]   suparṇakinnarāṇāṃ ca smr̥tā barhiṣado 'trijāḥ // {\BC\\\SC//}

Verse: 197 
Half verse: 1 
[M 187a]   somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbʰujaḥ /
Half verse: 3 
[M 187c]   vaiśyānāmājyapā nāma śūdrāṇāṃ tu sukālinaḥ // {\BC\\\SC//}

Verse: 198 
Half verse: 1 
[M 188a]   somapāstu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
Half verse: 3 
[M 188c]   pulastyasyājyapāḥ putrā vasiṣṭʰasya sukālinaḥ // {\BC\\\SC//}

Verse: 199 
Half verse: 1 
[M 189a]   agnidagdʰānagnidagdʰān kāvyān barhiṣadastatʰā / [M 'nagnidagdʰānagnidagdʰān]
Half verse: 3 
[M 189c]   agniṣvāttām̐śca saumyām̐śca viprāṇāmeva nirdiśet // {\BC\\\SC//}

Verse: 200 
Half verse: 1 
[M 190a]   ya ete tu gaṇā mukʰyāḥ pitr̥̄ṇāṃ parikīrtitāḥ /
Half verse: 3 
[M 190c]   teṣāmapīha vijñeyaṃ putrapautramanantakam // {\BC\\\SC//}

Verse: 201 
Half verse: 1 
[M 191a]   r̥ṣibʰyaḥ pitaro jātāḥ pitr̥bʰyo devamānavāḥ /
Half verse: 3 
[M 191c]   devebʰyastu jagat sarvaṃ caraṃ stʰāṇvanupūrvaśaḥ // {\BC\\\SC//}

Verse: 202 
Half verse: 1 
[M 192a]   rājatairbʰājanaireṣāmatʰo rajatānvitaiḥ /
Half verse: 3 
[M 192c]   vāryapi śraddʰayā dattamakṣayāyaupakalpate // {\BC\\\SC//}

Verse: 203 
Half verse: 1 
[M 193a]   daivakāryāddvijātīnāṃ pitr̥kāryaṃ viśiṣyate /
Half verse: 3 
[M 193c]   daivaṃ hi pitr̥kāryasya pūrvamāpyāyanaṃ smr̥tam // {\BC\\\SC//}

Verse: 204 
Half verse: 1 
[M 194a]   teṣāmārakṣabʰūtaṃ tu pūrvaṃ daivaṃ niyojayet /
Half verse: 3 
[M 194c]   raksām̐si vipralumpanti śrāddʰamārakṣavarjitam // {\BC\\\SC//}

Verse: 205 
Half verse: 1 
[M 195a]   daivādyantaṃ tadīheta pitryādyantaṃ na tadbʰavet /
Half verse: 3 
[M 195c]   pitryādyantaṃ tvīhamānaḥ kṣipraṃ naśyati sānvayaḥ // {\BC\\\SC//}

Verse: 206 
Half verse: 1 
[M 196a]   śuciṃ deśaṃ viviktaṃ ca gomayenaupalepayet /
Half verse: 3 
[M 196c]   dakṣināpravaṇaṃ caiva prayatnenaupapādayet // {\BC\\\SC//}

Verse: 207 
Half verse: 1 
[M 197a]   avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
Half verse: 3 
[M 197c]   vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // {\BC\\\SC//}

Verse: 208 
Half verse: 1 
[M 198a]   āsaneṣūpakl̥pteṣu barhiṣmatsu pr̥tʰakpr̥tʰak /
Half verse: 3 
[M 198c]   upaspr̥ṣṭaudakān samyag viprām̐stānupaveśayet // {\BC\\\SC//}

Verse: 209 
Half verse: 1 
[M 199a]   upaveśya tu tān viprānāsaneṣvajugupsitān /
Half verse: 3 
[M 199c]   gandʰamālyaiḥ surabʰibʰirarcayeddaivapūrvakam // {\BC\\\SC//}

Verse: 210 
Half verse: 1 
[M 200a]   teṣāmudakamānīya sapavitrām̐stilānapi /
Half verse: 3 
[M 200c]   agnau kuryādanujñāto brāhmaṇo brāhmaṇaiḥ saha // {\BC\\\SC//}

Verse: 211 
Half verse: 1 
[M 201a]   agneḥ somayamābʰyāṃ ca kr̥tvā 'pyāyanamāditaḥ /
Half verse: 3 
[M 201c]   havirdānena vidʰivat paścāt sam̐tarpayet pitr̥̄n // {\BC\\\SC//}

Verse: 212 
Half verse: 1 
[M 202a]   agniabʰāve tu viprasya pāṇāvevaupapādayet /
Half verse: 3 
[M 202c]   yo hyagniḥ sa dvijo viprairmantradarśibʰirucyate // {\BC\\\SC//}

Verse: 213 
Half verse: 1 
[M 203a]   akrodʰanān suprasādān vadantyetān purātanān /
Half verse: 3 
[M 203c]   lokasyāpyāyane yuktān śrāddʰadevān dvijottamān // {\BC\\\SC//} [MV śrāddʰe devān dvijottamān]

Verse: 214 
Half verse: 1 
[M 204a]   apasavyamagnau kr̥tvā sarvamāvr̥tya vikramam / [MV āvr̥tparikramaṃ ]
Half verse: 3 
[M 204c]   apasavyena hastena nirvapedudakaṃ bʰuvi // {\BC\\\SC//}

Verse: 215 
Half verse: 1 
[M 205a]   trīm̐stu tasmāddʰaviḥśeṣāt piṇḍān kr̥tvā samāhitaḥ /
Half verse: 3 
[M 205c]   audakenaiva vidʰinā nirvapeddakṣiṇāmukʰaḥ // {\BC\\\SC//}

Verse: 216 
Half verse: 1 
[M 206a]   nyupya piṇḍām̐statastām̐stu prayato vidʰipūrvakam /
Half verse: 3 
[M 206c]   teṣu darbʰeṣu taṃ hastaṃ nirmr̥jyātlepabʰāginām // {\BC\\\SC//}

Verse: 217 
Half verse: 1 
[M 207a]   ācamyaudakparāvr̥tya trirāyamya śanairasūn /
Half verse: 3 
[M 207c]   ṣaḍ r̥tūm̐śca namaskuryāt pitr̥̄neva ca mantravat // {\BC\\\SC//}

Verse: 218 
Half verse: 1 
[M 208a]   udakaṃ ninayetśeṣaṃ śanaiḥ piṇḍāntike punaḥ /
Half verse: 3 
[M 208c]   avajigʰrecca tān piṇḍān yatʰānyuptān samāhitaḥ // {\BC\\\SC//}

Verse: 219 
Half verse: 1 
[M 209a]   piṇḍebʰyastvalpikāṃ mātrāṃ samādāyānupūrvaśaḥ / [MV piṇḍebʰyaḥ svalpikāṃ]
Half verse: 3 
[M 209c]   tāneva viprānāsīnān vidʰivat pūrvamāśayet // {\BC\\\SC//}

Verse: 220 
Half verse: 1 
[M 210a]   dʰriyamāṇe tu pitari pūrveṣāmeva nirvapet /
Half verse: 3 
[M 210c]   vipravadvā 'pi taṃ śrāddʰe svakaṃ pitaramāśayet // {\BC\\\SC//} [MV śrāddʰaṃ ]

Verse: 221 
Half verse: 1 
[M 211a]   pitā yasya nivr̥ttaḥ syāj jīveccāpi pitāmahaḥ / [MV pitā yasya tu vr̥ttaḥ syāj ]
Half verse: 3 
[M 211c]   pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham // {\BC\\\SC//}

Verse: 222 
Half verse: 1 
[M 212a]   pitāmaho tatśrāddʰaṃ bʰuñjītaityabravīn manuḥ /
Half verse: 3 
[M 212c]   kāmaṃ samanujñātaḥ svayameva samācaret // {\BC\\\SC//}

Verse: 223 
Half verse: 1 
[M 213a]   teṣāṃ dattvā tu hasteṣu sapavitraṃ tilaudakam /
Half verse: 3 
[M 213c]   tatpiṇḍāgraṃ prayaccʰeta svadʰaiṣāmastviti bruvan // {\BC\\\SC//} [MV prayaccʰet tu ]

Verse: 224 
Half verse: 1 
[M 214a]   pāṇibʰyāṃ tūpasaṅgr̥hya svayamannasya vardʰitam / [MV varddʰitam]
Half verse: 3 
[M 214c]   viprāntike pitr̥̄n dʰyāyan śanakairupanikṣipet // {\BC\\\SC//}

Verse: 225 
Half verse: 1 
[M 215a]   ubʰayorhastayormuktaṃ yadannamupanīyate /
Half verse: 3 
[M 215c]   tadvipralumpantyasurāḥ sahasā duṣṭacetasaḥ // {\BC\\\SC//}

Verse: 226 
Half verse: 1 
[M 216a]   guṇām̐śca sūpaśākādyān payo dadʰi gʰr̥taṃ madʰu /
Half verse: 3 
[M 216c]   vinyaset prayataḥ pūrvaṃ bʰūmāveva samāhitaḥ // {\BC\\\SC//}

Verse: 227 
Half verse: 1 
[M 217a]   bʰakṣyaṃ bʰojyaṃ ca vividʰaṃ mūlāni ca pʰalāni ca /
Half verse: 3 
[M 217c]   hr̥dyāni caiva mām̐sāni pānāni surabʰīṇi ca // {\BC\\\SC//}

Verse: 228 
Half verse: 1 
[M 218a]   upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
Half verse: 3 
[M 218c]   pariveṣayeta prayato guṇān sarvān pracodayan // {\BC\\\SC//}

Verse: 229 
Half verse: 1 
[M 219a]   nāsramāpātayej jātu na kupyennānr̥taṃ vadet /
Half verse: 3 
[M 219c]   na pādena spr̥śedannaṃ na caitadavadʰūnayet // {\BC\\\SC//}

Verse: 230 
Half verse: 1 
[M 220a]   asraṃ gamayati pretān kopo 'rīnanr̥taṃ śunaḥ /
Half verse: 3 
[M 220c]   pādasparśastu rakṣām̐si duṣkr̥tīnavadʰūnanam // {\BC\\\SC//}

Verse: 231 
Half verse: 1 
[M 221a]   yadyadroceta viprebʰyastat taddadyādamatsaraḥ /
Half verse: 3 
[M 221c]   brahmodyāśca katʰāḥ kuryāt pitr̥̄ṇāmetadīpsitam // {\BC\\\SC//}

Verse: 232 
Half verse: 1 
[M 222a]   svādʰyāyaṃ śrāvayet pitrye dʰarmaśāstrāṇi caiva hi /
Half verse: 3 
[M 222c]   ākʰyānānītihāsām̐śca purāṇāni kʰilāni ca // {\BC\\\SC//}

Verse: 233 
Half verse: 1 
[M 223a]   harṣayedbrāhmaṇām̐stuṣṭo bʰojayecca śanaisśanaiḥ /
Half verse: 3 
[M 223c]   annādyenāsakr̥ccaitān guṇaiśca paricodayet // {\BC\\\SC//}

Verse: 234 
Half verse: 1 
[M 224a]   vratastʰamapi dauhitraṃ śrāddʰe yatnena bʰojayet /
Half verse: 3 
[M 224c]   kutapaṃ cāsanaṃ dadyāt tilaiśca vikiren mahīm // {\BC\\\SC//}

Verse: 235 
Half verse: 1 
[M 225a]   trīṇi śrāddʰe pavitrāṇi dauhitraḥ kutapastilāḥ /
Half verse: 3 
[M 225c]   trīṇi cātra praśam̐santi śaucamakrodʰamatvarām // {\BC\\\SC//}

Verse: 236 
Half verse: 1 
[M 226a]   atyuṣṇaṃ sarvamannaṃ syādbʰuñjīram̐ste ca vāgyatāḥ /
Half verse: 3 
[M 226c]   na ca dvijātayo brūyurdātrā pr̥ṣṭā havirguṇān // {\BC\\\SC//}

Verse: 237 
Half verse: 1 
[M 227a]   yāvaduṣmā bʰavatyannaṃ yāvadaśnanti vāgyatāḥ /
Half verse: 3 
[M 227c]   pitarastāvadaśnanti yāvatnauktā havirguṇāḥ // {\BC\\\SC//}

Verse: 238 
Half verse: 1 
[M 228a]   yadveṣṭitaśirā bʰuṅkte yadbʰuṅkte dakṣiṇāmukʰaḥ /
Half verse: 3 
[M 228c]   saupānatkaśca yadbʰuṅkte tadvai rakṣām̐si bʰuñjate // {\BC\\\SC//}

Verse: 239 
Half verse: 1 
[M 229a]   cāṇḍālaśca varāhaśca kukkuṭaḥ śvā tatʰaiva ca /
Half verse: 3 
[M 229c]   rajasvalā ca ṣaṇḍʰaśca naikṣerannaśnato dvijān // {\BC\\\SC//}

Verse: 240 
Half verse: 1 
[M 230a]   home pradāne bʰojye ca yadebʰirabʰivīkṣyate /
Half verse: 3 
[M 230c]   daive haviṣi pitrye tadgaccʰatyayatʰātatʰam // {\BC\\\SC//}

Verse: 241 
Half verse: 1 
[M 231a]   gʰrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ / [MV śūkaro ]
Half verse: 3 
[M 231c]   śvā tu dr̥ṣṭinipātena sparśeṇāvaravarṇajaḥ // {\BC\\\SC//}

Verse: 242 
Half verse: 1 
[M 232a]   kʰañjo yadi kāṇo dātuḥ preṣyo 'pi bʰavet /
Half verse: 3 
[M 232c]   hīnātiriktagātro tamapyapanayet punaḥ // {\BC\\\SC//}

Verse: 243 
Half verse: 1 
[M 233a]   brāhmaṇaṃ bʰikṣukaṃ 'pi bʰojanārtʰamupastʰitam /
Half verse: 3 
[M 233c]   brāhmaṇairabʰyanujñātaḥ śaktitaḥ pratipūjayet // {\BC\\\SC//}

Verse: 244 
Half verse: 1 
[M 234a]   sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
Half verse: 3 
[M 234c]   samutsr̥jedbʰuktavatāmagrato vikiran bʰuvi // {\BC\\\SC//}

Verse: 245 
Half verse: 1 
[M 235a]   asam̐skr̥tapramītānāṃ tyāgināṃ kulayoṣitām /
Half verse: 3 
[M 235c]   uccʰiṣṭaṃ bʰāgadʰeyaṃ syāddarbʰeṣu vikiraśca yaḥ // {\BC\\\SC//}

Verse: 246 
Half verse: 1 
[M 236a]   uccʰeṣaṇāṃ bʰūmigatamajihmasyāśaṭʰasya ca /
Half verse: 3 
[M 236c]   dāsavargasya tat pitrye bʰāgadʰeyaṃ pracakṣate // {\BC\\\SC//}

Verse: 247 
Half verse: 1 
[M 237a]   āsapiṇḍakriyākarma dvijāteḥ sam̐stʰitasya tu /
Half verse: 3 
[M 237c]   adaivaṃ bʰojayetśrāddʰaṃ piṇḍamekaṃ ca nirvapet // {\BC\\\SC//}

Verse: 248 
Half verse: 1 
[M 238a]   sahapiṇḍakriyāyāṃ tu kr̥tāyāmasya dʰarmataḥ /
Half verse: 3 
[M 238c]   anayaivāvr̥tā kāryaṃ piṇḍanirvapanaṃ sutaiḥ // {\BC\\\SC//}

Verse: 249 
Half verse: 1 
[M 239a]   śrāddʰaṃ bʰuktvā ya uccʰiṣṭaṃ vr̥ṣalāya prayaccʰati /
Half verse: 3 
[M 239c]   sa mūḍʰo narakaṃ yāti kālasūtramavākṣirāḥ // {\BC\\\SC//}

Verse: 250 
Half verse: 1 
[M 240a]   śrāddʰabʰug vr̥ṣalītalpaṃ tadaharyo 'dʰigaccʰati /
Half verse: 3 
[M 240c]   tasyāḥ purīṣe taṃ māsaṃ pitarastasya śerate // {\BC\\\SC//}

Verse: 251 
Half verse: 1 
[M 241a]   pr̥ṣṭvā svaditamityevaṃ tr̥ptānācāmayet tataḥ /
Half verse: 3 
[M 241c]   ācāntām̐ścānujānīyādabʰito ramyatāmiti // {\BC\\\SC//}

Verse: 252 
Half verse: 1 
[M 242a]   svadʰā 'stvityeva taṃ brūyurbrāhmaṇāstadanantaram /
Half verse: 3 
[M 242c]   svadʰākāraḥ parā hyāṣīḥ sarveṣu pitr̥karmasu // {\BC\\\SC//}

Verse: 253 
Half verse: 1 
[M 243a]   tato bʰuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
Half verse: 3 
[M 243c]   yatʰā brūyustatʰā kuryādanujñātastato dvijaiḥ // {\BC\\\SC//}

Verse: 254 
Half verse: 1 
[M 244a]   pitrye svaditamityeva vācyaṃ goṣṭʰe tu suśr̥tam /
Half verse: 3 
[M 244c]   saṃpannamityabʰyudaye daive rucitamityapi // {\BC\\\SC//} [MV saṃpannam]

Verse: 255 
Half verse: 1 
[M 245a]   aparāhṇastatʰā darbʰā vāstusaṃpādanaṃ tilāḥ / [MV saṃpādanaṃ]
Half verse: 3 
[M 245c]   sr̥ṣṭirmr̥ṣṭirdvijāścāgryāḥ śrāddʰakarmasu saṃpadaḥ // {\BC\\\SC//}

Verse: 256 
Half verse: 1 
[M 246a]   darbʰāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ /
Half verse: 3 
[M 246c]   pavitraṃ yacca pūrvauktaṃ vijñeyā havyasaṃpadaḥ // {\BC\\\SC//}

Verse: 257 
Half verse: 1 
[M 247a]   muniannāni payaḥ somo mām̐saṃ yaccānupaskr̥tam /
Half verse: 3 
[M 247c]   aksāralavaṇaṃ caiva prakr̥tyā havirucyate // {\BC\\\SC//}

Verse: 258 
Half verse: 1 
[M 248a]   visr̥jya brāhmaṇām̐stām̐stu niyato vāgyataḥ śuciḥ / [MV visarjya brāhmanām̐stām̐stu prayato vidʰipūrvakam]
Half verse: 3 
[M 248c]   dakṣiṇāṃ diśamākāṅkṣan yācetaimān varān pitr̥̄n // {\BC\\\SC//}

Verse: 259 
Half verse: 1 
[M 249a]   dātāro no 'bʰivardʰantāṃ vedāḥ sam̐tatireva ca /
Half verse: 3 
[M 249c]   śraddʰā ca no vyagamadbahudeyaṃ ca no 'stviti // {\BC\\\SC//}

Verse: 260 
Half verse: 1 
[M 250a]   evaṃ nirvapaṇaṃ kr̥tvā piṇḍām̐stām̐stadanantaram /
Half verse: 3 
[M 250c]   gāṃ vipramajamagniṃ prāśayedapsu kṣipet // {\BC\\\SC//}

Verse: 261 
Half verse: 1 
[M 251a]   piṇḍanirvapaṇaṃ ke cit parastādeva kurvate /
Half verse: 3 
[M 251c]   vayobʰiḥ kʰādayantyanye prakṣipantyanale 'psu // {\BC\\\SC//}

Verse: 262 
Half verse: 1 
[M 252a]   pativratā dʰarmapatnī pitr̥pūjanatatparā /
Half verse: 3 
[M 252c]   madʰyamaṃ tu tataḥ piṇḍamadyāt samyak sutārtʰinī // {\BC\\\SC//}

Verse: 263 
Half verse: 1 
[M 253a]   āyuṣmantaṃ sutaṃ sūte yaśomedʰāsamanvitam /
Half verse: 3 
[M 253c]   dʰanavantaṃ prajāvantaṃ sāttvikaṃ dʰārmikaṃ tatʰā // {\BC\\\SC//}

Verse: 264 
Half verse: 1 
[M 254a]   praksālya hastāvācāmya jñātiprāyaṃ prakalpayet /
Half verse: 3 
[M 254c]   jñātibʰyaḥ satkr̥taṃ dattvā bāndʰavānapi bʰojayet // {\BC\\\SC//} [MV datvā]

Verse: 265 
Half verse: 1 
[M 255a]   uccʰeṣaṇaṃ tu tat tiṣṭʰedyāvadviprā visarjitāḥ / [K yat tiṣṭʰed]
Half verse: 3 
[M 255c]   tato gr̥habaliṃ kuryāditi dʰarmo vyavastʰitaḥ // {\BC\\\SC//}

Verse: 266 
Half verse: 1 
[M 256a]   haviryaccirarātrāya yaccānantyāya kalpate /
Half verse: 3 
[M 256c]   pitr̥bʰyo vidʰivaddattaṃ tat pravakṣyāmyaśeṣataḥ // {\BC\\\SC//}

Verse: 267 
Half verse: 1 
[M 257a]   tilairvrīhiyavairmāṣairadbʰirmūlapʰalena /
Half verse: 3 
[M 257c]   dattena māsaṃ tr̥pyanti vidʰivat pitaro nr̥nām // {\BC\\\SC//}

Verse: 268 
Half verse: 1 
[M 258a]   dvau māsau matsyamām̐sena trīn māsān hāriṇena tu /
Half verse: 3 
[M 258c]   aurabʰreṇātʰa caturaḥ śākunenātʰa pañca vai // {\BC\\\SC//}

Verse: 269 
Half verse: 1 
[M 259a]   ṣaṇmāsām̐ścʰāgamām̐sena pārṣatena ca sapta vai /
Half verse: 3 
[M 259c]   aṣṭāvenasya mām̐sena rauraveṇa navaiva tu // {\BC\\\SC//} [M 'iṇeyamām̐sena ]

Verse: 270 
Half verse: 1 
[M 260a]   daśamāsām̐stu tr̥pyanti varāhamahiṣāmiṣaiḥ /
Half verse: 3 
[M 260c]   śaśakūrmayostu mām̐sena māsānekādaśaiva tu // {\BC\\\SC//}

Verse: 271 
Half verse: 1 
[M 261a]   sam̐vatsaraṃ tu gavyena payasā pāyasena ca / [MV sam̐vatsare ]
Half verse: 3 
[M 261c]   vārdʰrīṇasasya mām̐sena tr̥ptirdvādaśavārṣikī // {\BC\\\SC//}

Verse: 272 
Half verse: 1 
[M 262a]   kālaśākaṃ mahāśalkāḥ kʰaṅgalohāmiṣaṃ madʰu /
Half verse: 3 
[M 262c]   ānantyāyaiva kalpyante muniannāni ca sarvaśaḥ // {\BC\\\SC//}

Verse: 273 
Half verse: 1 
[M 263a]   yat kiṃ cin madʰunā miśraṃ pradadyāt tu trayodaśīm /
Half verse: 3 
[M 263c]   tadapyakṣayameva syādvarṣāsu ca magʰāsu ca // {\BC\\\SC//}

Verse: 274 
Half verse: 1 
[M 264a]   api naḥ sa kule bʰūyādyo no dadyāt trayodaśīm /
Half verse: 3 
[M 264c]   pāyasaṃ madʰusarpirbʰyāṃ prāk cʰāye kuñjarasya ca // {\BC\\\SC//}

Verse: 275 
Half verse: 1 
[M 265a]   yadyaddadāti vidʰivat samyak śraddʰāsamanvitaḥ /
Half verse: 3 
[M 265c]   tat tat pitr̥̄ṇāṃ bʰavati paratrānantamakṣayam // {\BC\\\SC//}

Verse: 276 
Half verse: 1 
[M 266a]   kr̥ṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
Half verse: 3 
[M 266c]   śrāddʰe praśastāstitʰayo yatʰaitā na tatʰaitarāḥ // {\BC\\\SC//}

Verse: 277 
Half verse: 1 
[M 267a]   yukṣu kurvan dinar̥kṣeṣu sarvān kāmān samaśnute /
Half verse: 3 
[M 267c]   ayukṣu tu pitr̥̄n sarvān prajāṃ prāpnoti puṣkalām // {\BC\\\SC//}

Verse: 278 
Half verse: 1 
[M 268a]   yatʰā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate /
Half verse: 3 
[M 268c]   tatʰā śrāddʰasya pūrvāhṇādaparāhṇo viśiṣyate // {\BC\\\SC//}

Verse: 279 
Half verse: 1 
[M 269a]   prācīnāvītinā samyagapasavyamatandriṇā /
Half verse: 3 
[M 269c]   pitryamā nidʰanāt kāryaṃ vidʰivaddarbʰapāṇinā // {\BC\\\SC//}

Verse: 280 
Half verse: 1 
[M 270a]   rātrau śrāddʰaṃ na kurvīta rākṣasī kīrtitā hi /
Half verse: 3 
[M 270c]   sam̐dʰyayorubʰayoścaiva sūrye caivāciraudite // {\BC\\\SC//}

Verse: 281 
Half verse: 1 
[M 271a]   anena vidʰinā śrāddʰaṃ trirabdasyaiha nirvapet /
Half verse: 3 
[M 271c]   hemantagrīṣmavarṣāsu pāñcayajñikamanvaham // {\BC\\\SC//}

Verse: 282 
Half verse: 1 
[M 272a]   na paitr̥yajñiyo homo laukike 'gnau vidʰīyate /
Half verse: 3 
[M 272c]   na darśena vinā śrāddʰamāhitāgnerdvijanmanaḥ // {\BC\\\SC//}

Verse: 283 
Half verse: 1 
[M 273a]   yadeva tarpayatyadbʰiḥ pitr̥̄n snātvā dvijottamaḥ /
Half verse: 3 
[M 273c]   tenaiva kr̥tsnamāpnoti pitr̥yajñakriyāpʰalam // {\BC\\\SC//}

Verse: 284 
Half verse: 1 
[M 274a]   vasūn vadanti tu pitr̥̄n rudrām̐ścaiva pitāmahān /
Half verse: 3 
[M 274c]   prapitāmahām̐statʰā 'dityān śrutireṣā sanātanī // {\BC\\\SC//}

Verse: 285 
Half verse: 1 
[M 275a]   vigʰasāśī bʰavennityaṃ nityaṃ 'mr̥tabʰojanaḥ /
Half verse: 3 
[M 275c]   vigʰaso bʰuktaśeṣaṃ tu yajñaśeṣaṃ tatʰā 'mr̥tam // {\BC\\\SC//}

Verse: 286 
Half verse: 1 
[M 276a]   etadvo 'bʰihitaṃ sarvaṃ vidʰānaṃ pāñcayajñikam /
Half verse: 3 
[M 276c]   dvijātimukʰyavr̥ttīnāṃ vidʰānaṃ śrūyatāmiti // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.