TITUS
Manu-Smrti
Part No. 2
Previous part

Book: 2 
Verse: 1 
Half verse: 1    vidvadbʰiḥ sevitaḥ sadbʰirnityamadveṣarāgibʰiḥ /
Half verse: 3    
hr̥dayenābʰyanujñāto yo dʰarmastaṃ nibodʰata // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
kāmātmatā na praśastā na caivaihāstyakāmatā /
Half verse: 3    
kāmyo hi vedādʰigamaḥ karmayogaśca vaidikaḥ // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasaṃbʰavāḥ /
Half verse: 3    
vratāni yamadʰarmāśca sarve saṅkalpajāḥ smr̥tāḥ // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
akāmasya kriyā ciddr̥śyate naiha karhi cit /
Half verse: 3    
yadyaddʰi kurute kiṃ cit tat tat kāmasya ceṣṭitam // {\BC\\\SC//}

Verse: 5 
Half verse: 1    
teṣu samyag vartamāno gaccʰatyamaralokatām /
Half verse: 3    
yatʰā saṅkalpitām̐ścaiha sarvān kāmān samaśnute // {\BC\\\SC//}

Verse: 6 
Half verse: 1    
vedo 'kʰilo dʰarmamūlaṃ smr̥tiśīle ca tadvidām /
Half verse: 3    
ācāraścaiva sādʰūnāmātmanastuṣṭireva ca // {\BC\\\SC//}

Verse: 7 
Half verse: 1    
yaḥ kaścit kasya ciddʰarmo manunā parikīrtitaḥ /
Half verse: 3    
sa sarvo 'bʰihito vede sarvajñānamayo hi saḥ // {\BC\\\SC//}

Verse: 8 
Half verse: 1    
sarvaṃ tu samavekṣyaidaṃ nikʰilaṃ jñānacakṣuṣā /
Half verse: 3    
śrutiprāmāṇyato vidvān svadʰarme niviśeta vai // {\BC\\\SC//}

Verse: 9 
Half verse: 1    
śrutismr̥tyoditaṃ dʰarmamanutiṣṭʰan hi mānavaḥ /
Half verse: 3    
iha kīrtimavāpnoti pretya cānuttamaṃ sukʰam // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
śrutistu vedo vijñeyo dʰarmaśāstraṃ tu vai smr̥tiḥ /
Half verse: 3    
te sarvārtʰeṣvamīmām̐sye tābʰyāṃ dʰarmo hi nirbabʰau // {\BC\\\SC//}

Verse: 11 
Half verse: 1    
yo 'vamanyeta te mūle hetuśāstrāśrayāddvijaḥ /
Half verse: 3    
sa sādʰubʰirbahiṣkāryo nāstiko vedanindakaḥ // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
vedaḥ smr̥tiḥ sadācāraḥ svasya ca priyamātmanaḥ /
Half verse: 3    
etaccaturvidʰaṃ prāhuḥ sākṣāddʰarmasya lakṣaṇam // {\BC\\\SC//}

Verse: 13 
Half verse: 1    
artʰakāmeṣvasaktānāṃ dʰarmajñānaṃ vidʰīyate /
Half verse: 3    
dʰarmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // {\BC\\\SC//}

Verse: 14 
Half verse: 1    
śrutidvaidʰaṃ tu yatra syāt tatra dʰarmāvubʰau smr̥tau /
Half verse: 3    
ubʰāvapi hi tau dʰarmau samyaguktau manīṣibʰiḥ // {\BC\\\SC//}

Verse: 15 
Half verse: 1    
udite 'nudite caiva samayādʰyuṣite tatʰā /
Half verse: 3    
sarvatʰā vartate yajña itīyaṃ vaidikī śrutiḥ // {\BC\\\SC//}

Verse: 16 
Half verse: 1    
niṣekādiśmaśānānto mantrairyasyaudito vidʰiḥ /
Half verse: 3    
tasya śāstre 'dʰikāro 'smiñ jñeyo nānyasya kasya cit // {\BC\\\SC//}

Verse: 17 
Half verse: 1    
sarasvatīdr̥śadvatyordevanadyoryadantaram /
Half verse: 3    
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
Half verse: 3    
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenakāḥ /
Half verse: 3    
eṣa brahmarṣideśo vai brahmāvartādanantaraḥ // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
etaddeśaprasūtasya sakāśādagrajanmanaḥ /
Half verse: 3    
svaṃ svaṃ caritraṃ śikṣeran pr̥tʰivyāṃ sarvamānavāḥ // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
himavadvindʰyayormadʰyaṃ yat prāg vinaśanādapi /
Half verse: 3    
pratyageva prayāgācca madʰyadeśaḥ prakīrtitaḥ // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
ā samudrāt tu vai pūrvādā samudrācca paścimāt /
Half verse: 3    
tayorevāntaraṃ giryorāryāvartaṃ vidurbudʰāḥ // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
kr̥ṣṇasārastu carati mr̥go yatra svabʰāvataḥ /
Half verse: 3    
sa jñeyo yajñiyo deśo mleccʰadeśastvataḥ paraḥ // {\BC\\\SC//}

Verse: 24 
Half verse: 1    
etāṇ dvijātayo deśān sam̐śrayeran prayatnataḥ /
Half verse: 3    
śūdrastu yasmin kasmin nivasedvr̥ttikarśitaḥ // {\BC\\\SC//} [MV yasmim̐stasmin ]

Verse: 25 
Half verse: 1    
eṣā dʰarmasya vo yoniḥ samāsena prakīrtitā /
Half verse: 3    
saṃbʰavaścāsya sarvasya varṇadʰarmānnibodʰata // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
vaidikaiḥ karmabʰiḥ puṇyairniṣekādirdvijanmanām /
Half verse: 3    
kāryaḥ śarīrasam̐skāraḥ pāvanaḥ pretya caiha ca // {\BC\\\SC//}

Verse: 27 
Half verse: 1    
gārbʰairhomairjātakarmacauḍamauñjīnibandʰanaiḥ /
Half verse: 3    
baijikaṃ gārbʰikaṃ caino dvijānāmapamr̥jyate // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
svādʰyāyena vratairhomaistraividyenaijyayā sutaiḥ /
Half verse: 3    
mahāyajñaiśca yajñaiśca brāhmīiyaṃ kriyate tanuḥ // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
prālg nābʰivardʰanāt pum̐so jātakarma vidʰīyate /
Half verse: 3    
mantravat prāśanaṃ cāsya hiraṇyamadʰusarpiṣām // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
nāmadʰeyaṃ daśamyāṃ tu dvādaśyāṃ 'sya kārayet /
Half verse: 3    
puṇye titʰau muhūrte nakṣatre guṇānvite // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
Half verse: 3    
vaiśyasya dʰanasam̐yuktaṃ śūdrasya tu jugupsitam // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
śarmavadbrāhmaṇasya syādrājño rakṣāsamanvitam / [MV rājñā ?]
Half verse: 3    
vaiśyasya puṣṭisam̐yuktaṃ śūdrasya preṣyasam̐yutam // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
strīṇāṃ sukʰaudyamakrūraṃ vispaṣṭārtʰaṃ manoharam /
Half verse: 3    
maṅgalyaṃ dīrgʰavarṇāntamāśīrvādābʰidʰānavat // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
caturtʰe māsi kartavyaṃ śiśorniṣkramaṇaṃ gr̥hāt /
Half verse: 3    
ṣaṣṭʰe 'nnaprāśanaṃ māsi yadvaiṣṭaṃ maṅgalaṃ kule // {\BC\\\SC//}

Verse: 35 
Half verse: 1    
cūḍākarma dvijātīnāṃ sarveṣāmeva dʰarmataḥ /
Half verse: 3    
pratʰame 'bde tr̥tīye kartavyaṃ śruticodanāt // {\BC\\\SC//} [MV śrutinodanāt]

Verse: 36 
Half verse: 1    
garbʰāṣṭame 'bde kurvīta brāhmaṇasyaupanāyanam /
Half verse: 3    
garbʰādekādaśe rājño garbʰāt tu dvādaśe viśaḥ // {\BC\\\SC//}

Verse: 37 
Half verse: 1    
brahmavarcasakāmasya kāryo viprasya pañcame /
Half verse: 3    
rājño balārtʰinaḥ ṣaṣṭʰe vaiśyasyaihārtʰino 'ṣṭame // {\BC\\\SC//}

Verse: 38 
Half verse: 1    
ā ṣodaśādbrāhmaṇasya sāvitrī nātivartate /
Half verse: 3    
ā dvāvim̐śāt kṣatrabandʰorā caturvim̐śaterviśaḥ // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
ata ūrdʰvaṃ trayo 'pyete yatʰākālamasam̐skr̥tāḥ /
Half verse: 3    
sāvitrīpatitā vrātyā bʰavantyāryavigarhitāḥ // {\BC\\\SC//}

Verse: 40 
Half verse: 1    
naitairapūtairvidʰivadāpadyapi hi karhi cit /
Half verse: 3    
brāhmān yaunām̐śca saṃbandʰānnācaredbrāhmaṇaḥ saha // {\BC\\\SC//} [MV brāhmaṇaiḥ saha ]

Verse: 41 
Half verse: 1    
kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
Half verse: 3    
vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
mauñjī trivr̥t samā ślakṣṇā kāryā viprasya mekʰalā /
Half verse: 3    
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // {\BC\\\SC//}

Verse: 43 
Half verse: 1    
muñjālābʰe tu kartavyāḥ kuśāśmantakabalvajaiḥ /
Half verse: 3    
trivr̥tā grantʰinaikena tribʰiḥ pañcabʰireva // {\BC\\\SC//}

Verse: 44 
Half verse: 1    
kārpāsamupavītaṃ syādviprasyaurdʰvavr̥taṃ trivr̥t /
Half verse: 3    
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
brāhmaṇo bailvapālāśau kṣatriyo vāṭakʰādirau /
Half verse: 3    
pailavaudumbarau vaiśyo daṇḍānarhanti dʰarmataḥ // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Half verse: 3    
lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
r̥javaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Half verse: 3    
anudvegakarā nr̥̄ṇāṃ satvaco 'nagnidūṣitāḥ // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
pratigr̥hyaipsitaṃ daṇḍamupastʰāya ca bʰāskaram /
Half verse: 3    
pradakṣiṇaṃ parītyāgniṃ caredbʰaikṣaṃ yatʰāvidʰi // {\BC\\\SC//}

Verse: 49 
Half verse: 1    
bʰavatpūrvaṃ caredbʰaikṣamupanīto dvijottamaḥ /
Half verse: 3    
bʰavanmadʰyaṃ tu rājanyo vaiśyastu bʰavaduttaram /

Verse: 50 
Half verse: 1    
mātaraṃ svasāraṃ māturvā bʰaginīṃ nijām /
Half verse: 3    
bʰikṣeta bʰikṣāṃ pratʰamaṃ cainaṃ nāvamānayet // {\BC\\\SC//}

Verse: 51 
Half verse: 1    
samāhr̥tya tu tadbʰaikṣaṃ yāvadannamamāyayā / [MV yāvadartʰaṃ ]
Half verse: 3    
nivedya gurave 'śnīyādācamya prālgmukʰaḥ śuciḥ // {\BC\\\SC//}

Verse: 52 
Half verse: 1    
āyuṣyaṃ prālg\mukʰo bʰuṅkte yaśasyaṃ dakṣiṇāmukʰaḥ /
Half verse: 3    
śriyaṃ pratyalg\mukʰo bʰuṅkte r̥taṃ bʰuṅkte hyudalg\mukʰaḥ // {\BC\\\SC//}

Verse: 53 
Half verse: 1    
upaspr̥śya dvijo nityamannamadyāt samāhitaḥ /
Half verse: 3    
bʰuktvā caupaspr̥śet samyagadbʰiḥ kʰāni ca sam̐spr̥śet // {\BC\\\SC//}

Verse: 54 
Half verse: 1    
pūjayedaśanaṃ nityamadyāccaitadakutsayan /
Half verse: 3    
dr̥ṣṭvā hr̥ṣyet prasīdecca pratinandecca sarvaśaḥ // {\BC\\\SC//}

Verse: 55 
Half verse: 1    
pūjitaṃ hyaśanaṃ nityaṃ balamūrjaṃ ca yaccʰati /
Half verse: 3    
apūjitaṃ tu tadbʰuktamubʰayaṃ nāśayedidam // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
nauccʰiṣṭaṃ kasya ciddadyānnādyādetat tatʰā 'ntarā /
Half verse: 3    
na caivātyaśanaṃ kuryānna cauccʰiṣṭaḥ kva cidvrajet // {\BC\\\SC//}

Verse: 57 
Half verse: 1    
anārogyamanāyuṣyamasvargyaṃ cātibʰojanam /
Half verse: 3    
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // {\BC\\\SC//}

Verse: 58 
Half verse: 1    
brāhmeṇa viprastīrtʰena nityakālamupaspr̥śet /
Half verse: 3    
kāyatraidaśikābʰyāṃ na pitryeṇa kadā cana // {\BC\\\SC//}

Verse: 59 
Half verse: 1    
aṅguṣṭʰamūlasya tale brāhmaṃ tīrtʰaṃ pracakṣate /
Half verse: 3    
kāyamaṅgulimūle 'gre devaṃ pitryaṃ tayoradʰaḥ // {\BC\\\SC//}

Verse: 60 
Half verse: 1    
trirācāmedapaḥ pūrvaṃ dviḥ pramr̥jyāt tato mukʰam /
Half verse: 3    
kʰāni caiva spr̥śedadbʰirātmānaṃ śira eva ca // {\BC\\\SC//}

Verse: 61 
Half verse: 1    
anuṣṇābʰirapʰenābʰiradbʰistīrtʰena dʰarmavit /
Half verse: 3    
śaucaipsuḥ sarvadā 'cāmedekānte prāgudalg\mukʰaḥ // {\BC\\\SC//}

Verse: 62 
Half verse: 1    
hr̥dgābʰiḥ pūyate vipraḥ kaṇṭʰagābʰistu bʰūmipaḥ /
Half verse: 3    
vaiśyo 'dbʰiḥ prāśitābʰistu śūdraḥ spr̥ṣṭābʰirantataḥ // {\BC\\\SC//}

Verse: 63 
Half verse: 1    
uddʰr̥te dakṣine pāṇāvupavītyaucyate dvijaḥ /
Half verse: 3    
savye prācīnāvītī nivītī kaṇṭʰasajjane // {\BC\\\SC//}

Verse: 64 
Half verse: 1    
mekʰalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum /
Half verse: 3    
apsu prāsya vinaṣṭāni gr̥hṇītānyāni mantravat // {\BC\\\SC//}

Verse: 65 
Half verse: 1    
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidʰīyate /
Half verse: 3    
rājanyabandʰordvāvim̐śe vaiśyasya dvyadʰike mataḥ // {\BC\\\SC//}

Verse: 66 
Half verse: 1    
amantrikā tu kāryaiyaṃ strīṇāmāvr̥daśeṣataḥ /
Half verse: 3    
sam̐skārārtʰaṃ śarīrasya yatʰākālaṃ yatʰākramam // {\BC\\\SC//}

Verse: 67 
Half verse: 1    
vaivāhiko vidʰiḥ strīṇāṃ sam̐skāro vaidikaḥ smr̥taḥ /
Half verse: 3    
patisevā gurau vāso gr̥hārtʰo 'gniparikriyā // {\BC\\\SC//}

Verse: 68 
Half verse: 1    
eṣa prokto dvijātīnāmaupanāyaniko vidʰiḥ /
Half verse: 3    
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodʰata // {\BC\\\SC//}

Verse: 69 
Half verse: 1    
upanīya guruḥ śiṣyaṃ śikṣayetśaucamāditaḥ /
Half verse: 3    
ācāramagnikāryaṃ ca sam̐dʰyaupāsanameva ca // {\BC\\\SC//}

Verse: 70 
Half verse: 1    
adʰyeṣyamāṇastvācānto yatʰāśāstramudalg\mukʰaḥ /
Half verse: 3    
brahmāñjalikr̥to 'dʰyāpyo lagʰuvāsā jitaindriyaḥ // {\BC\\\SC//}

Verse: 71 
Half verse: 1    
brahmārambʰe 'vasāne ca pādau grāhyau guroḥ sadā /
Half verse: 3    
sam̐hatya hastāvadʰyeyaṃ sa hi brahmāñjaliḥ smr̥taḥ // {\BC\\\SC//}

Verse: 72 
Half verse: 1    
vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ /
Half verse: 3    
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // {\BC\\\SC//}

Verse: 73 
Half verse: 1    
adʰyeṣyamāṇaṃ tu gururnityakālamatandritaḥ /
Half verse: 3    
adʰīṣva bʰo iti brūyādvirāmo 'stviti cāramet // {\BC\\\SC//}

Verse: 74 
Half verse: 1    
brahmanaḥ praṇavaṃ kuryādādāvante ca sarvadā /
Half verse: 3    
sravatyanoṅkr̥taṃ pūrvaṃ parastācca viśīryati // {\BC\\\SC//}

Verse: 75 
Half verse: 1    
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
Half verse: 3    
prāṇāyāmaistribʰiḥ pūtastata oṃ\kāramarhati // {\BC\\\SC//}

Verse: 76 
Half verse: 1    
akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ /
Half verse: 3    
vedatrayātniraduhadbʰūrbʰuvaḥ svaritīti ca // {\BC\\\SC//}

Verse: 77 
Half verse: 1    
tribʰya eva tu vedebʰyaḥ pādaṃ pādamadūduhat /
Half verse: 3    
tadity r̥co 'syāḥ sāvitryāḥ parameṣṭʰī prajāpatiḥ // {\BC\\\SC//}

Verse: 78 
Half verse: 1    
etadakṣarametāṃ ca japan vyāhr̥tipūrvikām /
Half verse: 3    
sam̐dʰyayorvedavidvipro vedapuṇyena yujyate // {\BC\\\SC//}

Verse: 79 
Half verse: 1    
sahasrakr̥tvastvabʰyasya bahiretat trikaṃ dvijaḥ /
Half verse: 3    
mahato 'pyenaso māsāt tvacaivāhirvimucyate // {\BC\\\SC//}

Verse: 80 
Half verse: 1    
etayār̥cā visam̐yuktaḥ kāle ca kriyayā svayā /
Half verse: 3    
brahmakṣatriyaviś\yonirgarhaṇāṃ yāti sādʰuṣu // {\BC\\\SC//}

Verse: 81 
Half verse: 1    
oṃ\kārapūrvikāstisro mahāvyāhr̥tayo 'vyayāḥ / [M oṅkāra]
Half verse: 3    
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukʰam // {\BC\\\SC//}

Verse: 82 
Half verse: 1    
yo 'dʰīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
Half verse: 3    
sa brahma paramabʰyeti vāyubʰūtaḥ kʰamūrtimān // {\BC\\\SC//}

Verse: 83 
Half verse: 1    
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
Half verse: 3    
sāvitryāstu paraṃ nāsti maunāt satyaṃ viśiṣyate // {\BC\\\SC//}

Verse: 84 
Half verse: 1    
kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
Half verse: 3    
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // {\BC\\\SC//} [MV akṣaraṃ tvakṣaraṃ jñeyaṃ]

Verse: 85 
Half verse: 1    
vidʰiyajñāj japayajño viśiṣṭo daśabʰirguṇaiḥ /
Half verse: 3    
upām̐śuḥ syātśataguṇaḥ sāhasro mānasaḥ smr̥taḥ // {\BC\\\SC//}

Verse: 86 
Half verse: 1    
ye pākayajñāḥ catvāro vidʰiyajñasamanvitāḥ /
Half verse: 3    
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // {\BC\\\SC//}

Verse: 87 
Half verse: 1    
japyenaiva tu sam̐sidʰyedbrāhmaṇo nātra sam̐śayaḥ /
Half verse: 3    
kuryādanyanna kuryān maitro brāhmaṇa ucyate // {\BC\\\SC//}

Verse: 88 
Half verse: 1    
indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu /
Half verse: 3    
sam̐yame yatnamātiṣṭʰedvidvān yantaiva vājinām // {\BC\\\SC//}

Verse: 89 
Half verse: 1    
ekādaśaindriyāṇyāhuryāni pūrve manīṣiṇaḥ /
Half verse: 3    
tāni samyak pravakṣyāmi yatʰāvadanupūrvaśaḥ // {\BC\\\SC//}

Verse: 90 
Half verse: 1    
śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
Half verse: 3    
pāyūpastʰaṃ hastapādaṃ vāk caiva daśamī smr̥tā /

Verse: 91 
Half verse: 1    
buddʰīndriyāṇi pañcaiṣāṃ śrotrādīnyanupūrvaśaḥ /
Half verse: 3    
karmaindriyāṇi pañcaiṣāṃ pāyuādīni pracakṣate // {\BC\\\SC//}

Verse: 92 
Half verse: 1    
ekādaśaṃ mano jñeyaṃ svaguṇenaubʰayātmakam /
Half verse: 3    
yasmin jite jitāvetau bʰavataḥ pañcakau gaṇau // {\BC\\\SC//}

Verse: 93 
Half verse: 1    
indriyāṇāṃ prasaṅgena doṣaṃ r̥ccʰatyasam̐śayam /
Half verse: 3    
saṃniyamya tu tānyeva tataḥ siddʰiṃ nigaccʰati // {\BC\\\SC//}

Verse: 94 
Half verse: 1    
na jātu kāmaḥ kāmānāmupabʰogena śāmyati /
Half verse: 3    
haviṣā kr̥ṣṇavartmaiva bʰūya evābʰivardʰate // {\BC\\\SC//}

Verse: 95 
Half verse: 1    
yaścaitān prāpnuyāt sarvān yaścaitān kevalām̐styajet /
Half verse: 3    
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate /

Verse: 96 
Half verse: 1    
na tatʰaitāni śakyante saṃniyantumasevayā /
Half verse: 3    
viṣayeṣu prajuṣṭāni yatʰā jñānena nityaśaḥ // {\BC\\\SC//}

Verse: 97 
Half verse: 1    
vedāstyāgaśca yajñāśca niyamāśca tapām̐si ca /
Half verse: 3    
na vipraduṣṭabʰāvasya siddʰiṃ gaccʰati karhi cit // {\BC\\\SC//}

Verse: 98 
Half verse: 1    
śrutvā spr̥ṣṭvā ca dr̥ṣṭvā ca bʰuktvā gʰrātvā ca yo naraḥ /
Half verse: 3    
na hr̥ṣyati glāyati sa vijñeyo jitaindriyaḥ // {\BC\\\SC//}

Verse: 99 
Half verse: 1    
indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam /
Half verse: 3    
tenāsya kṣarati prajñā dr̥teḥ pādādivaudakam // {\BC\\\SC//}

Verse: 100 
Half verse: 1    
vaśe kr̥tvaindriyagrāmaṃ sam̐yamya ca manastatʰā /
Half verse: 3    
sarvān sam̐sādʰayedartʰānakṣiṇvan yogatastanum // {\BC\\\SC//}

Verse: 101 
Half verse: 1    
pūrvāṃ sam̐dʰyāṃ japām̐stiṣṭʰet sāvitrīmā 'rkadarśanāt /
Half verse: 3    
paścimāṃ tu samāsīnaḥ samyag r̥kṣavibʰāvanāt // {\BC\\\SC//} [MV paścimāṃ tu sadāsīta]

Verse: 102 
Half verse: 1    
pūrvāṃ sam̐dʰyāṃ japam̐stiṣṭʰannaiśameno vyapohati /
Half verse: 3    
paścimāṃ tu samāsīno malaṃ hanti divākr̥tam // {\BC\\\SC//}

Verse: 103 
Half verse: 1    
na tiṣṭʰati tu yaḥ pūrvāṃ naupāste yaśca paścimām /
Half verse: 3    
sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ // {\BC\\\SC//}

Verse: 104 
Half verse: 1    
apāṃ samīpe niyato naityakaṃ vidʰimāstʰitaḥ /
Half verse: 3    
sāvitrīmapyadʰīyīta gatvā 'raṇyaṃ samāhitaḥ // {\BC\\\SC//}

Verse: 105 
Half verse: 1    
vedaupakaraṇe caiva svādʰyāye caiva naityake /
Half verse: 3    
nānurodʰo 'styanadʰyāye homamantreṣu caiva hi // {\BC\\\SC//}

Verse: 106 
Half verse: 1    
naityake nāstyanadʰyāyo brahmasattraṃ hi tat smr̥tam // {\BC\\\SC//}
Half verse: 3    
brahmāhutihutaṃ puṇyamanadʰyāyavaṣaṭkr̥tam // {\BC\\\SC//}

Verse: 107 
Half verse: 1    
yaḥ svādʰyāyamadʰīte 'bdaṃ vidʰinā niyataḥ śuciḥ /
Half verse: 3    
tasya nityaṃ kṣaratyeṣa payo dadʰi gʰr̥taṃ madʰu // {\BC\\\SC//}

Verse: 108 
Half verse: 1    
agnīndʰanaṃ bʰaikṣacaryāmadʰaḥśayyāṃ gurorhitam /
Half verse: 3    
ā samāvartanāt kuryāt kr̥taupanayano dvijaḥ // {\BC\\\SC//}

Verse: 109 
Half verse: 1    
ācāryaputraḥ śuśrūṣurjñānado dʰārmikaḥ śuciḥ /
Half verse: 3    
āptaḥ śakto 'rtʰadaḥ sādʰuḥ svo 'dʰyāpyā daśa dʰarmataḥ // {\BC\\\SC//}

Verse: 110 
Half verse: 1    
nāpr̥ṣṭaḥ kasya cidbrūyānna cānyāyena pr̥ccʰataḥ /
Half verse: 3    
jānannapi hi medʰāvī jaḍavalloka ācaret // {\BC\\\SC//}

Verse: 111 
Half verse: 1    
adʰarmeṇa ca yaḥ prāha yaścādʰarmeṇa pr̥ccʰati /
Half verse: 3    
tayoranyataraḥ praiti vidveṣaṃ 'dʰigaccʰati // {\BC\\\SC//}

Verse: 112 
Half verse: 1    
dʰarmārtʰau yatra na syātāṃ śuśrūṣā 'pi tadvidʰā /
Half verse: 3    
tatra vidyā na vaptavyā śubʰaṃ bījamivauṣare // {\BC\\\SC//}

Verse: 113 
Half verse: 1    
vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
Half verse: 3    
āpadyapi hi gʰorāyāṃ na tvenāmiriṇe vapet // {\BC\\\SC//}

Verse: 114 
Half verse: 1    
vidyā brāhmaṇametyāha śevadʰiste 'smi rakṣa mām / [MV śevadʰiṣ ṭe]
Half verse: 3    
asūyakāya māṃ mādāstatʰā syāṃ vīryavattamā // {\BC\\\SC//}

Verse: 115 
Half verse: 1    
yameva tu śuciṃ vidyānniyatabrahmacāriṇam / [MV vidyā niyataṃ brahmacāriṇam]
Half verse: 3    
tasmai māṃ brūhi viprāya nidʰipāyāpramādine /

Verse: 116 
Half verse: 1    
brahma yastvananujñātamadʰīyānādavāpnuyāt /
Half verse: 3    
sa brahmasteyasam̐yukto narakaṃ pratipadyate /

Verse: 117 
Half verse: 1    
laukikaṃ vaidikaṃ 'pi tatʰā 'dʰyātmikameva /
Half verse: 3    
ādadīta yato jñānaṃ taṃ pūrvamabʰivādayet // {\BC\\\SC//}

Verse: 118 
Half verse: 1    
sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ /
Half verse: 3    
nāyantritastrivedo 'pi sarvāśī sarvavikrayī // {\BC\\\SC//}

Verse: 119 
Half verse: 1    
śayyā ''sane 'dʰyācarite śreyasā na samāviśet /
Half verse: 3    
śayyā ''sanastʰaścaivainaṃ pratyuttʰāyābʰivādayet // {\BC\\\SC//}

Verse: 120 
Half verse: 1    
ūrdʰvaṃ prāṇā hyutkrāmanti yūnaḥ stʰavira āyati /
Half verse: 3    
pratyuttʰānābʰivādābʰyāṃ punastān pratipadyate // {\BC\\\SC//}

Verse: 121 
Half verse: 1    
abʰivādanaśīlasya nityaṃ vr̥ddʰaupasevinaḥ /
Half verse: 3    
catvāri tasya vardʰante āyurdʰarmo yaśo balam // {\BC\\\SC//} [MV catvāri saṃpravardʰante]

Verse: 122 
Half verse: 1    
abʰivādāt paraṃ vipro jyāyām̐samabʰivādayan /
Half verse: 3    
asau nāmāhamasmīti svaṃ nāma parikīrtayet // {\BC\\\SC//}

Verse: 123 
Half verse: 1    
nāmadʰeyasya ye ke cidabʰivādaṃ na jānate /
Half verse: 3    
tān prājño 'hamiti brūyāt striyaḥ sarvāstatʰaiva ca // {\BC\\\SC//}

Verse: 124 
Half verse: 1    
bʰoḥśabdaṃ kīrtayedante svasya nāmno 'bʰivādane /
Half verse: 3    
nāmnāṃ svarūpabʰāvo hi bʰobʰāva r̥ṣibʰiḥ smr̥taḥ // {\BC\\\SC//}

Verse: 125 
Half verse: 1    
āyuṣmān bʰava saumyaiti vācyo vipro 'bʰivādane /
Half verse: 3    
akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // {\BC\\\SC//}

Verse: 126 
Half verse: 1    
yo na vettyabʰivādasya vipraḥ pratyabʰivādanam /
Half verse: 3    
nābʰivādyaḥ sa viduṣā yatʰā śūdrastatʰaiva saḥ // {\BC\\\SC//}

Verse: 127 
Half verse: 1    
brāhmaṇaṃ kuśalaṃ pr̥ccʰet kṣatrabandʰumanāmayam /
Half verse: 3    
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca // {\BC\\\SC//}

Verse: 128 
Half verse: 1    
avācyo dīkṣito nāmnā yavīyānapi yo bʰavet /
Half verse: 3    
bʰobʰavatpūrvakaṃ tvenamabʰibʰāṣeta dʰarmavit // {\BC\\\SC//}

Verse: 129 
Half verse: 1    
parapatnī tu strī syādasaṃbandʰā ca yonitaḥ /
Half verse: 3    
tāṃ brūyādbʰavatītyevaṃ subʰage bʰaginīti ca // {\BC\\\SC//}

Verse: 130 
Half verse: 1    
mātulām̐śca pitr̥vyām̐śca śvaśurān r̥tvijo gurūn /
Half verse: 3    
asāvahamiti brūyāt pratyuttʰāya yavīyasaḥ // {\BC\\\SC//}

Verse: 131 
Half verse: 1    
mātr̥śvasā mātulānī śvaśrūratʰa pitr̥śvasā /
Half verse: 3    
saṃpūjyā gurupatnīvat samāstā gurubʰāryayā // {\BC\\\SC//}

Verse: 132 
Half verse: 1    
bʰrāturbʰāryaupasaṅgrāhyā savarṇā 'hanyahanyapi /
Half verse: 3    
viproṣya tūpasaṅgrāhyā jñātisaṃbandʰiyoṣitaḥ // {\BC\\\SC//}

Verse: 133 
Half verse: 1    
piturbʰaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
Half verse: 3    
mātr̥vadvr̥ttimātiṣṭʰen mātā tābʰyo garīyasī // {\BC\\\SC//}

Verse: 134 
Half verse: 1    
daśābdākʰyaṃ paurasakʰyaṃ pañcābdākʰyaṃ kalābʰr̥tām /
Half verse: 3    
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // {\BC\\\SC//}

Verse: 135 
Half verse: 1    
brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bʰūmipam /
Half verse: 3    
pitāputrau vijānīyādbrāhmaṇastu tayoḥ pitā // {\BC\\\SC//}

Verse: 136 
Half verse: 1    
vittaṃ bandʰurvayaḥ karma vidyā bʰavati pañcamī /
Half verse: 3    
etāni mānyastʰānāni garīyo yadyaduttaram // {\BC\\\SC//} [MV mānastʰānāni ]

Verse: 137 
Half verse: 1    
pañcānāṃ triṣu varṇeṣu bʰūyām̐si guṇavanti ca /
Half verse: 3    
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // {\BC\\\SC//}

Verse: 138 
Half verse: 1    
cakriṇo daśamīstʰasya rogiṇo bʰāriṇaḥ striyāḥ /
Half verse: 3    
snātakasya ca rājñaśca pantʰā deyo varasya ca // {\BC\\\SC//}

Verse: 139 
Half verse: 1    
teṣāṃ tu samāvetānāṃ mānyau snātakapārtʰivau /
Half verse: 3    
rājasnātakayoścaiva snātako nr̥pamānabʰāk // {\BC\\\SC//}

Verse: 140 
Half verse: 1    
upanīya tu yaḥ śiṣyaṃ vedamadʰyāpayeddvijaḥ /
Half verse: 3    
sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate // {\BC\\\SC//}

Verse: 141 
Half verse: 1    
ekadeśaṃ tu vedasya vedāṅgānyapi punaḥ /
Half verse: 3    
yo 'dʰyāpayati vr̥ttyartʰamupādʰyāyaḥ sa ucyate // {\BC\\\SC//}

Verse: 142 
Half verse: 1    
niṣekādīni karmāṇi yaḥ karoti yatʰāvidʰi /
Half verse: 3    
saṃbʰāvayati cānnena sa vipro gururucyate // {\BC\\\SC//}

Verse: 143 
Half verse: 1    
agnyādʰeyaṃ pākayajñānagniṣṭomādikān makʰān /
Half verse: 3    
yaḥ karoti vr̥to yasya sa tasyar̥tvigihaucyate // {\BC\\\SC//}

Verse: 144 
Half verse: 1    
ya āvr̥ṇotyavitatʰaṃ brahmaṇā śravaṇāvubʰau /
Half verse: 3    
sa mātā sa pitā jñeyastaṃ na druhyet kadā cana // {\BC\\\SC//}

Verse: 145 
Half verse: 1    
upādʰyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
Half verse: 3    
sahasraṃ tu pitr̥̄n mātā gauraveṇātiricyate // {\BC\\\SC//}

Verse: 146 
Half verse: 1    
utpādakabrahmadātrorgarīyān brahmadaḥ pitā /
Half verse: 3    
brahmajanma hi viprasya pretya caiha ca śāśvatam // {\BC\\\SC//}

Verse: 147 
Half verse: 1    
kāmān mātā pitā cainaṃ yadutpādayato mitʰaḥ /
Half verse: 3    
saṃbʰūtiṃ tasya tāṃ vidyādyadyonāvabʰijāyate // {\BC\\\SC//}

Verse: 148 
Half verse: 1    
ācāryastvasya yāṃ jātiṃ vidʰivadvedapāragaḥ /
Half verse: 3    
utpādayati sāvitryā satyā 'jarā 'marā // {\BC\\\SC//}

Verse: 149 
Half verse: 1    
alpaṃ bahu yasya śrutasyaupakaroti yaḥ /
Half verse: 3    
tamapīha guruṃ vidyātśrutaupakriyayā tayā // {\BC\\\SC//}

Verse: 150 
Half verse: 1    
brāhmasya janmanaḥ kartā svadʰarmasya ca śāsitā /
Half verse: 3    
bālo 'pi vipro vr̥ddʰasya pitā bʰavati dʰarmataḥ // {\BC\\\SC//}

Verse: 151 
Half verse: 1    
adʰyāpayāmāsa pitr̥̄n śiśurāṅgirasaḥ kaviḥ /
Half verse: 3    
putrakā iti hauvāca jñānena parigr̥hya tān // {\BC\\\SC//}

Verse: 152 
Half verse: 1    
te tamartʰamapr̥ccʰanta devānāgatamanyavaḥ /
Half verse: 3    
devāścaitān sametyaucurnyāyyaṃ vaḥ śiśuruktavān // {\BC\\\SC//}

Verse: 153 
Half verse: 1    
ajño bʰavati vai bālaḥ pitā bʰavati mantradaḥ /
Half verse: 3    
ajñaṃ hi bālamityāhuḥ pitaityeva tu mantradam // {\BC\\\SC//}

Verse: 154 
Half verse: 1    
na hāyanairna palitairna vittena na bandʰubʰiḥ /
Half verse: 3    
r̥ṣayaścakrire dʰarmaṃ yo 'nūcānaḥ sa no mahān // {\BC\\\SC//}

Verse: 155 
Half verse: 1    
viprāṇāṃ jñānato jyaiṣṭʰyaṃ kṣatriyāṇāṃ tu vīryataḥ /
Half verse: 3    
vaiśyānāṃ dʰānyadʰanataḥ śūdrāṇāmeva janmataḥ // {\BC\\\SC//}

Verse: 156 
Half verse: 1    
na tena vr̥ddʰo bʰavati yenāsya palitaṃ śiraḥ /
Half verse: 3    
yo vai yuvā 'pyadʰīyānastaṃ devāḥ stʰaviraṃ viduḥ // {\BC\\\SC//}

Verse: 157 
Half verse: 1    
yatʰā kāṣṭʰamayo hastī yatʰā carmamayo mr̥gaḥ /
Half verse: 3    
yaśca vipro 'nadʰīyānastrayaste nāma bibʰrati // {\BC\\\SC//}

Verse: 158 
Half verse: 1    
yatʰā ṣaṇḍʰo 'pʰalaḥ strīṣu yatʰā gaurgavi cāpʰalā /
Half verse: 3    
yatʰā cājñe 'pʰalaṃ dānaṃ tatʰā vipro 'nr̥co 'pʰalaḥ // {\BC\\\SC//}

Verse: 159 
Half verse: 1    
ahim̐sayaiva bʰūtānāṃ kāryaṃ śreyo 'nuśāsanam /
Half verse: 3    
vāk caiva madʰurā ślakṣṇā prayojyā dʰarmamiccʰatā // {\BC\\\SC//}

Verse: 160 
Half verse: 1    
yasya vāc\manasī śuddʰe samyaggupte ca sarvadā /
Half verse: 3    
sa vai sarvamavāpnoti vedāntaupagataṃ pʰalam // {\BC\\\SC//}

Verse: 161 
Half verse: 1    
nārum̐tudaḥ syādārto 'pi na paradrohakarmadʰīḥ /
Half verse: 3    
yayā 'syaudvijate vācā nālokyāṃ tāmudīrayet // {\BC\\\SC//}

Verse: 162 
Half verse: 1    
sammānādbrāhmaṇo nityamudvijeta viṣādiva /
Half verse: 3    
amr̥tasyaiva cākāṅkṣedavamānasya sarvadā // {\BC\\\SC//}

Verse: 163 
Half verse: 1    
sukʰaṃ hyavamataḥ śete sukʰaṃ ca pratibudʰyate // {\BC\\\SC//}
Half verse: 3    
sukʰaṃ carati loke 'sminnavamantā vinaśyati // {\BC\\\SC//}

Verse: 164 
Half verse: 1    
anena kramayogena sam̐skr̥tātmā dvijaḥ śanaiḥ /
Half verse: 3    
gurau vasan sañcinuyādbrahmādʰigamikaṃ tapaḥ // {\BC\\\SC//}

Verse: 165 
Half verse: 1    
tapoviśeṣairvividʰairvrataiśca vidʰicoditaiḥ /
Half verse: 3    
vedaḥ kr̥tsno 'dʰigantavyaḥ sarahasyo dvijanmanā // {\BC\\\SC//}

Verse: 166 
Half verse: 1    
vedameva sadā 'bʰyasyet tapastapsyan dvijottamaḥ /
Half verse: 3    
vedābʰyāso hi viprasya tapaḥ paramihaucyate // {\BC\\\SC//}

Verse: 167 
Half verse: 1    
ā haiva sa nakʰāgrebʰyaḥ paramaṃ tapyate tapaḥ /
Half verse: 3    
yaḥ sragvyapi dvijo 'dʰīte svādʰyāyaṃ śaktito 'nvaham // {\BC\\\SC//}

Verse: 168 
Half verse: 1    
yo 'nadʰītya dvijo vedamanyatra kurute śramam /
Half verse: 3    
sa jīvanneva śūdratvamāśu gaccʰati sānvayaḥ // {\BC\\\SC//}

Verse: 169 
Half verse: 1    
māturagre 'dʰijananaṃ dvitīyaṃ mauñjibandʰane /
Half verse: 3    
tr̥tīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // {\BC\\\SC//}

Verse: 170 
Half verse: 1    
tatra yadbrahmajanmāsya mauñjībandʰanacihnitam /
Half verse: 3    
tatrāsya mātā sāvitrī pitā tvācārya ucyate // {\BC\\\SC//}

Verse: 171 
Half verse: 1    
vedapradānādācāryaṃ pitaraṃ paricakṣate /
Half verse: 3    
na hyasmin yujyate karma kiñcidā mauñjibandʰanāt // {\BC\\\SC//}

Verse: 172 
Half verse: 1    
nābʰivyāhārayedbrahma svadʰāninayanādr̥te /
Half verse: 3    
śūdreṇa hi samastāvadyāvadvede na jāyate // {\BC\\\SC//}

Verse: 173 
Half verse: 1    
kr̥taupanayanasyāsya vratādeśanamiṣyate /
Half verse: 3    
brahmaṇo grahaṇaṃ caiva krameṇa vidʰipūrvakam // {\BC\\\SC//}

Verse: 174 
Half verse: 1    
yadyasya vihitaṃ carma yat sūtraṃ ca mekʰalā /
Half verse: 3    
yo daṇḍo yatca vasanaṃ tat tadasya vrateṣvapi // {\BC\\\SC//}

Verse: 175 
Half verse: 1    
sevetaimām̐stu niyamān brahmacārī gurau vasan /
Half verse: 3    
sanniyamyaindriyagrāmaṃ tapovr̥ddʰiartʰamātmanaḥ // {\BC\\\SC//}

Verse: 176 
Half verse: 1    
nityaṃ snātvā śuciḥ kuryāddevar̥ṣipitr̥tarpaṇam /
Half verse: 3    
devatābʰyarcanaṃ caiva samidādʰānameva ca // {\BC\\\SC//}

Verse: 177 
Half verse: 1    
varjayen madʰu mām̐saṃ ca gandʰaṃ mālyaṃ rasān striyaḥ /
Half verse: 3    
śuktāni yāni sarvāṇi prāṇināṃ caiva him̐sanam // {\BC\\\SC//}

Verse: 178 
Half verse: 1    
abʰyaṅgamañjanaṃ cākṣṇorupānah\cʰatradʰāraṇam /
Half verse: 3    
kāmaṃ krodʰaṃ ca lobʰaṃ ca nartanaṃ gītavādanam // {\BC\\\SC//}

Verse: 179 
Half verse: 1    
dyūtaṃ ca janavādaṃ ca parivādaṃ tatʰā 'nr̥tam /
Half verse: 3    
strīṇāṃ ca prekṣaṇālambʰamupagʰātaṃ parasya ca // {\BC\\\SC//} (M \ālambʰā V)

Verse: 180 
Half verse: 1    
ekaḥ śayīta sarvatra na retaḥ skandayet kva cit /
Half verse: 3    
kāmāddʰi skandayan reto hinasti vratamātmanaḥ // {\BC\\\SC//}

Verse: 181 
Half verse: 1    
svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ /
Half verse: 3    
snātvā 'rkamarcayitvā triḥ punarmāmity r̥caṃ japet // {\BC\\\SC//}

Verse: 182 
Half verse: 1    
udakumbʰaṃ sumanaso gośakr̥tmr̥ttikākuśān /
Half verse: 3    
āharedyāvadartʰāni bʰaikṣaṃ cāhar 'haścaret // {\BC\\\SC//}

Verse: 183 
Half verse: 1    
vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
Half verse: 3    
brahmacāryāharedbʰaikṣaṃ gr̥hebʰyaḥ prayato 'nvaham // {\BC\\\SC//}

Verse: 184 
Half verse: 1    
guroḥ kule na bʰikṣeta na jñātikulabandʰuṣu /
Half verse: 3    
alābʰe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // {\BC\\\SC//}

Verse: 185 
Half verse: 1    
sarvaṃ vāpi caredgrāmaṃ pūrvauktānāmasaṃbʰave /
Half verse: 3    
niyamya prayato vācamabʰiśastām̐stu varjayet // {\BC\\\SC//}

Verse: 186 
Half verse: 1    
dūrādāhr̥tya samidʰaḥ sannidadʰyādvihāyasi /
Half verse: 3    
sāyaṃ\prātaśca juhuyāt tābʰiragnimatandritaḥ // {\BC\\\SC//}

Verse: 187 
Half verse: 1    
akr̥tvā bʰaikṣacaraṇamasamidʰya ca pāvakam /
Half verse: 3    
anāturaḥ saptarātramavakīrṇivrataṃ caret // {\BC\\\SC//}

Verse: 188 
Half verse: 1    
bʰaikṣeṇa vartayennityaṃ naikānnādī bʰavedvratī /
Half verse: 3    
bʰaikṣeṇa vratino vr̥ttirupavāsasamā smr̥tā // {\BC\\\SC//}

Verse: 189 
Half verse: 1    
vratavaddevadaivatye pitrye karmaṇyatʰar̥ṣivat /
Half verse: 3    
kāmamabʰyartʰito 'śnīyādvratamasya na lupyate // {\BC\\\SC//}

Verse: 190 
Half verse: 1    
brāhmaṇasyaiva karmaitadupadiṣṭaṃ manīṣibʰiḥ /
Half verse: 3    
rājanyavaiśyayostvevaṃ naitat karma vidʰīyate // {\BC\\\SC//}

Verse: 191 
Half verse: 1    
codito guruṇā nityamapracodita eva /
Half verse: 3    
kuryādadʰyayane yatnamācāryasya hiteṣu ca // {\BC\\\SC//} [M 'dʰyayane yogam]

Verse: 192 
Half verse: 1    
śarīraṃ caiva vācaṃ ca buddʰīndriyamanām̐si ca /
Half verse: 3    
niyamya prāñjalistiṣṭʰedvīkṣamāṇo gurormukʰam // {\BC\\\SC//}

Verse: 193 
Half verse: 1    
nityamuddʰr̥tapāṇiḥ syāt sādʰuācāraḥ susam̐vr̥taḥ /
Half verse: 3    
āsyatāmiti cauktaḥ sannāsītābʰimukʰaṃ guroḥ // {\BC\\\SC//}

Verse: 194 
Half verse: 1    
hīnānnavastraveṣaḥ syāt sarvadā gurusannidʰau // {\BC\\\SC//}
Half verse: 3    
uttiṣṭʰet pratʰamaṃ cāsya caramaṃ caiva sam̐viśet // {\BC\\\SC//}

Verse: 195 
Half verse: 1    
pratiśrāvaṇasaṃbʰāṣe śayāno na samācaret /
Half verse: 3    
nāsīno na ca bʰuñjāno na tiṣṭʰanna parālg\mukʰaḥ // {\BC\\\SC//}

Verse: 196 
Half verse: 1    
āsīnasya stʰitaḥ kuryādabʰigaccʰam̐stu tiṣṭʰataḥ /
Half verse: 3    
pratyudgamya tvāvrajataḥ paścāddʰāvam̐stu dʰāvataḥ // {\BC\\\SC//}

Verse: 197 
Half verse: 1    
parālg\mukʰasyābʰimukʰo dūrastʰasyaitya cāntikam /
Half verse: 3    
praṇamya tu śayānasya nideśe caiva tiṣṭʰataḥ // {\BC\\\SC//}

Verse: 198 
Half verse: 1    
nīcaṃ śayyā ''sanaṃ cāsya nityaṃ syādgurusannidʰau /
Half verse: 3    
gurostu cakṣurviṣaye na yatʰaiṣṭāsano bʰavet // {\BC\\\SC//}

Verse: 199 
Half verse: 1    
naudāharedasya nāma parokṣamapi kevalam /
Half verse: 3    
na caivāsyānukurvīta gatibʰāṣitaceṣṭitam // {\BC\\\SC//}

Verse: 200 
Half verse: 1    
guroryatra parivādo nindā 'pi pravartate /
Half verse: 3    
karṇau tatra pidʰātavyau gantavyaṃ tato 'nyataḥ // {\BC\\\SC//}

Verse: 201 
Half verse: 1    
parīvādāt kʰaro bʰavati śvā vai bʰavati nindakaḥ /
Half verse: 3    
paribʰoktā kr̥mirbʰavati kīṭo bʰavati matsarī // {\BC\\\SC//}

Verse: 202 
Half verse: 1    
dūrastʰo nārcayedenaṃ na kruddʰo nāntike striyāḥ /
Half verse: 3    
yānāsanastʰaścaivainamavaruhyābʰivādayet // {\BC\\\SC//}

Verse: 203 
Half verse: 1    
prativāte 'nuvāte ca nāsīta guruṇā saha / [MV prativātānuvāte]
Half verse: 3    
asam̐śrave caiva gurorna kiṃ cidapi kīrtayet // {\BC\\\SC//}

Verse: 204 
Half verse: 1    
go 'śvauṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
Half verse: 3    
āsīta guruṇā sārdʰaṃ śilāpʰalakanauṣu ca // {\BC\\\SC//}

Verse: 205 
Half verse: 1    
gurorgurau sannihite guruvadvr̥ttimācaret /
Half verse: 3    
na cānisr̥ṣṭo guruṇā svān gurūnabʰivādayet // {\BC\\\SC//}

Verse: 206 
Half verse: 1    
vidyāguruṣvevameva nityā vr̥ttiḥ svayoniṣu /
Half verse: 3    
pratiṣedʰatsu cādʰarmāddʰitaṃ caupadiśatsvapi // {\BC\\\SC//}

Verse: 207 
Half verse: 1    
śreyaḥsu guruvadvr̥ttiṃ nityameva samācaret /
Half verse: 3    
guruputreṣu cāryeṣu guroścaiva svabandʰuṣu // {\BC\\\SC//} [MV guruputre tatʰācārye]

Verse: 208 
Half verse: 1    
bālaḥ samānajanmā śiṣyo yajñakarmaṇi /
Half verse: 3    
adʰyāpayan gurusuto guruvatmānamarhati // {\BC\\\SC//}

Verse: 209 
Half verse: 1    
utsādanaṃ ca gātrāṇāṃ snāpanauccʰiṣṭabʰojane /
Half verse: 3    
na kuryādguruputrasya pādayoścāvanejanam // {\BC\\\SC//}

Verse: 210 
Half verse: 1    
guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
Half verse: 3    
asavarṇāstu sampūjyāḥ pratyuttʰānābʰivādanaiḥ // {\BC\\\SC//}

Verse: 211 
Half verse: 1    
abʰyañjanaṃ snāpanaṃ ca gātrautsādanameva ca /
Half verse: 3    
gurupatnyā na kāryāṇi keśānāṃ ca prasādʰanam // {\BC\\\SC//}

Verse: 212 
Half verse: 1    
gurupatnī tu yuvatirnābʰivādyaiha pādayoḥ /
Half verse: 3    
pūrṇavim̐śativarṣeṇa guṇadoṣau vijānatā // {\BC\\\SC//}

Verse: 213 
Half verse: 1    
svabʰāva eṣa nārīṇāṃ narāṇāmiha dūṣaṇam /
Half verse: 3    
ato 'rtʰānna pramādyanti pramadāsu vipaścitaḥ // {\BC\\\SC//}

Verse: 214 
Half verse: 1    
avidvām̐samalaṃ loke vidvām̐samapi punaḥ /
Half verse: 3    
pramadā hyutpatʰaṃ netuṃ kāmakrodʰavaśānugam // {\BC\\\SC//}

Verse: 215 
Half verse: 1    
mātrā svasrā duhitrā na viviktāsano bʰavet /
Half verse: 3    
balavānindriyagrāmo vidvām̐samapi karṣati // {\BC\\\SC//}

Verse: 216 
Half verse: 1    
kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bʰuvi /
Half verse: 3    
vidʰivadvandanaṃ kuryādasāvahamiti bruvan // {\BC\\\SC//}

Verse: 217 
Half verse: 1    
viproṣya pādagrahaṇamanvahaṃ cābʰivādanam /
Half verse: 3    
gurudāreṣu kurvīta satāṃ dʰarmamanusmaran // {\BC\\\SC//}

Verse: 218 
Half verse: 1    
yatʰā kʰanan kʰanitreṇa naro vāryadʰigaccʰati /
Half verse: 3    
tatʰā gurugatāṃ vidyāṃ śuśrūṣuradʰigaccʰati // {\BC\\\SC//}

Verse: 219 
Half verse: 1    
muṇḍo jaṭilo syādatʰa syātśikʰājaṭaḥ /
Half verse: 3    
nainaṃ grāme 'bʰinimlocet sūryo nābʰyudiyāt kva cit // {\BC\\\SC//}

Verse: 220 
Half verse: 1    
taṃ cedabʰyudiyāt sūryaḥ śayānaṃ kāmacārataḥ /
Half verse: 3    
nimlocedvā 'pyavijñānāj japannupavaseddinam // {\BC\\\SC//}

Verse: 221 
Half verse: 1    
sūryeṇa hyabʰinirmuktaḥ śayāno 'bʰyuditaśca yaḥ / [M 'bʰinimluktaḥ]
Half verse: 3    
prāyaścittamakurvāṇo yuktaḥ syān mahatainasā // {\BC\\\SC//}

Verse: 222 
Half verse: 1    
ācamya prayato nityamubʰe sam̐dʰye samāhitaḥ /
Half verse: 3    
śucau deśe japañjapyamupāsīta yatʰāvidʰi // {\BC\\\SC//}

Verse: 223 
Half verse: 1    
yadi strī yadyavarajaḥ śreyaḥ kiṃ cit samācaret /
Half verse: 3    
tat sarvamācaredyukto yatra cāsya ramen manaḥ // {\BC\\\SC//}

Verse: 224 
Half verse: 1    
dʰarmārtʰāvucyate śreyaḥ kāmārtʰau dʰarma eva ca /
Half verse: 3    
artʰa evaiha śreyastrivarga iti tu stʰitiḥ // {\BC\\\SC//}

Verse: 225 
Half verse: 1    
ācāryaśca pitā caiva mātā bʰrātā ca pūrvajaḥ /
Half verse: 3    
nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ // {\BC\\\SC//}

Verse: 226 
Half verse: 1    
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
Half verse: 3    
mātā pr̥tʰivyā mūrtistu bʰrātā svo mūrtirātmanaḥ // {\BC\\\SC//}

Verse: 227 
Half verse: 1    
yaṃ mātāpitarau kleśaṃ sahete saṃbʰave nr̥ṇām /
Half verse: 3    
na tasya niṣkr̥tiḥ śakyā kartuṃ varṣaśatairapi // {\BC\\\SC//}

Verse: 228 
Half verse: 1    
tayornityaṃ priyaṃ kuryādācāryasya ca sarvadā /
Half verse: 3    
teṣveva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // {\BC\\\SC//}

Verse: 229 
Half verse: 1    
teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
Half verse: 3    
na tairanabʰyanujñāto dʰarmamanyaṃ samācaret // {\BC\\\SC//}

Verse: 230 
Half verse: 1    
ta eva hi trayo lokāsta eva traya āśramāḥ /
Half verse: 3    
ta eva hi trayo vedāsta evauktāstrayo 'gnayaḥ // {\BC\\\SC//}

Verse: 231 
Half verse: 1    
pitā vai gārhapatyo 'gnirmātā 'gnirdakṣiṇaḥ smr̥taḥ /
Half verse: 3    
gururāhavanīyastu 'gnitretā garīyasī // {\BC\\\SC//}

Verse: 232 
Half verse: 1    
triṣvapramādyanneteṣu trīn lokān vijayedgr̥hī /
Half verse: 3    
dīpyamānaḥ svavapuṣā devavaddivi modate // {\BC\\\SC//}

Verse: 233 
Half verse: 1    
imaṃ lokaṃ mātr̥bʰaktyā pitr̥bʰaktyā tu madʰyamam /
Half verse: 3    
guruśuśrūṣayā tvevaṃ brahmalokaṃ samaśnute // {\BC\\\SC//}

Verse: 234 
Half verse: 1    
sarve tasyādr̥tā dʰarmā yasyaite traya ādr̥tāḥ /
Half verse: 3    
anādr̥tāstu yasyaite sarvāstasyāpʰalāḥ kriyāḥ // {\BC\\\SC//}

Verse: 235 
Half verse: 1    
yāvat trayaste jīveyustāvatnānyaṃ samācaret /
Half verse: 3    
teṣveva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // {\BC\\\SC//}

Verse: 236 
Half verse: 1    
teṣāmanuparodʰena pāratryaṃ yadyadācaret /
Half verse: 3    
tat tannivedayet tebʰyo manovacanakarmabʰiḥ // {\BC\\\SC//}

Verse: 237 
Half verse: 1    
triṣveteṣvitikr̥tyaṃ hi puruṣasya samāpyate /
Half verse: 3    
eṣa dʰarmaḥ paraḥ sākṣādupadʰarmo 'nya ucyate // {\BC\\\SC//}

Verse: 238 
Half verse: 1    
śraddadʰānaḥ śubʰāṃ vidyāmādadītāvarādapi /
Half verse: 3    
anyādapi paraṃ dʰarmaṃ strīratnaṃ duṣkulādapi // {\BC\\\SC//}

Verse: 239 
Half verse: 1    
viṣādapyamr̥taṃ grāhyaṃ bālādapi subʰāṣitam /
Half verse: 3    
amitrādapi sadvr̥ttamamedʰyādapi kāñcanam // {\BC\\\SC//}

Verse: 240 
Half verse: 1    
striyo ratnānyatʰo vidyā dʰarmaḥ śaucaṃ subʰāṣitam /
Half verse: 3    
vividʰāni ca śīlpāni samādeyāni sarvataḥ // {\BC\\\SC//}

Verse: 241 
Half verse: 1    
abrāhmaṇādadʰyāyanamāpatkāle vidʰīyate /
Half verse: 3    
anuvrajyā ca śuśrūṣā yāvadadʰyāyanaṃ guroḥ // {\BC\\\SC//}

Verse: 242 
Half verse: 1    
nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Half verse: 3    
brāhmaṇe 'nanūcāne kāṅkṣan gatimanuttamām // {\BC\\\SC//}

Verse: 243 
Half verse: 1    
yadi tvātyantikaṃ vāsaṃ rocayeta guroḥ kule /
Half verse: 3    
yuktaḥ paricaredenamā śarīravimokṣaṇāt // {\BC\\\SC//}

Verse: 244 
Half verse: 1    
ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Half verse: 3    
sa gaccʰatyañjasā vipro brahmaṇaḥ sadma śāśvatam // {\BC\\\SC//}

Verse: 245 
Half verse: 1    
na pūrvaṃ gurave kiṃ cidupakurvīta dʰarmavit /
Half verse: 3    
snāsyam̐stu guruṇā 'jñaptaḥ śaktyā guruartʰamāharet // {\BC\\\SC//}

Verse: 246 
Half verse: 1    
kṣetraṃ hiraṇyaṃ gāmaśvaṃ cʰatraupānahamāsanam / [MV cʰatropānahamantataḥ]
Half verse: 3    
dʰānyaṃ śākaṃ ca vāsām̐si gurave prītimāvahet / [MV dʰānyaṃ vāsām̐si śākaṃ gurave prītimāharan]

Verse: 247 
Half verse: 1    
ācārye tu kʰalu prete guruputre guṇānvite /
Half verse: 3    
gurudāre sapiṇḍe guruvadvr̥ttimācaret /

Verse: 248 
Half verse: 1    
eteṣvavidyamāneṣu stʰānāsanavihāravān /
Half verse: 3    
prayuñjāno 'gniśuśrūṣāṃ sādʰayeddehamātmanaḥ // {\BC\\\SC//}

Verse: 249 
Half verse: 1    
evaṃ carati yo vipro brahmacaryamaviplutaḥ /
Half verse: 3    
sa gaccʰatyuttamastʰānaṃ na caiha jāyate punaḥ // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.