TITUS
Text collection: PV 
Text: Manu 
Manu-Smr̥ti


On the basis of several editions
typed, analyzed and proofread by M. Yano and Y. Ikari,
May-June 1991, January-April 1992, March-April 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 21.10.1999 / 1.6.2000 / 4.12.2008 / 21.4.2012



K: Manusmr̥ti with the Sanskrit Commentary Manvarthamuktāvalī of Kullūka Bhaṭṭa,
ed N.L. Sāstrī 1983;
Compared with the edition of Kashi Skt. series 114, ed. Haragovinda Śāstrī;
M: Manusmr̥ti with the commentary of Medātithi, 2 vols. Calcutta 1967;
M: Manusmr̥ti with the "Manubhāṣya" of Medhātithi, ed L. Gaṇgānātha Jhā, GOI 1932, 1939, repr. 1992


Text is based upon K, and M's variants given at each pada end. There are verses which are found only in kor. The difference of the śloka numbering of chapters between K and M s noticed.

Some sandhis have been dissolved and word division marks such as "" and "." are introduced in the text in order to have easy identification of individual word form.
"" indicates resolve of the external sandhi
"." indicates word division within a compound.


MV: variants of Medhātithi's.
Different numbering of verses between M and K is noted.





Book: 1 
Verse: 1 
Half verse: 1    
manumekāgramāsīnamabʰigamya maharṣayaḥ /
Half verse: 3    
pratipūjya yatʰānyāyamidaṃ vacanamabruvan // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
bʰagavan sarvavarṇānāṃ yatʰāvadanupūrvaśaḥ /
Half verse: 3    
antaraprabʰavānāṃ ca dʰarmānno vaktumarhasi // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
tvameko hyasya sarvasya vidʰānasya svayaṃbʰuvaḥ /
Half verse: 3    
acintyasyāprameyasya kāryatattvārtʰavit prabʰo // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
sa taiḥ pr̥ṣṭastatʰā samyagamitojā mahātmabʰiḥ /
Half verse: 3    
pratyuvācārcya tān sarvān maharṣīm̐śrūyatāmiti // {\BC\\\SC//}

Verse: 5 
Half verse: 1    
āsīdidaṃ tamobʰūtamaprajñātamalakṣaṇam /
Half verse: 3    
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ // {\BC\\\SC//}

Verse: 6 
Half verse: 1    
tataḥ svayaṃbʰūrbʰagavānavyakto vyañjayannidam /
Half verse: 3    
mahābʰūtādi vr̥ttojāḥ prādurāsīt tamonudaḥ // {\BC\\\SC//}

Verse: 7 
Half verse: 1    
yo 'sāvatīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
Half verse: 3    
sarvabʰūtamayo 'cintyaḥ sa eva svayamudbabʰau // {\BC\\\SC//} / [MV sa eṣa]

Verse: 8 
Half verse: 1    
so 'bʰidʰyāya śarīrāt svāt sisr̥kṣurvividʰāḥ prajāḥ /
Half verse: 3    
apa eva sasarjādau tāsu vīryamavāsr̥jat // {\BC\\\SC//}

Verse: 9 
Half verse: 1    
tadaṇḍamabʰavaddʰaimaṃ sahasrām̐śusamaprabʰam /
Half verse: 3    
tasmiñjajñe svayaṃ brahmā sarvalokapitāmahaḥ // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
āpo narā iti proktā āpo vai narasūnavaḥ /
Half verse: 3    
yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smr̥taḥ // {\BC\\\SC//}

Verse: 11 
Half verse: 1    
yat tat kāraṇamavyaktaṃ nityaṃ sadasadātmakam /
Half verse: 3    
tadvisr̥ṣṭaḥ sa puruṣo loke brahmaiti kīrtyate // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
tasminnaṇḍe sa bʰagavānuṣitvā parivatsaram /
Half verse: 3    
svayamevātmano dʰyānāt tadaṇḍamakaroddvidʰā // {\BC\\\SC//}

Verse: 13 
Half verse: 1    
tābʰyāṃ sa śakalābʰyāṃ ca divaṃ bʰūmiṃ ca nirmame /
Half verse: 3    
madʰye vyoma diśaścāṣṭāvapāṃ stʰānaṃ ca śāśvatam // {\BC\\\SC//}

Verse: 14 
Half verse: 1    
udbabarhātmanaścaiva manaḥ sadasadātmakam /
Half verse: 3    
manasaścāpyahaṅkāramabʰimantāramīśvaram // {\BC\\\SC//} [MV ahaṅkāram]

Verse: 15 
Half verse: 1    
mahāntameva cātmānaṃ sarvāṇi triguṇāni ca /
Half verse: 3    
viṣayāṇāṃ grahītr̥̄ṇi śanaiḥ pañcaindriyāṇi ca // {\BC\\\SC//}

Verse: 16 
Half verse: 1    
teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitojasām /
Half verse: 3    
saṃniveśyātmamātrāsu sarvabʰūtāni nirmame // {\BC\\\SC//} [MV sanniveśya]

Verse: 17 
Half verse: 1    
yan mūrtiavayavāḥ sūkṣmāstānīmānyāśrayanti ṣaṭ /
Half verse: 3    
tasmātśarīramityāhustasya mūrtiṃ manīṣiṇaḥ // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
tadāviśanti bʰūtāni mahānti saha karmabʰiḥ /
Half verse: 3    
manaścāvayavaiḥ sūkṣmaiḥ sarvabʰūtakr̥davyayam // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
teṣāmidaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
Half verse: 3    
sūkṣmābʰyo mūrtimātrābʰyaḥ saṃbʰavatyavyayādvyayam // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
ādyādyasya guṇaṃ tveṣāmavāpnoti paraḥ paraḥ /
Half verse: 3    
yo yo yāvatitʰaścaiṣāṃ sa sa tāvadguṇaḥ smr̥taḥ // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
sarveṣāṃ tu sa nāmāni karmāṇi ca pr̥tʰak pr̥tʰak /
Half verse: 3    
vedaśabdebʰya evādau pr̥tʰak sam̐stʰāśca nirmame // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
karmātmanāṃ ca devānāṃ so 'sr̥jat prāṇināṃ prabʰuḥ /
Half verse: 3    
sādʰyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
agnivāyuravibʰyastu trayaṃ brahma sanātanam /
Half verse: 3    
dudoha yajñasiddʰiartʰaṃ r̥c\yajus\sāmalakṣaṇam // {\BC\\\SC//}

Verse: 24 
Half verse: 1    
kālaṃ kālavibʰaktīśca nakṣatrāṇi grahām̐statʰā /
Half verse: 3    
saritaḥ sāgarām̐śailān samāni viṣamāni ca // {\BC\\\SC//}

Verse: 25 
Half verse: 1    
tapo vācaṃ ratiṃ caiva kāmaṃ ca krodʰameva ca /
Half verse: 3    
sr̥ṣṭiṃ sasarja caivaimāṃ sraṣṭumiccʰannimāḥ prajāḥ // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
karmaṇāṃ ca vivekārtʰaṃ dʰarmādʰarmau vyavecayat / [K vivekāya ]
Half verse: 3    
dvandvairayojayaccaimāḥ sukʰaduḥkʰādibʰiḥ prajāḥ // {\BC\\\SC//}

Verse: 27 
Half verse: 1    
aṇvyo mātrā vināśinyo daśārdʰānāṃ tu yāḥ smr̥tāḥ /
Half verse: 3    
tābʰiḥ sārdʰamidaṃ sarvaṃ saṃbʰavatyanupūrvaśaḥ // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
yaṃ tu karmaṇi yasmin sa nyayuṅkta pratʰamaṃ prabʰuḥ /
Half verse: 3    
sa tadeva svayaṃ bʰeje sr̥jyamānaḥ punaḥ punaḥ // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
him̐srāhim̐sre mr̥dukrūre dʰarmādʰarmāvr̥tānr̥te /
Half verse: 3    
yadyasya so 'dadʰāt sarge tat tasya svayamāviśat // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
yatʰār̥tuliṅgāny r̥tavaḥ svayamevar̥tuparyaye /
Half verse: 3    
svāni svānyabʰipadyante tatʰā karmāṇi dehinaḥ // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
lokānāṃ tu vivr̥ddʰiartʰaṃ mukʰabāhūrupādataḥ /
Half verse: 3    
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
dvidʰā kr̥tvā 'tmano dehamardʰena puruṣo 'bʰavat /
Half verse: 3    
ardʰena nārī tasyāṃ sa virājamasr̥jat prabʰuḥ // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
tapastaptvā 'sr̥jadyaṃ tu sa svayaṃ puruṣo virāṭ /
Half verse: 3    
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
ahaṃ prajāḥ sisr̥kṣustu tapastaptvā suduścaram /
Half verse: 3    
patīn prajānāmasr̥jaṃ maharṣīnādito daśa /

Verse: 35 
Half verse: 1    
marīcimatriaṅgirasau pulastyaṃ pulahaṃ kratum /
Half verse: 3    
pracetasaṃ vasiṣṭʰaṃ ca bʰr̥guṃ nāradameva ca // {\BC\\\SC//}

Verse: 36 
Half verse: 1    
ete manūm̐stu saptān yānasr̥jan bʰūritejasaḥ /
Half verse: 3    
devān devanikāyām̐śca maharṣīm̐ścāmitojasaḥ // {\BC\\\SC//}

Verse: 37 
Half verse: 1    
yakṣarakṣas\piśācām̐śca gandʰarvāpsaraso 'surān /
Half verse: 3    
nāgān sarpān suparṇām̐śca pitr̥̄ṇām̐śca pr̥tʰaggaṇam // {\BC\\\SC//} [MV pitr̥̄ṇāṃ]

Verse: 38 
Half verse: 1    
vidyuto 'śanimegʰām̐śca rohitaindradʰanūm̐ṣi ca /
Half verse: 3    
ulkānirgʰātaketūm̐śca jyotīm̐ṣyuccāvacāni ca // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
kinnarān vānarān matsyān vividʰām̐śca vihaṅgamān /
Half verse: 3    
paśūn mr̥gān manuṣyām̐śca vyālām̐ścaubʰayatodataḥ // {\BC\\\SC//}

Verse: 40 
Half verse: 1    
kr̥mikīṭapataṅgām̐śca yūkāmakṣikamatkuṇam /
Half verse: 3    
sarvaṃ ca dam̐śamaśakaṃ stʰāvaraṃ ca pr̥tʰagvidʰam // {\BC\\\SC//}

Verse: 41 
Half verse: 1    
evametairidaṃ sarvaṃ madniyogān mahātmabʰiḥ /
Half verse: 3    
yatʰākarma tapoyogāt sr̥ṣṭaṃ stʰāvarajaṅgamam // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
yeṣāṃ tu yādr̥ṣaṃ karma bʰūtānāmiha kīrtitam /
Half verse: 3    
tat tatʰā vo 'bʰidʰāsyāmi kramayogaṃ ca janmani // {\BC\\\SC//}

Verse: 43 
Half verse: 1    
paśavaśca mr̥gāścaiva vyālāścaubʰayatodataḥ /
Half verse: 3    
rakṣām̐si ca piśācāśca manuṣyāśca jarāyujāḥ // {\BC\\\SC//} [MV manuṣāśca ]

Verse: 44 
Half verse: 1    
aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kaccʰapāḥ /
Half verse: 3    
yāni caivaṃ\prakārāṇi stʰalajānyaudakāni ca // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
svedajaṃ dam̐śamaśakaṃ yūkāmakṣikamatkuṇam /
Half verse: 3    
ūṣmaṇaścaupajāyante yaccānyat kiṃ cidīdr̥ṣam // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
udbʰijjāḥ stʰāvarāḥ sarve bījakāṇḍaprarohiṇaḥ /
Half verse: 3    
oṣadʰyaḥ pʰalapākāntā bahupuṣpapʰalaupagāḥ // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
apuṣpāḥ pʰalavanto ye te vanaspatayaḥ smr̥tāḥ /
Half verse: 3    
puṣpiṇaḥ pʰalinaścaiva vr̥kṣāstūbʰayataḥ smr̥tāḥ // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
guccʰagulmaṃ tu vividʰaṃ tatʰaiva tr̥ṇajātayaḥ /
Half verse: 3    
bījakāṇḍaruhāṇyeva pratānā vallya eva ca // {\BC\\\SC//}

Verse: 49 
Half verse: 1    
tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
Half verse: 3    
antassaṃjñā bʰavantyete sukʰaduḥkʰasamanvitāḥ // {\BC\\\SC//}

Verse: 50 
Half verse: 1    
etadantāstu gatayo brahmādyāḥ samudāhr̥tāḥ /
Half verse: 3    
gʰore 'smin bʰūtasam̐sāre nityaṃ satatayāyini // {\BC\\\SC//}

Verse: 51 
Half verse: 1    
evaṃ sarvaṃ sa sr̥ṣṭvaidaṃ māṃ cācintyaparākramaḥ /
Half verse: 3    
ātmanyantardadʰe bʰūyaḥ kālaṃ kālena pīḍayan // {\BC\\\SC//}

Verse: 52 
Half verse: 1    
yadā sa devo jāgarti tadevaṃ ceṣṭate jagat /
Half verse: 3    
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // {\BC\\\SC//}

Verse: 53 
Half verse: 1    
tasmin svapiti tu svastʰe karmātmānaḥ śarīriṇaḥ / [MV svapati ]
Half verse: 3    
svakarmabʰyo nivartante manaśca glāniṃ r̥ccʰati // {\BC\\\SC//}

Verse: 54 
Half verse: 1    
yugapat tu pralīyante yadā tasmin mahātmani /
Half verse: 3    
tadā 'yaṃ sarvabʰūtātmā sukʰaṃ svapiti nirvr̥taḥ // {\BC\\\SC//}

Verse: 55 
Half verse: 1    
tamo 'yaṃ tu samāśritya ciraṃ tiṣṭʰati saindriyaḥ /
Half verse: 3    
na ca svaṃ kurute karma tadautkrāmati mūrtitaḥ // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
yadā 'ṇumātriko bʰūtvā bījaṃ stʰāsnu cariṣṇu ca /
Half verse: 3    
samāviśati sam̐sr̥ṣṭastadā mūrtiṃ vimuñcati // {\BC\\\SC//}

Verse: 57 
Half verse: 1    
evaṃ sa jāgratsvapnābʰyāmidaṃ sarvaṃ carācaram /
Half verse: 3    
sañjīvayati cājasraṃ pramāpayati cāvyayaḥ // {\BC\\\SC//}

Verse: 58 
Half verse: 1    
idaṃ śāstraṃ tu kr̥tvā 'sau māmeva svayamāditaḥ /
Half verse: 3    
vidʰivadgrāhayāmāsa marīciādīm̐stvahaṃ munīn // {\BC\\\SC//}

Verse: 59 
Half verse: 1    
etadvo 'yaṃ bʰr̥guḥ śāstraṃ śrāvayiṣyatyaśesataḥ /
Half verse: 3    
etaddʰi matto 'dʰijage sarvameṣo 'kʰilaṃ muniḥ // {\BC\\\SC//}

Verse: 60 
Half verse: 1    
tatastatʰā sa tenaukto maharṣimanunā bʰr̥guḥ /
Half verse: 3    
tānabravīdr̥ṣīn sarvān prītātmā śrūyatāmiti // {\BC\\\SC//}

Verse: 61 
Half verse: 1    
svāyaṃbʰuvasyāsya manoḥ ṣaḍvam̐śyā manavo 'pare /
Half verse: 3    
sr̥ṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // {\BC\\\SC//}

Verse: 62 
Half verse: 1    
svārociṣaścauttamaśca tāmaso raivatastatʰā /
Half verse: 3    
cākṣuṣaśca mahātejā vivasvatsuta eva ca // {\BC\\\SC//}

Verse: 63 
Half verse: 1    
svāyaṃbʰuvādyāḥ saptaite manavo bʰūritejasaḥ /
Half verse: 3    
sve sve 'ntare sarvamidamutpādyāpuścarācaram // {\BC\\\SC//}

Verse: 64 
Half verse: 1    
nimeṣā daśa cāṣṭau ca kāṣṭʰā trim̐śat tu tāḥ kalā /
Half verse: 3    
trim̐śat kalā muhūrtaḥ syādahorātraṃ tu tāvataḥ // {\BC\\\SC//}

Verse: 65 
Half verse: 1    
ahorātre vibʰajate sūryo mānuṣadaivike /
Half verse: 3    
rātriḥ svapnāya bʰūtānāṃ ceṣṭāyai karmaṇāmahaḥ // {\BC\\\SC//}

Verse: 66 
Half verse: 1    
pitrye rātriahanī māsaḥ pravibʰāgastu pakṣayoḥ /
Half verse: 3    
karmaceṣṭāsvahaḥ kr̥ṣṇaḥ śuklaḥ svapnāya śarvarī // {\BC\\\SC//}

Verse: 67 
Half verse: 1    
daive rātriahanī varṣaṃ pravibʰāgastayoḥ punaḥ /
Half verse: 3    
ahastatraudagayanaṃ rātriḥ syāddakṣiṇāyanam // {\BC\\\SC//}

Verse: 68 
Half verse: 1    
brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
Half verse: 3    
ekaikaśo yugānāṃ tu kramaśastannibodʰata // {\BC\\\SC//}

Verse: 69 
Half verse: 1    
catvāryāhuḥ sahasrāṇi varsāṇāṃ tat kr̥taṃ yugam /
Half verse: 3    
tasya tāvatśatī sam̐dʰyā sam̐dʰyām̐śaśca tatʰāvidʰaḥ // {\BC\\\SC//}

Verse: 70 
Half verse: 1    
itareṣu sasam̐dʰyeṣu sasam̐dʰyām̐śeṣu ca triṣu /
Half verse: 3    
ekāpāyena vartante sahasrāṇi śatāni ca // {\BC\\\SC//}

Verse: 71 
Half verse: 1    
yadetat parisaṅkʰyātamādāveva caturyugam /
Half verse: 3    
etaddvādaśasāhasraṃ devānāṃ yugamucyate // {\BC\\\SC//}

Verse: 72 
Half verse: 1    
daivikānāṃ yugānāṃ tu sahasraṃ parisaṅkʰyayā /
Half verse: 3    
brāhmamekamaharjñeyaṃ tāvatīṃ rātrimeva ca // {\BC\\\SC//} [MV tāvatī rātrireva ca ]

Verse: 73 
Half verse: 1    
tadvai yugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ /
Half verse: 3    
rātriṃ ca tāvatīmeva te 'horātravido janāḥ // {\BC\\\SC//}

Verse: 74 
Half verse: 1    
tasya so 'harm̐iśasyānte prasuptaḥ pratibudʰyate /
Half verse: 3    
pratibuddʰaśca sr̥jati manaḥ sadasadātmakam // {\BC\\\SC//}

Verse: 75 
Half verse: 1    
manaḥ sr̥ṣṭiṃ vikurute codyamānaṃ sisr̥kṣayā /
Half verse: 3    
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // {\BC\\\SC//}

Verse: 76 
Half verse: 1    
ākāśāt tu vikurvāṇāt sarvagandʰavahaḥ śuciḥ /
Half verse: 3    
balavāñjāyate vāyuḥ sa vai sparśaguṇo mataḥ // {\BC\\\SC//}

Verse: 77 
Half verse: 1    
vāyorapi vikurvāṇādvirociṣṇu tamonudam /
Half verse: 3    
jyotirutpadyate bʰāsvat tadrūpaguṇamucyate // {\BC\\\SC//}

Verse: 78 
Half verse: 1    
jyotiṣaśca vikurvāṇādāpo rasaguṇāḥ smr̥tāḥ /
Half verse: 3    
adbʰyo gandʰaguṇā bʰūmirityeṣā sr̥ṣṭirāditaḥ // {\BC\\\SC//}

Verse: 79 
Half verse: 1    
yadprāg dvādaśasāhasramuditaṃ daivikaṃ yugam /
Half verse: 3    
tadekasaptatiguṇaṃ manvantaramihaucyate // {\BC\\\SC//}

Verse: 80 
Half verse: 1    
manvantarāṇyasaṅkʰyāni sargaḥ sam̐hāra eva ca /
Half verse: 3    
krīḍannivaitat kurute parameṣṭʰī punaḥ punaḥ // {\BC\\\SC//}

Verse: 81 
Half verse: 1    
catuṣpāt sakalo dʰarmaḥ satyaṃ caiva kr̥te yuge /
Half verse: 3    
nādʰarmeṇāgamaḥ kaścin manuṣyān prati vartate // {\BC\\\SC//} [MV upavartate ]

Verse: 82 
Half verse: 1    
itareṣvāgamāddʰarmaḥ pādaśastvavaropitaḥ /
Half verse: 3    
caurikānr̥tamāyābʰirdʰarmaścāpaiti pādaśaḥ // {\BC\\\SC//}

Verse: 83 
Half verse: 1    
arogāḥ sarvasiddʰārtʰāścaturvarṣaśatāyuṣaḥ /
Half verse: 3    
kr̥te tretādiṣu hyeṣāmāyurhrasati pādaśaḥ // {\BC\\\SC//} [V \ vayo hrasati ]

Verse: 84 
Half verse: 1    
vedauktamāyurmartyānāmāśiṣaścaiva karmaṇām /
Half verse: 3    
pʰalantyanuyugaṃ loke prabʰāvaśca śarīriṇām // {\BC\\\SC//}

Verse: 85 
Half verse: 1    
anye kr̥tayuge dʰarmāstretāyāṃ dvāpare 'pare / [MV pare ]
Half verse: 3    
anye kaliyuge nr̥̄ṇāṃ yugahrāsānurūpataḥ // {\BC\\\SC//}

Verse: 86 
Half verse: 1    
tapaḥ paraṃ kr̥tayuge tretāyāṃ jñānamucyate /
Half verse: 3    
dvāpare yajñamevāhurdānamekaṃ kalau yuge // {\BC\\\SC//}

Verse: 87 
Half verse: 1    
sarvasyāsya tu sargasya guptiartʰaṃ sa mahādyutiḥ /
Half verse: 3    
mukʰabāhūrupajjānāṃ pr̥tʰakkarmāṇyakalpayat // {\BC\\\SC//}

Verse: 88 
Half verse: 1    
adʰyāpanamadʰyayanaṃ yajanaṃ yājanaṃ tatʰā /
Half verse: 3    
dānaṃ pratigrahaṃ caiva brāhmaṇānāmakalpayat // {\BC\\\SC//}

Verse: 89 
Half verse: 1    
prajānāṃ rakṣaṇaṃ dānamijyā 'dʰyayanameva ca /
Half verse: 3    
viṣayeṣvaprasaktiśca kṣatriyasya samāsataḥ // {\BC\\\SC//} [MV samādiśat]

Verse: 90 
Half verse: 1    
paśūnāṃ rakṣaṇaṃ dānamijyā 'dʰyayanameva ca /
Half verse: 3    
vaṇikpatʰaṃ kusīdaṃ ca vaiśyasya kr̥ṣimeva ca // {\BC\\\SC//}

Verse: 91 
Half verse: 1    
ekameva tu śūdrasya prabʰuḥ karma samādiśat /
Half verse: 3    
eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā // {\BC\\\SC//}

Verse: 92 
Half verse: 1    
ūrdʰvaṃ nābʰermedʰyataraḥ puruṣaḥ parikīrtitaḥ /
Half verse: 3    
tasmān medʰyatamaṃ tvasya mukʰamuktaṃ svayaṃbʰuvā // {\BC\\\SC//}

Verse: 93 
Half verse: 1    
uttamāṅgaudbʰavāj jyeṣṭʰyādbrahmaṇaścaiva dʰāraṇāt / [MV jyaiṣṭʰyād]
Half verse: 3    
sarvasyaivāsya sargasya dʰarmato brāhmaṇaḥ prabʰuḥ // {\BC\\\SC//}

Verse: 94 
Half verse: 1    
taṃ hi svayaṃbʰūḥ svādāsyāt tapastaptvā 'dito 'sr̥jat /
Half verse: 3    
havyakavyābʰivāhyāya sarvasyāsya ca guptaye // {\BC\\\SC//}

Verse: 95 
Half verse: 1    
yasyāsyena sadā 'śnanti havyāni tridivokasaḥ /
Half verse: 3    
kavyāni caiva pitaraḥ kiṃ bʰūtamadʰikaṃ tataḥ // {\BC\\\SC//}

Verse: 96 
Half verse: 1    
bʰūtānāṃ prāṇinaḥ śreṣṭʰāḥ prāṇināṃ buddʰijīvinaḥ /
Half verse: 3    
buddʰimatsu narāḥ śreṣṭʰā nareṣu brāhmaṇāḥ smr̥tāḥ // {\BC\\\SC//}

Verse: 97 
Half verse: 1    
brāhmaṇeṣu ca vidvām̐so vidvatsu kr̥tabuddʰayaḥ /
Half verse: 3    
kr̥tabuddʰiṣu kartāraḥ kartr̥ṣu brahmavedinaḥ // {\BC\\\SC//}

Verse: 98 
Half verse: 1    
utpattireva viprasya mūrtirdʰarmasya śāśvatī /
Half verse: 3    
sa hi dʰarmārtʰamutpanno brahmabʰūyāya kalpate // {\BC\\\SC//}

Verse: 99 
Half verse: 1    
brāhmaṇo jāyamāno hi pr̥tʰivyāmadʰijāyate /
Half verse: 3    
īśvaraḥ sarvabʰūtānāṃ dʰarmakośasya guptaye // {\BC\\\SC//}

Verse: 100 
Half verse: 1    
sarvaṃ svaṃ brāhmaṇasyaidaṃ yat kiṃ citjagatīgatam /
Half verse: 3    
śraiṣṭʰyenābʰijanenaidaṃ sarvaṃ vai brāhmaṇo 'rhati // {\BC\\\SC//}

Verse: 101 
Half verse: 1    
svameva brāhmaṇo bʰuṅkte svaṃ vaste svaṃ dadāti ca /
Half verse: 3    
ānr̥śam̐syādbrāhmaṇasya bʰuñjate hītare janāḥ // {\BC\\\SC//}

Verse: 102 
Half verse: 1    
tasya karmavivekārtʰaṃ śeṣāṇāmanupūrvaśaḥ /
Half verse: 3    
svāyaṃbʰuvo manurdʰīmānidaṃ śāstramakalpayat // {\BC\\\SC//}

Verse: 103 
Half verse: 1    
viduṣā brāhmaṇenaidamadʰyetavyaṃ prayatnataḥ /
Half verse: 3    
śiśyebʰyaśca pravaktavyaṃ samyalg nānyena kena cit // {\BC\\\SC//}

Verse: 104 
Half verse: 1    
idaṃ śāstram adʰīyāno brāhmaṇaḥ sam̐śitavrataḥ /
Half verse: 3    
manas\vāc\dehajairnityaṃ karmadoṣairna lipyate // {\BC\\\SC//}

Verse: 105 
Half verse: 1    
punāti paṅktiṃ vam̐śyām̐śca saptasapta parāvarān /
Half verse: 3    
pr̥tʰivīmapi caivaimāṃ kr̥tsnāmeko 'pi so 'rhati // {\BC\\\SC//}

Verse: 106 
Half verse: 1    
idaṃ svastyayanaṃ śreṣṭʰamidaṃ buddʰivivardʰanam /
Half verse: 3    
idaṃ yaśasyamāyuṣyaṃ idaṃ niḥśreyasaṃ param // {\BC\\\SC//} [MV idaṃ yaśasyaṃ satatam]

Verse: 107 
Half verse: 1    
asmin dʰarmo 'kʰilenaukto guṇadoṣau ca karmaṇām /
Half verse: 3    
caturṇāmapi varṇānāmācāraścaiva śāśvataḥ // {\BC\\\SC//}

Verse: 108 
Half verse: 1    
ācāraḥ paramo dʰarmaḥ śrutyoktaḥ smārta eva ca /
Half verse: 3    
tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ // {\BC\\\SC//}

Verse: 109 
Half verse: 1    
ācārādvicyuto vipro na vedapʰalamaśnute /
Half verse: 3    
ācāreṇa tu sam̐yuktaḥ sampūrṇapʰalabʰāj bʰavet // {\BC\\\SC//} [MV saṃpūrṇapʰalabʰāk smr̥taḥ]

Verse: 110 
Half verse: 1    
evamācārato dr̥ṣṭvā dʰarmasya munayo gatim /
Half verse: 3    
sarvasya tapaso mūlamācāraṃ jagr̥huḥ param // {\BC\\\SC//}

Verse: 111 
Half verse: 1    
jagataśca samutpattiṃ sam̐skāravidʰimeva ca /
Half verse: 3    
vratacaryaupacāraṃ ca snānasya ca paraṃ vidʰim // {\BC\\\SC//}

Verse: 112 
Half verse: 1    
dārādʰigamanaṃ caiva vivāhānāṃ ca lakṣaṇam /
Half verse: 3    
mahāyajñavidʰānaṃ ca śrāddʰakalpaṃ ca śāśvatam // {\BC\\\SC//}

Verse: 113 
Half verse: 1    
vr̥ttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
Half verse: 3    
bʰakṣyābʰakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddʰimeva ca // {\BC\\\SC//}

Verse: 114 
Half verse: 1    
strīdʰarmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsameva ca /
Half verse: 3    
rājñaśca dʰarmamakʰilaṃ kāryāṇāṃ ca vinirṇayam // {\BC\\\SC//}

Verse: 115 
Half verse: 1    
sākṣipraśnavidʰānaṃ ca dʰarmaṃ strīpum̐sayorapi /
Half verse: 3    
vibʰāgadʰarmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodʰanam // {\BC\\\SC//}

Verse: 116 
Half verse: 1    
vaiśyaśūdraupacāraṃ ca saṅkīrṇānāṃ ca saṃbʰavam /
Half verse: 3    
āpaddʰarmaṃ ca varṇānāṃ prāyaścittavidʰiṃ tatʰā // {\BC\\\SC//}

Verse: 117 
Half verse: 1    
sam̐sāragamanaṃ caiva trividʰaṃ karmasaṃbʰavam /
Half verse: 3    
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // {\BC\\\SC//}

Verse: 118 
Half verse: 1    
deśadʰarmānjātidʰarmān kuladʰarmām̐śca śāśvatān /
Half verse: 3    
pāṣaṇḍagaṇadʰarmām̐śca śāstre 'sminnuktavān manuḥ // {\BC\\\SC//}

Verse: 119 
Half verse: 1    
yatʰaidamuktavām̐śāstraṃ purā pr̥ṣṭo manurmayā /
Half verse: 3    
tatʰaidaṃ yūyamapyadya matsakāśātnibodʰata // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.