TITUS
Brhaspati-Smrti
Part No. 2
Previous part

Chapter: 2 
Verse: 1 
Half verse: a    bʰāṣāpāda-uttarapadau kriyāpādas tatʰā_eva ca/
Half verse: b    
pratyākalitapādaś ca vyavahāraś catuṣpadaḥ//
Verse: 2 
Half verse: a    
mitʰyā-sampratipattiś ca pratyavaskandanaṃ tatʰā/
Half verse: b    
prāṅnyāyaś ca uttarāḥ proktāś catvāraḥ śāstravedibʰiḥ/
Verse: 3 
Half verse: a    
mitʰyāyāṃ ca catuṣpādaḥ pratyavaskandane tatʰā/
Half verse: b    
prāṅnyāye ca sa \vijñeyo dvipāt sampratipattiṣu/
Verse: 4 
Half verse: a    
upāyaiś ca_udyamānas tu na \dadyād uttaraṃ tu yaḥ/
Half verse: b    
\atikrānte saptarātre \jitas_asau daṇdam \arhati//


2.1: pakṣa-lakṣaṇam


Verse: 5 
Half verse: a    
\upastʰite tatas tasmin vādī pakṣaṃ \prakalpayet/
Half verse: b    
niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam//
Verse: 6 
Half verse: a    
deśa-stʰāna-samā-māsa-pakṣa-ahonāmajātibʰiḥ/
Half verse: b    
dravya-saṃkʰya-udayaṃ pīḍāṃ kṣāmaliṅgaṃ ca \lekʰayet/
Verse: 7 
Half verse: a    
yaṃ ca artʰam \abʰiyuñjīta na taṃ viprakr̥tiṃ \nayet/
Half verse: b    
na ca pakṣa-antaraṃ \gaccʰet \gaccʰan pūrvāt sa \hīyate//


2.2: pakṣadoṣāḥ


Verse: 8 
Half verse: a    
aprasiddʰaṃ sadoṣaṃ ca nirartʰaṃ niṣprayojanam/
Half verse: b    
asādʰyaṃ viruddʰaṃ pakṣaṃ rājā \vivarjayet/
Verse: 9 
Half verse: a    
na kenacit \kr̥to yas tu sas_aprasiddʰa \udāhr̥taḥ/
Half verse: b    
anyārtʰaḥ svārtʰahīnaś ca sadoṣaḥ \parikīrtitaḥ//
Verse: 10 
Half verse: a    
svalpāparādʰaḥ svalp-artʰo nirartʰaka iti \smr̥taḥ/
Half verse: b    
kāryabādʰāvihīnas tu \vijñeyo niṣprayojanaḥ//
Verse: 11 
Half verse: a    
kusīdādyaiḥ padair hīno vyavahāro nirartʰakaḥ/
Half verse: b    
vākpārṣyādibʰiś caiva \vijñeyo niṣprayojanaḥ//
Verse: 12 
Half verse: a    
mamānena \pradātavyaṃ śaśaśr̥ṅgakr̥taṃ dʰanuḥ/
Half verse: b    
asambʰāvyam asādʰyaṃ taṃ pakṣam \āhur manīṣiṇaḥ/
Verse: 13 
Half verse: a    
yasminnāvedite pakṣe prāḍvivāke ca rājani/
Half verse: b    
pure rāṣṭre virodʰaḥ \syād viruddʰaḥ sas_\abʰidʰīyate//
Verse: 14 
Half verse: a    
pratijñādoṣanirmuktaṃ sādʰyaṃ satkāraṇānvitaṃ/
Half verse: b    
viścitaṃ lokasiddʰaṃ ca pakṣaṃ pakṣavido \viduḥ//
Verse: 15 
Half verse: a    
svalpākṣaraprabʰūtārtʰā nissandigdʰo nirākulaḥ/
Half verse: b    
virodʰikāraṇair \mukto virodʰipratiṣedʰakaḥ//
Verse: 16 
Half verse: a    
vacanasya pratijñātvaṃ tadartʰasya hi pakṣatā/
Half verse: b    
asaṅkareṇa vaktavye vyavahāreṣu vādibʰiḥ//
Verse: 17 
Half verse: a    
mohād yadi śāṭʰyād yan na_uktaṃ pūrvavādinā/
Half verse: b    
uttarāntargataṃ vāpi tad grāhyam ubʰayor api//
Verse: 18 
Half verse: a    
evamādiguṇān samyag \ālocya ca suniścitaḥ/
Half verse: b    
pakṣaḥ kr̥taḥ samādeyaḥ pakṣābʰāsas tatas_anyatʰā/
Verse: 19 
Half verse: a    
deśa-kālavihīnaś ca dravyasaṃkʰyāvivarjitaḥ/
Half verse: b    
sādʰyapramāṇahīnaś ca pakṣas_anādeya \iṣyate//
Verse: 20 
Half verse: a    
mr̥ṣāyukti kriyāhīnam asādʰyādyartʰam ākulam/
Half verse: b    
pūrvaṃ pakṣaṃ lekʰyato vādahāniḥ \prajāyate//
Verse: 21 
Half verse: a    
\apadiśya_abʰiyogaṃ yas tam \atītya_aparaṃ \vadet/
Half verse: b    
kriyām ukatvā_anyatʰā [?] \brūyāt sa vādī hānim \āpnuyāt//
Verse: 22 
Half verse: a    
ūnādʰikaṃ pūrvapkṣe tāvad vādī \viśodʰayet/
Half verse: b    
na \dadyād uttaraṃ yāvat pratyartʰī sabʰyasannidʰau//
Verse: 23 
Half verse: a    
brahmahatyā-surāpāna-steya-gurvaṅganāgame/
Half verse: b    
anyeṣv asabʰyavādeṣu prativādī na \dīyate//
Verse: 24 
Half verse: a    
manuṣyamāraṇe steye paradārābʰimarśane/
Half verse: b    
abʰakṣyabʰakṣaṇe ca_eva kanyāharaṇadūṣane//
Verse: 25 
Half verse: a    
pāruṣye kūṭakaraṇe nr̥padrohe tatʰā_eva ca/
[p.33]

Half verse: b    
praṇivādī na dāpyaḥ \syāt kartā tu \vivadet svayam//
Verse: 26 
Half verse: a    
aṣṭādaśapado vādo vicāryo \viniveditaḥ/
Half verse: b    
santy anyāni padāny atra tāni rājā \viśet svayam/
Verse: 27 
Half verse: a    
ṣaḍbʰāgaharaṇaṃ śuddʰaṃ samayāvikramo nidʰiḥ/
Half verse: b    
vadʰaḥ saṃharaṇaṃ steyam āsedʰājñāvyatikramaḥ//
Verse: 28 
Half verse: a    
svayaṃ na_\utpādayet kāryaṃ rājā sa_asya pūruṣaḥ/
Half verse: b    
adʰikān_ \śātayed artʰān nyūnāṃś ca \paripūrayet//
Verse: 29 
Half verse: a    
bʰūmau \niveśayet tāvad yāvad artʰo \viniścitaḥ/
Half verse: b    
\śrutaṃ ca \likʰitaṃ ca_eva \śodʰitaṃ ca \vicāritam//
Verse: 30 
Half verse: a    
pūrvapakṣaṃ svabʰāva-uktaṃ prāaḍvivākas_atʰa \lekʰayet/
Half verse: b    
pāṇḍulekʰyena pʰalake tataḥ patre \viśodʰitam//
Verse: 31 
Half verse: a    
\āvedya tu \gr̥hīte_artʰe praśamaṃ \yānti ye mitʰaḥ/
Half verse: b    
abʰiyoga-anurūpeṇa *teṣāṃ daṇḍaṃ \prakalpayet//
Verse: 32 
Half verse: a    
anye ye puragrāmamahārāajanavirodʰakāḥ/
Half verse: b    
\anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ//
Verse: 33 
Half verse: a    
pāṇḍulekʰena pʰalake bʰūmyāṃ pratʰamaṇ \likʰet/
Half verse: b    
nyūna-adʰikaṃ tu \saṃśodʰya paścāt patre \niveśayet//
Verse: 34 
Half verse: a    
abʰiyoktā_apragalbʰatvād \vaktuṃ na_\utsahate yadā/
Half verse: b    
tasya kālaḥ \pradātavyaḥ kālaśakti-anurūpataḥ//
Verse: 35 
Half verse: a    
yadi na_\utsahate yatra vivādaṃ \kartum iccʰatoḥ/
Half verse: b    
\dātavyas tatra kālaḥ \syād artʰipratyartʰinor api//
Verse: 36 
Half verse: a    
caturvidʰaḥ pūrvapakṣaḥ pratipakṣas tatʰā_eva ca/
Half verse: b    
caturdʰā nirṇayaḥ \proktaḥ kaś cid aṣṭavidʰaḥ \smr̥taḥ//
Verse: 37 
Half verse: a    
deśaḥ kālas tatʰā stʰānaṃ sannniveśas tatʰā_eva ca/
Half verse: b    
jñātr̥saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca//
Verse: 38 
Half verse: a    
pitr̥paitāmahaṃ ca_eva pūrvarājānukīrtanam/
Half verse: b    
stʰāvareṣu vivādeṣu daśa_etāni \niveśayet//
Verse: 39 
Half verse: a    
śvolekʰanaṃ \labʰate tryahaṃ saptāham eva vā/
Half verse: b    
matir \utpadyate yāvat vivāde \vaktum \iccʰataḥ//
Verse: 40 
Half verse: a    
bahupratijñaṃ yat \kāryaṃ vyavahāreṣu \niścitaṃ/
[p.35]

Half verse: b    
kāmaṃ tad api gr̥hṇīyād rājā tattvabr̥bʰutsayā//
Verse: 41 
Half verse: a    
śaṅkābʰiyogas tatʰyaṃ ca lakṣye_artʰe_abʰyartʰanaṃ tatʰā/
Half verse: b    
vr̥tte vāde punar nyāyaḥ pakṣo \jñeyaś caturvidʰaḥ//
Verse: 42 
Half verse: a    
bʰrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārtʰadarśanam/
Half verse: b    
labdʰe_artʰe_abʰyartʰanaṃ mohas tatʰa \vr̥tte punaḥ kriyāḥ//
Verse: 43 
Half verse: a    
rājñā_apavarjito yas tu yaś ca pauravirodʰakr̥t/
Half verse: b    
rāṣṭrasya samas tasya prakr̥tīnāṃ tatʰā_eva ca//
Verse: 44 
Half verse: a    
nyāyaṃ va na_\iccʰate \kartum anyāyaṃ \karoti yaḥ/
Half verse: b    
na \lekʰayati yas tv evaṃ tasya pakṣī na \sidʰyati//
Verse: 45 
Half verse: a    
viruddʰaṃ ca_aviruddʰaṃ ca dvāv apy artʰau niveśitau/
Half verse: b    
ekasmin yatra \dr̥śyete taṃ pkṣaṃ dūratas \tyajet//


3.: uttaram

[1.3.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.