TITUS
Text collection: PV 
Text: BPS 
Br̥haspati-Smr̥ti


On the basis of the edition by
K.V. Rangaswami Aiyangar,
Br̥haspati-smr̥ti (reconstructed),
GOS LXXXV,
Baroda 1941

input by Yasuke Ikari and Akihiko Akamatsu
at the Institute for Research in Humanities, Kyoto University.
Version 1 (completed on April 20, 1992)

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 21.10.1999 / 1.6.2000 / 4.12.2008 / 21.4.2012



Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_' (originally by carets).
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).





Book: 1 
Chapter: 1 
śrīḥ brhaspatismr̥tiḥ

1.vyavahāra-kāṇḍam

[1.1]
[1.1.0]
[p.1]



Verse: 1 
Half verse: a    
dʰarma-pradʰānāḥ puruṣāḥ pūrvam \āsann ahiṃsakāḥ /
Half verse: b    
lobʰa-dveṣa-\abʰibʰūtānāṃ vyavahāraḥ \pravartitaḥ //
Verse: 2 
Half verse: a    
\prayaccʰec ced bʰr̥tiṃ svāmī bʰr̥tyānāṃ karma \kurvatām /
Half verse: b    
na \kurvanti ca bʰr̥tyāś cet tatra vādaḥ \pravartate //
Verse: 3 
Half verse: a    
hiṃsāṃ \kurtute kaś cid deyaṃ na \prayaccʰati /
Half verse: b    
dve hi stʰāne vivādasya tayor bahutarā gatiḥ //
Verse: 4 
Half verse: a    
yato dravyaṃ \vinikrīya r̥ṇa-artʰaṃ ca_eva \gr̥hyate /
Half verse: b    
tan-mūlyam uttama-r̥ṇena vyavahāra iti \smr̥taḥ //


1.1: rāja-guṇāḥ


Verse: 5 
Half verse: a    
guṇa-dʰarmān ato rājñaḥ \katʰayāmy anupūrvaśaḥ /
Half verse: b    
dʰanikarṇika-sandigdʰau pratibʰū-lekʰya-sākṣiṇaḥ //
Verse: 6 
Half verse: a    
\vicārayati yaḥ samyak tasya_utpattiṃ \nibodʰata /
Half verse: b    
soma-agny-arka-anila-indrāṇāṃ vitta-āpattyor yamasya ca //
Verse: 7 
Half verse: a    
tejo-mātraṃ \samuddʰr̥tya rājño mūrtir hi \nirmitā /
Half verse: b    
tasya savāṇi bʰūtāni carāṇi stʰāvarāṇi ca //
Verse: 8 
Half verse: a    
bʰayād bʰogāya \kalpante svadʰarmān na \calanti ca /
Half verse: b    
na_arājake kr̥ṣi-vaṇik-kusīda-paripālanam //
Verse: 9 
Half verse: a    
tasmād varṇa-āśramāṇāṃ tu netā_asau \nirmitaḥ purā /


1.2: vyavahāra-padāni


Half verse: b    
dvi-pado vyavahāraḥ \syāt dʰana-hiṃsā-samudbʰavaḥ //
Verse: 10 
Half verse: a    
dvisaptako_artʰa-mūlas tu hiṃsā-mūlaś caturvidʰaḥ /
Half verse: b    
pāruṣye dve vadʰaś ca_eva para-strī-saṅgrahas tatʰā //
Verse: 11 
Half verse: a    
kusīda-nidʰideyād yaṃ \sambʰūya_uttʰānam eva ca /
Half verse: b    
bʰr̥tya-dānam aśuśrūṣā bʰūvādo_ asvāmi-vikriyaḥ //
Verse: 12 
Half verse: a    
kraya-vikraya-anuśayaḥ samaya-atikramas tatʰā /
Half verse: b    
strī-puṃsa-yogaḥ steyaṃ ca dāya-bʰāgo_akṣa-devanam //
Verse: 13 
Half verse: a    
etāny artʰa-samuttʰāni padāni tu caturdaśa /
Half verse: b    
punar evaṃ \prabʰinnāni kriyā-bʰedād anekadahā //
Verse: 14 
Half verse: a    
pāruṣye dve sāhasaṃ ca para-strī-saṅgrahas tatʰā /
Half verse: b    
hiṃsā-udbʰava-padāny evaṃ catvāry \āha br̥haspatiḥ //
Verse: 15 
Half verse: a    
hīna-madʰya-uttamatvena \prabʰinnāni pr̥tʰak pr̥tʰak /
Half verse: b    
viśeṣa eṣāṃ \nirdiṣṭaś caturṇām api_ anukramāt //
Verse: 16 
Half verse: a    
padāny aṣṭādaśa_etāni dʰarma-śāstra-\uditāni tu /
Half verse: b    
mūlaṃ sarva-vivādānāṃ ye \vidus te parīkṣakāḥ //
Verse: 17 
Half verse: a    
pūrva-pakṣaḥ \smr̥taḥ pādo dvitīyas tu_uttaras tatʰā /
Half verse: b    
kriyā-pādas tatʰā vācyaś caturtʰo nirṇayas tatʰā //


1.3: dʰarma-ādi-catuṣṭaya-bala-abalam


Verse: 18 
Half verse: a    
dʰarmeṇa vyavahāreṇa cāritreṇa nr̥pa-ājñayā /
Half verse: b    
catus-prakāro_\abʰihitaḥ \sandigdʰe_artʰe vinirṇayaḥ //
Verse: 19 
Half verse: a    
śāstraṃ kevalam \āśritya \kriyate yatra nirṇayaḥ /
Half verse: b    
vyavahāraḥ sa \vijñeyo dʰarmas tena_api \vardʰate //
Verse: 20 
Half verse: a    
deśa-stʰityā_anumānena naigama-anumatena ca /
Half verse: b    
\kriyate nirṇayas tatra vyavahāras tu \bādʰyate //
Verse: 21 
Half verse: a    
\vihāya carita-\ācāraṃ yatra \kuryāt punar nr̥paḥ /
Half verse: b    
nirṇayaṃ tu rājā_ājñā \caritaṃ \bādʰyate tayā //
Verse: 22 
Half verse: a    
dʰarma-śāstra-anusāreṇa sa-amātyaḥ sa-purohitaḥ /
Half verse: b    
vyavahārān nr̥paḥ \paśyet prajā-saṃrakṣaṇāya ca /
Half verse: e    
krodʰa-lobʰa-vihīnas tu satyavādī jita-indriyaḥ //


1.4: dʰarma-adʰikaraṇam


Verse: 23 
Half verse: a    
sapta-prakr̥tikaṃ yat tu vijigīṣor areś ca yat /
Half verse: b    
caturdaśakam eva_idaṃ maṇḍalaṃ \paricakṣate //
Verse: 24 
Half verse: a    
catvāraḥ pr̥tʰivī-pālāḥ pr̥tʰag_mitraiḥ saha_aṣṭakam //
Half verse: b    
amātya-ādibʰir ete ca jagati_akṣara-\saṃhitāḥ //
Verse: 25 
Half verse: a    
prātar \uttʰāya nr̥patiḥ śaucaṃ \kr̥tvā vidʰānataḥ /
Half verse: b    
gurūn jyotis-vido vaidyān devān viprān purohitān //
Verse: 26 
Half verse: a    
yatʰā-arham etān \sampūjya su-puṣpa-ābʰaraṇa-ambaraiḥ /
Half verse: b    
\abʰinandya ca guru-ādīn su-mukʰaḥ \praviśet sabʰām //
Verse: 27 
Half verse: a    
rājā kāryāṇi \sampaśyet sadbʰir eva tribʰir \vr̥taḥ /
Half verse: b    
sabʰām eva \praviśya_agryām \āsīnaḥ \stʰita eva //


1.5: durga-lakṣaṇam


Verse: 28 
Half verse: a    
ātma-dāra-artʰa-lokānāṃ \sañcitānāṃ tu guptaye /
Half verse: b    
nr̥patiḥ \kārayed durgaṃ prākāra-dvaya-\saṃyutam //
Verse: 29 
Half verse: a    
bʰūpānām indʰana-rasair vetra-śaṣpā-anna-vāhanaiḥ /
Half verse: b    
yantra-āyudahaiś ca vividʰaiḥ snigdʰaiḥ śūrair narair \yutam //
Verse: 30 
Half verse: a    
veda-vidyā-vido viprān kṣatriyān agnihotriṇaḥ /
Half verse: b    
\āhr̥tya \stʰāpayet tatra teṣāṃ vr̥ttiṃ \prakalpayet //
Verse: 31 
Half verse: a    
\anāccʰedyāḥ karās tebʰyaḥ \pradeyā gr̥ha-bʰūmayaḥ /
Half verse: b    
\muktā \bʰāvyāś ca nr̥pater \lekʰayitvā sva-śāsane //
Verse: 32 
Half verse: a    
nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tatʰā /
Half verse: b    
paurāṇāṃ karma \kuryus te sandigdʰa-\vinayaṃ tatʰā //
Verse: 33 
Half verse: a    
samā nimna-unnatā _api yatra bʰūmir yatʰā-vidʰā /
Half verse: b    
śālāṭṭa-\parikʰādyāś ca \kartavyāś ca tahtā-vidʰāḥ //
Verse: 34 
Half verse: a    
samantāt tatra veśmāni \kuryuḥ prakr̥tayas tataḥ /
Half verse: b    
dvija-vaiśya-vaṇik-śilpi-kārukā rakṣakās tatʰā //
Verse: 35 
Half verse: a    
shala-avastʰāna-niṣkāśa-bʰrama-śvabʰra-catuṣpatʰān /
Half verse: b    
samāja-vikraya-stʰāna-govrajāṃś ca_eva kalpayet //
Verse: 36 
Half verse: a    
guṇavān iti yaḥ \proktaḥ \kʰyāpito jana-saṃsadi /
Half verse: b    
katʰaṃ tena_eva vaktreṇa nirguṇaḥ \parikatʰyate //
Verse: 37 
Half verse: a    
tasmāt prabʰutvaṃ vr̥ttiṃ ca nirdoṣasya na \cālayet /
Half verse: b    
anavastʰā-prasaṅgaḥ \syān naśyeta_upagrahas tatʰā //


1.6: prajā-pālana-lakṣaṇam

[p.7]


Verse: 38 
Half verse: a    
samyaṅ niviṣṭa-\deśas tu kr̥ta-\durgas tu śāstrataḥ /
Half verse: b    
kaṇṭaka-uddʰaraṇe nityam \ātiṣṭʰed balam uttamam //
Verse: 39 
Half verse: a    
tat prajā-pālanaṃ \proktaṃ trividʰaṃ nyāya-vedibʰiḥ /
Half verse: b    
para-cakrāc caura-bʰayād balino_anyāya-vartinaḥ //
Verse: 40 
Half verse: a    
para-anīka-stena-bʰayam upāyaiḥ \śamayen nr̥paḥ /
Half verse: b    
balavat \paribʰūtānāṃ pratyahaṃ nyāya-darśanaiḥ //
Verse: 41 
Half verse: a    
yad \adʰīte yad \yajate yaj \juhoti yad \arcati /
Half verse: b    
tasya ṣaḍ-bʰāga-bʰāg rājā samyag \bʰavati rakṣaṇāt //
Verse: 42 
Half verse: a    
\rakṣan dʰarmeṇa bʰūtāni rājā vadʰyāṃś ca \gʰātayan /
Half verse: b    
\yajate_ahar-ahar yajñaiḥ sahasraśata-dakṣiṇaiḥ //
Verse: 43 
Half verse: a    
daśāṣṭaṣaṣṭʰaṃ nr̥pater bʰāgaṃ \dadyāt kr̥ṣī-valam /
Half verse: b    
kʰilād varṣāvasantāc ca \kr̥ṣyamāṇād yatʰā-kramam //
Verse: 44 
Half verse: a    
deśa-stʰityā baliṃ \dadyur bʰūtaṃ ṣaṭ-māsa-vārṣikam /
Half verse: b    
eṣa dʰarmaḥ \samākʰyātaḥ kīnāśānāṃ purātanaḥ //


1.7: sabʰā-niveśana-prakāraḥ


Verse: 45 
Half verse: a    
audakaṃ pārvataṃ vārkṣyam airaṇaṃ dʰānvanaṃ tatʰā /
Half verse: b    
durga-madʰye gr̥haṃ \kuryāj jala-vr̥kṣa-\āvr̥taṃ pr̥tʰak //
Verse: 46 
Half verse: a    
prāg-diśi prāg-mukʰīiṃ tasya lakṣaṇyāṃ \kalpayet sabʰām /
Half verse: b    
mālya-dʰūpa-āsana-\upetāṃ bīja-ratna-\samanvitām //
Verse: 47 
Half verse: a    
pratimā-lekʰya-devaiś ca \yuktām agni-ambunā tatʰā /
Half verse: b    
lakṣaṇyāṃ vāstu-śāstra-ukta-\lakṣaṇena tu \lakṣitām //
Verse: 48 
Half verse: a    
bʰadrāsanam \adʰiṣṭʰāya saṃvīta-\aṅgaḥ \samāhitaḥ /
Half verse: b    
\praṇamya lokapālebʰyaḥ kārya-darśanam \ārabʰet //
Verse: 49 
Half verse: a    
vipro dʰarma-drumasyādiḥ skandʰa-śākʰe mahīpatiḥ /
Half verse: b    
sacivāḥ patra-puṣpāṇi pʰalaṃ nyāyena pālanam //
Verse: 50 
Half verse: a    
yaśo vittaṃ pʰala-raso bʰoga-upagraha-pūjanam /
Half verse: b    
ajeyatvaṃ loka-paṅktiḥ svarge stʰānaṃ ca śāśvatam //
Verse: 51 
Half verse: a    
\vodotvā_etān nyāya-rasān samo \bʰūtvā vivādanam /
Half verse: b    
tyakta-\lobʰāadikaṃ rājā dʰarmaṃ \kuryād vinirṇayam //
Verse: 52 
Half verse: a    
rājā vr̥tti-vivādānāṃ svayam eva pradarśanam /
Half verse: b    
śāstra-\dr̥ṣṭena mārgeṇa sa vidvadbʰiḥ \prasevyate //
Verse: 53 
Half verse: a    
tasmān nyāyena rājā tu samyag yatnena \pālayet /
Half verse: b    
tasmād artʰaṃ ca rājyaṃ ca [yaśaś ca] vipulaṃ \labʰet //
Verse: 54 
Half verse: a    
satyaṃ devāḥ samāsena manuṣyās tu_anr̥taṃ \viduḥ /
Half verse: b    
iha_eva tasya devatvaṃ yasya satye \stʰitā matiḥ //
Verse: 55 
Half verse: a    
paśu-ājyya-r̥tvij-ādīnāṃ saṃyogāj \jāyate_adʰvaraḥ /
Half verse: b    
yatʰā \sambadʰyate tena vyavahāras tatʰā_\ucyate //
Verse: 56 
Half verse: a    
prāḍvivāka-sadasyānām \upajīvya matāni tu /
Half verse: b    
tad-yukti-yogād yo_artʰeṣu nirṇaye na sa daṇḍa-bʰāk //


1.8: sabʰā-prabʰedāḥ


Verse: 57 
Half verse: a    
\pratiṣṭʰitā_apratiṣṭʰā ca \mudritā \śāsitā tatʰā /
Half verse: b    
caturvidʰā sabʰā \proktā sabʰyāś ca_eva tatʰāvidʰāḥ //
Verse: 58 
Half verse: a    
\pratiṣṭʰitā pure grāme calā nāma_\apratiṣṭʰitā /
Half verse: b    
\mudritā adʰyakṣa-\saṃyuktā rāja-\yuktā ca \śāsitā //
Verse: 59 
Half verse: a    
nyāyān \paśyet kr̥ta-\matiḥ sabʰā_adʰvara-\sammitā /


1.9: sabʰyāḥ


Half verse: b    
loka-vedāṅga-dʰarmajñāḥ sapta pañca trayo_ api /
Half verse: e    
yatra_\upaviṣṭā vipra-agryāḥ yajña-sadr̥śī sabʰā //
Verse: 60 
Half verse: a    
\kuryād alagnakau \rakṣed artʰi-pratʰyartʰinau sadā /
Half verse: b    
etad daśa-aṅgaṃ karaṇaṃ yasyām \adʰyāsta pārtʰivaḥ //
Verse: 61 
Half verse: a    
dva-sasya-aṣṭamaṃ bʰāgaṃ \muktvā kālaṃ \susaṃviśet /
Half verse: b    
sa kālo vyavahārāṇāṃ śāstra-\dr̥ṣṭaḥ paraḥ \smr̥taḥ //
Verse: 62 
Half verse: a    
sādʰu-karma-kriyā-\yuktāḥ satyadʰarma-parāyaṇāḥ /
Half verse: b    
akrodʰa-lobʰāḥ śāstrajñāḥ sabʰyāḥ \kāryā mahībʰujā //
Verse: 63 
Half verse: a    
sapta pañca trayo sabʰā-sado \bʰavanti /
Verse: 64 
Half verse: a    
deśa-ācāra-anabʰijñā ye nāstikāḥ śāstra-\varjitāḥ //
Half verse: b    
unmatta-kruddʰa-lubdʰa-ārtā na \praṣṭavyā vinirṇaye //
Verse: 65 
Half verse: a    
rājā \kāryāṇi \sampaśyet prāḍvivāko_atʰa dvijaḥ /
Half verse: b    
nyāya-aṅgāny agrataḥ \kr̥tvā sabʰya-śāstra-mate \stʰitaḥ //
Verse: 66 
Half verse: a    
balena cautr-aṅgena yato \rañjayate prajāḥ /
Half verse: b    
\dīpyamānaḥ sva-vapuṣā tena rājā_\abʰidʰīyate /
Verse: 67 
Half verse: a    
ekas tu_anekadʰā \prokot vyavahāro manīṣibʰiḥ /
Half verse: b    
tasya nirṇaya-kr̥t_ rājā brāhmaṇaś ca bahuśrutaḥ //
Verse: 68 
Half verse: a    
vyavahāra-\āśritaṃ praśnaṃ \pr̥ccʰati prāḍ iti śrutiḥ /
Half verse: b    
\vivadet tatra yas tasmin prāḍ-vivākas tu sa \smr̥taḥ //
Verse: 69 
Half verse: a    
vivāde \pr̥ccʰati praśnaṃ pratipraśnaṃ tatʰā_eva ca /
Half verse: b    
priya-pūrvaṃ prāg \vadati prāḍ-vivākas tataḥ smr̥taḥ //
Verse: 70 
Half verse: a    
sa-prāḍ-vivākaḥ sa-amātyaḥ sa-brāhmaṇa-purohitaḥ /
Half verse: b    
sa-sabʰyaḥ prekṣako rājā svarge \tiṣṭʰati dʰarmataḥ //
Verse: 71 
Half verse: a    
sarva-śāstra-artʰa-vettāram alubdʰaṃ nyāya-bʰāṣiṇam /
Half verse: b    
vipraṃ prājñaṃ krama-\āyātam amātyaṃ \stʰāpayed dvijam //
Verse: 72 
Half verse: a    
dvijān \vihāya yaḥ \paśyet kāryāṇi vr̥ṣalaiḥ saha /
Half verse: b    
tasya \prakṣarate rāṣṭraṃ balaṃ kośaṃ ca \naśyati //
Verse: 73 
Half verse: a    
ye ca_āraṇya-carās teṣām araṇye karaṇaṃ bʰavet /
Half verse: b    
senāyāṃ sainikānāṃ tu sārtʰeṣu baṇijāṃ tatʰā //
Verse: 74 
Half verse: a    
kīnāśāḥ kārukā mallāḥ kusīda-śreṇi-vartakāḥ /
Half verse: b    
liṅginas taskarāś ca_eva svena dʰarmeṇa nirṇayaḥ //
Verse: 75 
Half verse: a    
kulāni śreṇayaś ca_eva gaṇās tu_\adʰikr̥to nr̥paḥ /
Half verse: b    
pratiṣṭʰā vyavahārāṇāṃ gurvebʰyas tu_uttara-uttaram //
Verse: 76 
Half verse: a    
tapasvināṃ tu kāryāṇi traividyair eva kārayet /
Half verse: b    
māyā-yoga-vidāṃ ca_eva na svayaṃ kopa-kāraṇāt //
Verse: 77 
Half verse: a    
adaṇḍyān \daṇḍayan rājā daṇḍyāṃś ca_eva_api_adaṇḍayan /
Half verse: b    
ayaśo mahat_\āpnoti narakaṃ ca_eva gaccʰati //
Verse: 78 
Half verse: a    
api bʰrātā suto_argʰyo śvaśuro māturo_api /
Half verse: b    
na-adaṇḍyo nāma rājño_\asti dʰarmād \vicalitaḥ svakāt //
Verse: 79 
Half verse: a    
yatra vipro na vidvān \syāt kṣatriyaṃ tatra \yojayet /
Half verse: b    
vaiśyaṃ dʰarma-śāstra-jñaṃ śūdraṃ ytnena \varjayet //
Verse: 80 
Half verse: a    
dʰarma-karma-vihīnas tu brāhmair liṅgair \vivarjitaḥ /
Half verse: b    
\bravīti brāhmaṇo_\asmi_iti tam \āhur brāhmaṇa-bruvam //
Verse: 81 
Half verse: a    
śabda-abʰidʰāna-tattvajñau gaṇanā-kuśalau śucī /
Half verse: b    
na_anālipi-jñau \kartavyau rājñā gaṇaka-lekʰakau //
Verse: 82 
Half verse: a    
akāraṇe rakṣaṇe ca sākṣyartʰi-praivādinām /
Half verse: b    
sabʰya-adʰīnaḥ satyavādī \kartavyas tu sa pūruṣaḥ //
Verse: 83 
Half verse: a    
etad daśāṅga-karaṇaṃ yasyām \adʰyāsya pārtʰivaḥ /
Half verse: b    
nyhāyaṃ \paśyet kr̥ta-matiḥ sabʰā_adʰvara-\saṃmitā //
Verse: 84 
Half verse: a    
eṣāṃ mūrdʰā nr̥po_aṅgānāṃ mukʰaṃ ca-\adʰikr̥taḥ \smr̥taḥ /
Half verse: b    
bāhū sabʰyāḥ smr̥tir hastau jaṅgʰe gaṇaka-lekʰakau //
Verse: 85 
Half verse: a    
hema-agni-ambu-dr̥śau hr̥t_ca pādau svapuruṣas tatʰā //
Verse: 86 
Half verse: a    
hiraṇyam agnim udakaṃ dʰarmaśāstrāṇi ca_eva hi /
Half verse: b    
tan-madʰye \stʰāpayed rājā puṇyāni ca \hitāni ca //
Verse: 87 
Half verse: a    
āditya-candra-devādi dikpālān tatra \kalpayet /
Half verse: b    
hema-agni-ambu-svapuruṣāḥ sādʰana-aṅgāni vai daśa //
Verse: 88 
Half verse: a    
daśānām api ca_eteṣāṃ karma \proktaṃ pr̥tʰak pr̥tʰak /
Half verse: b    
vaktā_adʰyakṣo nr̥paḥ śāstā sabʰyaḥ kārya-parīkṣakaḥ //
Verse: 89 
Half verse: a    
smr̥tir vinirṇayaṃ \brūte jaya-dānaṃ damaṃ tatʰā /
Half verse: b    
śapatʰa-artʰe hiraṇya-agnī ambu tr̥ṣita-jantuṣu //
Verse: 90 
Half verse: a    
gaṇako \gaṇayed artʰaṃ \likʰen nyāyaṃ ca lekʰakaḥ /
Half verse: b    
partyartʰi-sabʰyānayanaṃ sākṣiṇam ca sva-pūruṣaḥ //
Verse: 91 
Half verse: a    
vāc-daṇḍaś ca_eva dʰig -daṇḍo vipra-adʰīnau tu tāu_ubʰau /
Half verse: b    
artʰa-daṇḍa-vadʰāv \uktau rājā_āyatāu_ubʰau_api //
Verse: 92 
Half verse: a    
rājñā ye \viditāḥ samyak kula-śreṇi-gaṇādayaḥ /
Half verse: b    
sāhasa-nyaya-\varjyāni \kuryuḥ kāryāṇi te nr̥ṇām //
Verse: 93 
Half verse: a    
kula-śreṇi-gaṇa-adʰyakṣāḥ \proktā nirṇaya-kārakāḥ /
Half verse: b    
\vicārya śreṇibʰiḥ \kāryaṃ kulair yan_na \vicāritam //
Verse: 94 
Half verse: a    
gaṇaiś ca śreṇy avijñātaṃ gaṇa-\ājñātaṃ niyuktakaiḥ /
Half verse: b    
kulādibʰyo_ adʰikās sabʰyās tebʰyo_adʰyakṣas smr̥to_adʰikaḥ //
Verse: 95 
Half verse: a    
sarveṣām adʰiko rājā dʰarmaṃ yatnena \niścitam /
Half verse: b    
uttama-adʰama-madʰyānāṃ vivādānāṃ vicāraṇāt //
Verse: 96 
Half verse: a    
upari-upari buddʰīnāṃ \caranti_īśvara-buddʰayaḥ /
Half verse: b    
ajñāna-timira-\upetān sandeha-\paṭalānvitān //
Verse: 97 
Half verse: a    
nirāmayān yaḥ \kurute śāstrāñjanaśalākayā /
Half verse: b    
iha kīrtiṃ rājapūjāṃ labʰate svargatiṃ ca saḥ //
Verse: 98 
Half verse: a    
lobʰa-dveṣa-ādikaṃ \tyaktvā yaḥ \kuryāt kārya-nirṇayam /
Half verse: b    
śāstr-\uditena vidʰinā tasya yajña-pʰalaṃ \bʰavet //
Verse: 99 
Half verse: a    
adʰarmataḥ \pravr̥ttaṃ tu na_\upekṣeran sabʰā-sadaḥ /
Half verse: b    
\upekṣamāṇās te bʰūpā narakaṃ \yānti_adʰomukʰāḥ //
Verse: 100 
Half verse: a    
nyāya-mārgād \apetaṃ tu \jñātvā cittaṃ mahīpateḥ /
Half verse: b    
\vaktavyaṃ tu_apriyaṃ tatra na sabʰyaḥ kilbiṣī tataḥ //
Verse: 101 
Half verse: a    
sabʰyena tāvad \vaktavyaṃ dʰarm-artʰa-sahitaṃ vacaḥ /
Half verse: b    
śr̥ṇoti yadi no rājā \syāt tu sabʰyas tato_anagʰaḥ //
Verse: 102 
Half verse: a    
a-nirṇīteṣu yadi_evaṃ \sambʰāṣeta raho_-artʰinā /
Half verse: b    
prāḍvivāko_api \daṇḍyaḥ \syāt sabʰyāś ca_eva viśeṣataḥ //
Verse: 103 
Half verse: a    
snetāc ca_ajñānato _api mohād lobʰato_api /
Half verse: b    
yatra sabʰyo_anyatʰā-vādī \daṇḍyo_asabʰyas \smr̥to hi saḥ //
Verse: 104 
Half verse: a    
lekʰyaṃ yatra na \vidyeta na sākṣī na ca bʰuktayaḥ /
Half verse: b    
pramāṇāni na \santi_ekaṃ pramāṇaṃ tatra pārtʰivaḥ //
Verse: 105 
Half verse: a    
\niścetuṃ ye na śakyāḥ \syur vādāḥ sandigdʰa-rūpiṇaḥ /
Half verse: b    
teṣāṃ nr̥paḥ pramāṇ aṃ \syāt sa sarvasya prabʰur yataḥ //
Verse: 106 
Half verse: a    
vyavahārān svayaṃ \paśyet sabʰyaiḥ \parivr̥to_anvaham /
Verse: 107 
Half verse: a    
anyāya-vādinaḥ sabʰyās tatʰā_eva_utkoca-jīvinaḥ /
Half verse: b    
\viśvaste vañcakāś ca_eva \nirvāsyāḥ sarva eva te //
Verse: 108 
Half verse: a    
\niyukto _aniyukto śāstra-jño \vaktum \arhati /
Half verse: b    
yat tena sadasi \proktaṃ sa dʰarmo na_atra saṃśayaḥ //
Verse: 109 
Half verse: a    
pūrvā-mukʰas tu_\upaviśed rājā sabʰyā udaṅ-mukʰāḥ /
Half verse: b    
gaṇakaḥ paścimās yas tu lekʰako dakṣiṇā-mukʰaḥ //
Verse: 110 
Half verse: a    
yatʰā yamaḥ priya-dveṣyau \prāpte kāle niyaccʰati /
Half verse: b    
tatʰā rājñā \niyantavyāḥ prajās tadd_hi yama-vratam //
Verse: 111 
Half verse: a    
dʰarmaśāstra-artʰaśāstrābʰyām avirodʰena pārtʰivaḥ /
Half verse: b    
\samīkṣamāṇo nipuṇaṃ vyavahāra-gatiṃ \nayet //
Verse: 112 
Half verse: a    
nyāyaśāstram \atikramya sabʰyair atra tu niścitam /
Half verse: b    
tatra dʰarmo \hato \hanti sarvān eva na saṃśayaḥ //
Verse: 113 
Half verse: a    
\dʰāryaṃ manu-ādikaṃ śāstraṃ nārtʰaśāstraṃ katʰañcana /
Half verse: b    
dvayor virodʰe kartavyaṃ dʰarmaśāstra-uditaṃ vacaḥ //
Verse: 114 
Half verse: a    
kevalaṃ śāstram \āśritya na \kartavyo vinirṇayaḥ /
Half verse: b    
yukti-hīne vicāre tu dʰarma-hāniḥ \prajāyate //
Verse: 115 
Half verse: a    
pūrvāhṇe tām \adʰiṣṭʰāya vr̥ddʰa-amātya-anujīvibʰiḥ /
Half verse: b    
\paśyet purāṇa-dʰarm-artʰaśāstrāṇi \śr̥ṇuyāt tatʰā //
Verse: 116 
Half verse: a    
cauro_acauraḥ sādʰv asādʰu \jāyate vyavahārataḥ /
Half verse: b    
yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ \gataḥ //
Verse: 117 
Half verse: a    
asatyāḥ satya-sadr̥śāḥ satyāś cāsatya-sannibʰāḥ /
Half verse: b    
\dr̥śyante bʰrānti-janakās tasmād yuktyā \vicārayet//
Verse: 118 
Half verse: a    
yajñe \sampūjyate viṣṇur vyavahāre mahīpatiḥ /
Half verse: b    
jayī tu yajamāno_atra \jitaḥ paśur \udāhr̥taḥ //
Verse: 119 
Half verse: a    
pūrvapakṣa-uttarāv ādyaṃ pratijñā ca haviḥ smr̥taḥ /
Half verse: b    
trayī śāstrāṇi sabʰyās tu r̥tvijo dakṣiṇā damaḥ //
Verse: 120 
Half verse: a    
tatʰā ca_eva_upadr̥ṣṭārau jñeyau gaṇaka-lekʰakau /
Half verse: b    
eṣo_adʰvara-samaḥ \prokto vyavahāraḥ \samāhr̥taḥ //
Verse: 121 
Half verse: a    
smr̥ti-ācāra-vyapetena mārgena_\adʰarṣitaḥ paraiḥ /
Half verse: b    
\āvedayati ced rājñe vyavahāra-padaṃ hi tat //
Verse: 122 
Half verse: a    
patitādikr̥taś ca_eva yaś ca na prakr̥tiṃ gataḥ /
Half verse: b    
asvatantra-kr̥taś ca_eva pūrvapakṣo na \sidʰyati //
Verse: 123 
Half verse: a    
matta-unmatta-ārta-vyasani-bāla-vr̥ddʰa-prayojitaḥ /
Half verse: b    
asambandʰa-kr̥taś ca_eva vyavahāro na \sidʰyati //
Verse: 124 
Half verse: a    
guru-śiṣyau pitā-putrau dampatī svāmi-bʰr̥tyakau /
Half verse: b    
eteṣāṃ \samavetānāṃ vyavahāro na sidʰyati //
Verse: 125 
Half verse: a    
evaṃ \parīkṣitaṃ sabʰyaiḥ pūrvpakṣaṃ tu \lekʰayet /
Half verse: b    
aprasiddʰaṃ pura-dviṣṭaṃ vivādaṃ na vicārayet //


1.10: deśa-jāti-dʰarmās tatʰā_eva pālanīyāḥ


Verse: 126 
Half verse: a    
pratiloma-prasūtānāṃ tatʰā durga-nivāsinām /
Half verse: b    
deśa-jāti-kula-ādīnāṃ ye dʰarmās tat-pravartitāḥ //
Verse: 127 
Half verse: a    
tatʰā_eva te \pālanīyāḥ prajā \prakṣubʰyate_anyatʰā /
Half verse: b    
janāparaktir \bʰavati balaṃ kośas ca \naśyati //
Verse: 128 
Half verse: a    
\uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ /
Half verse: b    
madʰyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ //
Verse: 129 
Half verse: a    
matsya-adāś ca narāḥ pūrve vyabʰicāra-\ratāḥ striyaḥ /
Half verse: b    
uttare madya-pā nāryaḥ \spr̥śyā nr̥̄ṇāṃ rajasvalāḥ //
Verse: 130 
Half verse: a    
sahajātāḥ \pragr̥hṇanti bʰrātr̥-bʰāryām abʰartr̥kām /
Half verse: b    
anena karmaṇā na_ete prāyaścitta-damārhakāḥ //
Verse: 131 
Half verse: a    
vihitā-akaraṇān nityaṃ pratiṣiddʰa-\niṣevaṇāt /
Half verse: b    
bʰakta-āccʰādaṃ \pradāya_eṣāṃ śeṣaṃ \gr̥hṇīta pārtʰivaḥ //
Verse: 132 
Half verse: a    
[pratiloma-\prasūtānāṃ tatʰā durga-niovāsinām /]
Half verse: b    
śāstravad yatnato \rakṣyā sandigdʰau sādʰanaṃ tu //
Verse: 133 
Half verse: a    
tāṃ \dr̥ṣṭvā nirṇayaṃ \kuryāt prāṅ niviṣṭa-\vyavastʰayā /
Half verse: b    
sabʰā śulka-ucita-dame māsa-ṣāṇ-māsike kare //
Verse: 134 
Half verse: a    
maryādā \lekʰitā \kāryā naigama-adʰiṣṭʰitā sadā /
Half verse: b    
artʰinaś ca vacaḥ kāryaṃ vacaḥ pratyartʰinas tatʰā /
Half verse: e    
\parīkṣya padam \ādadyād anyatʰā narakaṃ \vrajet //
Verse: 135 
Half verse: a    
ekasya bahubʰiḥ sardʰaṃ strībʰiḥ prekṣakarais tatʰā /
Half verse: b    
anādeyo \bʰaved vādo dʰarmavidbʰir \udāhr̥taḥ //



1.11: anāsedʰyāḥ


Verse: 136 
Half verse: a    
satra-udvāha-\udyato rogī śoka-ārta-unmatta-bālakāḥ /
Half verse: b    
matto vr̥ddʰas_anuyuktaś ca nr̥pa-kārya-\udyato vratī //
Verse: 137 
Half verse: a    
āsanne sainikaḥ saṅkʰye karṣako vāpa-saṅgrahe /
Half verse: b    
viṣama-stʰāś ca n_āsedʰyāḥ strī-sanātʰās tatʰā_ eva ca //
Verse: 138 
Half verse: a    
a-prāpta-vyavahāraś ca dūto dāna-unmukʰo vratī /
Half verse: b    
viṣamastʰāś ca nāsedʰyāḥ strī-sanātʰās tatʰā_eva ca //
Verse: 139 
Half verse: a    
vaṇig-vikrītapaṇyas tu sasye jāte kr̥ṣīvalaḥ /
Half verse: b    
satr-udyatāś ca_ eva tatʰā dāpanīyāḥ kr̥takriyāḥ //
Verse: 140 
Half verse: a    
matir na_\utsahate yatra vivādaṃ kartum \iccʰate /
Half verse: b    
\dātavyas tasya kālaḥ syād artʰi-pratyartʰinor api //
Verse: 141 
Half verse: a    
yasyābʰiyogaṃ \kurute tatʰyenāśaṅkayāpi /
Half verse: b    
tam \evānāyayed rājā sudrayā puruṣeṇa //
Verse: 142 
Half verse: a    
a-pragalbʰa-jaḍa-unmāta-vr̥ddʰa-strī-bāla-rogiṇām /
Half verse: b    
pūrvottaraṃ \vaded bandʰur \niyuktas_anyas_atʰa naraḥ //
Verse: 143 
Half verse: a    
r̥tvigvāde \niyuktaś ca samau samparikīrtinau /
Half verse: b    
yajñe \svāmyāpnuyāt puṇyaṃ hāniṃ vāde_atʰa jayam //


1.12: āhvānam

[p.24]



Verse: 144 
Half verse: a    
\āhūto yas tu nāgaccʰed darpād \bandʰubalānvitaḥ /
Half verse: b    
abʰiyogānurūpeṇa tasya daṇḍaṃ \prakalpayet //
Verse: 145 
Half verse: a    
kāle kāryārtʰinaṃ \pr̥ccʰet praṇataṃ \ purataḥ \stʰitam /
Half verse: b    
kiṃ kāryaṃ ca te pīḍā \bʰaiṣḍīr \brūhi mānava //
Verse: 146 
Half verse: a    
evaṃ \pr̥ṣṭaḥ sa yad \brūyāt tat sabʰyaiḥ brāhmaṇaiḥ saha /
Half verse: b    
\vimr̥śya kāryaṃ nyāyyaṃ ced āhvānārtʰam ataḥ param //
Verse: 147 
Half verse: a    
mudrāṃ \dadyād yatʰā patraṃ puruṣaṃ \samādiśet /
Half verse: b    
\āhūtas tu_ avamanyet yaḥ śakto rājaśāsanam /
Half verse: e    
abʰiyogānurūpeṇa tasya daṇḍaṃ \prakalpayet //
Verse: 148 
Half verse: a    
a-kalpa- bāla-stʰavira-viṣamastʰakriyākulān /
Half verse: b    
hīne karmaṇi pañcāśat_ madʰyameṣu śatāvaraḥ /
Half verse: e    
gurukāryeṣu daṇḍyaḥ syāt_ nityaṃ pañcaśatāvaraḥ //
Verse: 149 
Half verse: a    
parānīkahate deśe durbʰikṣe vyādʰipīḍite /
Half verse: b    
\kurvīta punarāhvānaṃ daṇḍaṃ na \parikalpayet //
Verse: 150 
Half verse: a    
kāryātipātivyasaninr̥pakārya-utsavākulān //
Verse: 151 
Half verse: a    
djarma-udyatān abʰyudaye parādʰīnaśaṭʰākr̥tīn /
Half verse: b    
matta-unmatta-pramattāṃś ca bʰr̥tyān \nāhvāyayet_nr̥paḥ //
Verse: 152 
Half verse: a    
na ca bʰrātā na ca pitā na putro na niyogakr̥t /
Half verse: b    
parārtʰavādī daṇḍyaḥ syād vyavahāreṣu \vibruvan //
Verse: 153 
Half verse: a    
na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
Half verse: b    
sarvavarṇa-uttamāṃ kanyāṃ tāha jñātiprabʰuktāḥ smr̥tāḥ //
Verse: 154 
Half verse: a    
kālaṃ deśañ ca [?] \vijñāya kāryāṇāṃ ca balāvalam /
Half verse: b    
akalpādīn api śanair yānair \āhvāpayet nr̥paḥ //
Verse: 155 
Half verse: a    
tadadʰīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ /
Half verse: b    
niṣkulā yāś ca patitās tāsām āhvānam \iṣyate //
Verse: 156 
Half verse: a    
ubʰayoḥ pratibʰūr grāhyaḥ samartʰaḥ kāryanirṇaye /
Verse: 157 
Half verse: a    
\jñātvā_abʰiyogaṃ ye_api \syur vane pravrajitādayaḥ /
Half verse: b    
tān apy \āhvāpayet rājā gurukāryeṣv akopayan //
Verse: 158 
Half verse: a    
vaktavye_artʰe na \tiṣṭʰantam \utkrāmantaṃ ca tadvacaḥ /
Half verse: b    
\āsedʰayed vivādārtʰī yāvad āhvānadarśanam //
Verse: 159 
Half verse: a    
stʰānāsedʰaḥ kālkr̥taḥ pravāsāt karmaṇas tatʰā /
Half verse: b    
caturvidʰaḥ \syād āsedʰaḥ \āsiddʰas taṃ na \laṅgʰayet //
Verse: 160 
Half verse: a    
kṣetra-ārāma-gr̥hādīni dʰana-dʰānyādikaṃ tatʰā /
Half verse: b    
a-nyāyavādināṃ tv etāny \āsedʰavyāni vādinām //
Verse: 161 
Half verse: a    
\āseddʰā tu svam āsedʰaṃ svayam eva_ \utsr̥jed yadi /
Half verse: b    
na tasyātikramād doṣo na ca daṇḍaṃ \prakalpayet //
Verse: 162 
Half verse: a    
rājñe nivedanād ūrdʰvaṃ \āseddʰā na_\utsr̥jed svayam /
Half verse: b    
\utsr̥jec ced damo \dāpya \āsiddʰaś ca na \laṅgʰayet //
Verse: 163 
Half verse: a    
nadīsantārakāntāradurdeśa-upaplavādiṣu /
Half verse: b    
\āsiddʰas tu parāsedʰam utkrāman \nāparādʰnuyāt //
Verse: 164 
Half verse: a    
niveṣṭukāmo rogārto yiyakṣur vyasane \stʰitaḥ /
Half verse: b    
\abʰiyuktas tatʰānyena rājakārya-\udyatas tatʰā //
Verse: 165 
Half verse: a    
gavām pracāre gopālāḥ sasyārambʰe kr̥ṣīvalāḥ /
Half verse: b    
śilpinaś cāpi tatkāle āyudʰīyāś ca vigrahe //
Verse: 166 
Half verse: a    
vr̥kṣaṃ parvatam ārūḍʰā hasti-aśva-ratʰa-naustʰitāḥ /
Half verse: b    
viṣamastʰāś ca te sarve \nāsedʰyāḥ kāryasādʰakaiḥ //
Verse: 167 
Half verse: a    
yas tv indriyanirodʰenāpy āhāra-uccʰavasanādibʰiḥ /
Half verse: b    
\āsedʰayed nāsedʰaiḥ sa \daṇḍyo na tv atikramī //
Verse: 168 
Half verse: a    
āsedʰayogya āsedʰam \utkrāman daṇḍam \arhati /
Half verse: b    
āsedʰayaṃs tu nāsedʰyaṃ rājñā \śāsya iti stʰitiḥ //
Verse: 169 
Half verse: a    
\āgatānāṃ \vivadatām asakr̥dvādināṃ nr̥paḥ /
Half verse: b    
vādān \paśyen nātmakr̥tān na \cādʰyakṣaniveditān //


1.13: vādi-prativādinor uktikramaḥ

[p.27]



Verse: 170 
Half verse: a    
\pīḍitaḥ svayam \āyātaḥ śastreṇārtʰī yadā \bʰavet /
Half verse: b    
prāḍvivākas tu taṃ \pr̥ccʰet puruṣo śanaiḥ śanaiḥ //
Verse: 171 
Half verse: a    
yo_adattavyavahāratvād \aniyuktaḥ \pravartate /
Half verse: b    
vacanṃ tasya na \grāhyaṃ likʰita-preṣitād r̥te //
Verse: 172 
Half verse: a    
ahaṃ pūrvikayā yātāv artʰi-pratyartʰinau yadā /
Half verse: b    
vādo varṇānupūrvyeṇa \grāhyaḥ pīḍām \avekṣya //
Verse: 173 
Half verse: a    
unmatta-mattanirdʰūtā mahāpāakadūṣitāḥ /
Half verse: b    
jaḍa-ativr̥ddʰa-bālaś ca \vijñeyās tu niruttarāḥ //
Verse: 174 
Half verse: a    
pakṣaḥ \proktas tv anādeyo vādī cānuttaras tatʰā /
Half verse: b    
yādr̥gvādī yaś ca pakṣo \grāhyas tat \katʰayāmy aham //
Verse: 175 
Half verse: a    
pīḍātiśayam \āśritya yad \bravīti vivakṣitam /
Half verse: b    
svārtʰasiddʰiparo vādī pūrvapakṣaḥ sa \ucyate //


2.: Catuṣpādvyavahāra-upakramaḥ

[p.29]



[1.2.0]
Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.