TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 3
Previous part

Khanda: 3_(3) 
Sutra: 1    <yenendrāya [ŚS 1.9.3]> ity āgneyam \\

Sutra: 2    
<mā vaniṃ vācam [ŚS 5.7.6]> ity aindrāgnam \\

Sutra: 3    
sāṃnāyyasyaindraṃ māhendraṃ <indremam [ŚS 6.5.2]> <tvam indras tvaṃ mahendraḥ [ŚS 17.1.18]> iti \\

Sutra: 4    
paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam angīṣomīyam <asmai kṣatram [ŚS 6.54.2]> iti \ nāmāvāsyāyām avidʰānāt \\

Sutra: 5    
devānām [ŚS 19.59.3]> iti sauviṣṭakr̥tam \\

Sutra: 6    
iṣṭe sviṣṭakr̥ti vācaṃ yaccʰaty ānuyājānām prasavāt \\

Sutra: 7    
prāśitraṃ yavamātram adʰastād upariṣṭād vābʰigʰāritam agreṇādʰvaryuḥ pariharati \\

Sutra: 8    
tat <sūryasya tvā cakṣuṣā pratīkṣe [PS 20.57.11, KauśS 91.2, GB 2.1.2]> iti pratīkṣate \\

Sutra: 9    
<devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ prasūtaḥ praśiṣā pratigr̥hṇāmi [KauśS 2.2, VSM 2.11]> iti pratigr̥hṇāti \\

Sutra: 10    
tad vyuhya tr̥ṇāni prāgdaṇḍaṃ stʰaṇḍile nidadʰāti <pr̥tʰivyās tvā nābʰau sādayāmi [VSM 2.11]> iti \\

Sutra: 11    
<agneṣ ṭvāsyena [PS 20.57.14, KauśS 65.14, GB 2.1.2]> <ātmāsy ātmann ātmānaṃ me hiṃsīḥ svāhā [KauśS 65.14]> ity anāmikāṅguṣṭʰābʰyāṃ dantair anupaspr̥śan prāśnāti \\

Sutra: 12    
prāśitam anumantrayate <yo 'gnir nr̥maṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan hiṃsīt parame vyoman [PS 20.57.15, KauśS 65.15]> iti \\

Sutra: 13    
mātalyādbʰiḥ mārjayitvā prāṇān saṃspr̥śate \\ [C: ācamyādbʰiḥ, G: pātrāṇy adbʰir]

Sutra: 14    
<vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅgʰayor javaḥ pādayoḥ pratiṣṭʰā \ ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saha [cf. 19.60.1, TS 5.5.9.2 etc.]>; iti nābʰim \\

Sutra: 15    
<iḍaivāsmān [ŚS 7.28(27).1]> itīḍām upahūyamānām anumantrayate \\

Sutra: 16    
āgnīdʰraḥ ṣaḍavattaṃ prāśnāti <pr̥tʰivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tvā [MānŚS 1.3.3.16]> iti \\

Sutra: 17    
<upa tvā devaḥ [ŚS 7.115(110).3ab]> itīḍābʰāgaṃ pratigr̥hya <indra gīrbʰiḥ [ŚS 7.115(110).3cd]> iti prāśnanti \\

Sutra: 18    
<apo divyāḥ [ŚS 7.94(89).1-3]> iti tisr̥bʰiḥ pavitravati mārjayante \\

Sutra: 19    
yajamāno 'nvāhāryam antar vedyām \\

Sutra: 20    
<prajāpater bʰāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā me kṣeṣṭʰāḥ, amutrāmuṣmiṃl loka iha ca, prāṇāpānau me pāhi, samānavyānau me pāhi, udānarūpe me pāhi, ūrg asi ūrjaṃ me dʰehi, kurvato me kṣeṣṭʰāḥ, dadato me mopadasaḥ, prajāpatim ahaṃ tvayā samakṣam r̥dʰyāsam [GB 2.1.7]> ity abʰimantrya r̥tvigbʰyo dadāti dakṣiṇām \\

Sutra: 21    
pratigr̥hya <ka idam [ŚS 3.29.7]> ity uktam \\

Sutra: 22    
saṃpreṣita āgnīdʰraḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.