TITUS
Atharva-Veda: Mundaka-Upanisad
Part No. 2
Previous part

Paragraph: 2 

Verse: 1    {prose}
Sentence: a    
tad etat satyam.
   
tat etat satyam.

{verse}
Sentence: b    
mantreṣu karmāṇi kavayo yāny apaśyaṃs tāni tretāyāṃ bahudʰā santatāni.
   
mantreṣu karmāṇi kavayaḥ yāni apaśyan tāni tretāyām bahudʰā santatāni.
Sentence: c    
tāny ācaratʰa niyataṃ satyakāmā eṣa vaḥ pantʰāḥ sukr̥tasya loke.
   
tāni ācaratʰa niyatam satyakāmāḥ eṣaḥ vaḥ pantʰāḥ sukr̥tasya loke.

Verse: 2 
Sentence: a    
yadā lelāyate hy arciḥ samiddʰe havyavāhane.
   
yadā lelāyate hi arciḥ samiddʰe havyavāhane.
Sentence: b    
tadājyabʰāgāv antareṇāhutīḥ pratipādayed śraddʰayā hutam.
   
tadā ājyabʰāgau antareṇa āhutīḥ pratipādayet śraddʰayā hutam.
Sentence: c    
śraddʰayā hutam om.
   
śraddʰayā hutam om.

Verse: 3 
Sentence: a    
yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atitʰivarjitaṃ ca.
   
yasya agnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atitʰivarjitam ca. {ed. princ.}
Sentence: b    
ahutam avaiśvadevam avidʰinā hutam ā saptamāṃs tasya lokān hinasti.
   
ahutam avaiśvadevam avidʰinā hutam ā saptamān tasya lokān hinasti.

Verse: 4 
Sentence: a    
kālī karālī ca manojavā ca sulohitā ca sudʰūmravarṇā.
   
kālī karālī ca manojavā ca sulohitā ca sudʰūmravarṇā.
Sentence: b    
spʰuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ.
   
spʰuliṅginī viśvarucī ca devī lelāyamānāḥ iti sapta jihvāḥ.

Verse: 5 
Sentence: a    
eteṣu yaś carate bʰrājamāneṣu yatʰākālaṃ cāhutayo hy ādadāyan.
   
eteṣu yaḥ carate bʰrājamāneṣu yatʰākālam ca āhutayaḥ hi *ādadāyan.
Sentence: b    
taṃ nayanty etāḥ sūryasya raśmayo yatra devānāṃ patir eko 'dʰivāsaḥ.
   
tam nayanti etāḥ sūryasya raśmayaḥ yatra devānām patiḥ ekaḥ adʰivāsaḥ.

Verse: 6 
Sentence: a    
ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibʰir yajamānaṃ vahanti.
   
ehi ehi iti tam āhutayaḥ suvarcasaḥ sūryasya raśmibʰiḥ yajamānam vahanti.
Sentence: b    
priyāṃ vācam abʰivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukr̥to brahmalokaḥ.
   
priyām vācam abʰivadantyaḥ arcayantyaḥ eṣaḥ vaḥ puṇyaḥ sukr̥taḥ brahmalokaḥ.

Verse: 7 
Sentence: a    
plavā hy ete adr̥ḍʰā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma.
   
plavāḥ hi ete adr̥ḍʰāḥ yajñarūpāḥ aṣṭādaśa uktam avaram yeṣu karma.
Sentence: b    
etac cʰreyo ye 'bʰinandanti mūḍʰā jarāmr̥tyuṃ te punar evāpiyanti.
   
etat śreyaḥ ye abʰinandanti mūḍʰāḥ jarāmr̥tyum te punar eva apiyanti.

Verse: 8 
Sentence: a    
avidyāyām antare vartamānāḥ svayandʰīrāḥ paṇḍitaṃ manyamānāḥ.
   
avidyāyām antare vartamānāḥ svayandʰīrāḥ paṇḍitam manyamānāḥ.
Sentence: b    
jaṅgʰanyamānāḥ pariyanti mūḍʰā andʰenaiva nīyamānā yatʰāndʰāḥ.
   
jaṅgʰanyamānāḥ pariyanti mūḍʰāḥ andʰena eva nīyamānāḥ yatʰā andʰāḥ.

Verse: 9 
Sentence: a    
avidyāyāṃ bahudʰā vartamānā vayaṃ kr̥tārtʰā ity abʰimanyanti bālāḥ.
   
avidyāyām bahudʰā vartamānāḥ vayam kr̥tārtʰāḥ iti abʰimanyanti bālāḥ.
Sentence: b    
yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāś cyavante.
   
yat karmiṇaḥ na pravedayanti rāgāt tena āturāḥ kṣīṇalokāḥ cyavante.

Verse: 10 
Sentence: a    
iṣṭāpūrtaṃ manyamānā variṣṭʰaṃ nānyac cʰreyo vedayante pramūḍʰāḥ.
   
iṣṭāpūrtam manyamānāḥ variṣṭʰam na anyat śreyaḥ vedayante pramūḍʰāḥ.
Sentence: b    
nākasya pr̥ṣṭʰe te sukr̥te 'nubʰūtvemaṃ lokaṃ hīnataraṃ viśanti.
   
nākasya pr̥ṣṭʰe te sukr̥te anubʰūtvā imam lokam hīnataram viśanti.

Verse: 11 
Sentence: a    
tapaḥśraddʰe ye hy upavasanty araṇye śāntā vidvāṃso bʰaikṣacaryāṃ carantaḥ.
   
tapaḥśraddʰe ye hi upavasanti araṇye śāntāḥ vidvāṃsaḥ bʰaikṣacaryām carantaḥ.
Sentence: b    
sūryadvāreṇa te virajāḥ prayānti yatrāmr̥taḥ sa puruṣo hy avyayātmā.
   
sūryadvāreṇa te virajāḥ prayānti yatra amr̥taḥ saḥ puruṣaḥ hi avyayātmā.

Verse: 12 
Sentence: a    
parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akr̥taḥ kr̥tena.
   
parīkṣya lokān karmacitān brāhmaṇaḥ nirvedam āyāt na asti akr̥taḥ kr̥tena.
Sentence: b    
tad vijñānārtʰaṃ sa gurum evābʰigaccʰet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭʰam.
   
tat vijñānārtʰam saḥ gurum eva abʰigaccʰet samitpāṇiḥ śrotriyam brahmaṇiṣṭʰam.

Verse: 13 
Sentence: a    
tasmai sa vidvān upasannāya samyak praśāntacittāya śamānvitāya.
   
tasmai saḥ vidvān upasannāya samyak praśāntacittāya śamānvitāya.
Sentence: b    
yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām.
   
yena akṣaram puruṣam veda satyam provāca tām tattvataḥ brahmavidyām.



Next part



This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.