TITUS
Atharva-Veda: Kausika-Sutra
Part No. 3
Previous part

Kandika: 3 
Sutra: 1    <yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍʰeva [ed. voḍʰave: misprint. Cf. Zehnder 1999: 191. Mss.: voḍʰeva] jātavedaḥ \ indʰānās tvā suprajasaḥ suvīrā jyog jīvema balihr̥to vayaṃ te [MS 1.4.1:47.6 etc.]>; iti

Sutra: 2    
dakṣiṇato jāṅmāyanam udapātram upasādyābʰimantrayate <tatʰodapātraṃ dʰāraya yatʰāgre brahmaṇaspatiḥ \ satyadʰarmā adīdʰarad devasya savituḥ save [-]> iti

Sutra: 3    
atʰa_udakam āsiñcati <iheta devīr amr̥taṃ vasānā hiraṇyavarṇā anavadyarūpāḥ \ āpaḥ samudro varuṇaś ca rājā saṃpātabʰāgān haviṣo juṣantām [-, cf. PS 2.40.1a] \\ indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu \ indrapraśiṣṭā varuṇaprasūtā divas pr̥tʰivyā śriyam ud vahantu [-, cf. 4.27.4a, RV 10.66.2a]> iti

Sutra: 4    
<r̥taṃ tvā satyena pariṣiñcāmi jātavedaḥ [cf. VaitS 7.4, TB 2.1.11.1 etc.]>; iti saha havirbʰiḥ paryukṣya jīvābʰir <[ŚS 19.69.1-4]> ācamya_uttʰāya vedaprapadbʰiḥ prapadyate_<om̐ prapadye bʰūḥ prapadye bʰuvaḥ prapadye svaḥ prapadye janat prapadye [TA 4.42.2-4]> iti

Sutra: 5    
prapadya paścāt stīrṇasya darbʰān āstīrya <ahe daidʰiṣavyod atas tiṣṭʰāny asya sadane sīda yo 'smat pākataraḥ [TS 3.2.4.4, VaitS 1.20]>_iti brahmāsanam anvīkṣate

Sutra: 6    
<nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ [GobʰGS 1.6.14, ŚBM 1.5.1.23 etc.]>;_iti dakṣiṇā tr̥ṇaṃ nirasyati [cf. 139.38ff.]

Sutra: 7    
tad anvālabʰya japati <idam aham arvāgvasoḥ sadane sīdāmi_[GB 2.1.1, ŚBM 1.5.1.24]_r̥tasya sadane sīdāmi satyasya sadane sīdāmi_[PB 1.2.2 etc.]_iṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi [-] māmr̥ṣad deva [em. Bloomfield GGA 1902 514 -- ed. eva] barhiḥ svāsastʰaṃ tvādʰyāsadeyam ūrṇamradam anabʰiśokam [cf. ĀśvŚS 1.4.7]>

Sutra: 8    
<vimr̥gvarīṃ [ŚS 12.1.29]>_ity upaviśyāsanīyaṃ brahmajapaṃ japati <br̥haspatir brahmā brahmasadana āsiṣyate (thus Bl.) [ĀśvŚS 1.12.9]> <br̥haspate yajñaṃ gopāya [ĀśvŚS 1.12.9, TB 3.7.6.3]> <yad ud udvata un nivataḥ śakeyam [TS 3.2.4.4]> iti

Sutra: 9    
darbʰaiḥ sruvaṃ nirmr̥jya <niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ [TS 1.1.2.1, TB 3.7.6.3]> iti pratapya mūle sruvaṃ gr̥hītvā japati <viṣṇor hasto_asi dakṣiṇaḥ pūṣṇā datto br̥haspateḥ \ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam [SankʰGS 1.9.3] \\ ayaṃ sruvo vi dadʰāti homān_śatākṣaracʰandasā jāgatena \ sarvā yajñasya samanakti viṣṭʰā bārhaspatyā_iṣṭiḥ śarmaṇā daivyena [ApSS 4.7.2]> iti

Sutra: 10    
<oṃ bʰūḥ śaṃ bʰūtyai tvā gr̥hṇe bʰūtaye [-]> iti pratʰamaṃ grahaṃ gr̥hṇāti

Sutra: 11    
<oṃ bʰuvaḥ śaṃ puṣṭyai tvā gr̥hṇe puṣṭaye [-]> iti dvitīyam

Sutra: 12    
<oṃ svaḥ śaṃ tvā gr̥hṇe sahasrapoṣāya [-]> iti tr̥tīyam

Sutra: 13    
<oṃ jagat_śaṃ tvā gr̥hṇe_aparimitapoṣāya [-]> iti caturtʰam

Sutra: 14    
rājakarmābʰicārikeṣu <amuṣya tvā prāṇāya gr̥hṇe_apānāya vyānāya samānāya_udānāya [-]> iti pañcamam

Sutra: 15    
<agnāv agniḥ hr̥dā pūtam [ŚS 4.39.9-10]> <purastād yuktaḥ [ŚS 5.29.1]> <yajñasya cakṣuḥ [ŚS 2.35.5 = 19.58.5]> iti juhoti

Sutra: 16    
paścād agner madʰyadeśe samānatra purastāddʰomān

Sutra: 17    
dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati

Sutra: 18    
purastāddʰoma ājyabʰāgaḥ saṃstʰitahomaḥ samr̥ddʰiḥ śāntānām

Sutra: 19    
iti_etau_ājyabʰāgau



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.