TITUS
Atharva-Veda: Kausika-Sutra
Part No. 2
Previous part

Kandika: 2 
Sutra: 1    <tvaṃ bʰūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adʰvare \ tvāṃ pavitram r̥ṣayo bʰarantas tvaṃ punīhi duritāny asmat \\ [PS 11.13.3 = ŚS 19.33.3 (but sakalapāṭʰa!)]> iti pavitre antardʰāya havir nirvapati <devasya tvā savituḥ prasave_aśvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ juṣṭaṃ nirvapāmi [sakala - cf. 19.51.2, PS 5.40.1, TS 1.1.4.2 etc.]>; iti

Sutra: 2    
evam <agniṣomābʰyām [ibid.]>; iti

Sutra: 3    
<indrāgnibʰyām [-]> iti_amāvāsyāyām

Sutra: 4    
nityaṃ pūrvam āgneyam

Sutra: 5    
niruptaṃ pavitrābʰyāṃ prokṣati <amuṣmai tvā juṣṭam [-]> yatʰādevatam

Sutra: 6    
ulūkʰalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādʰāya vrīhīn ulūkʰala opyāvagʰnaṃs trir haviṣkr̥tā vācaṃ visr̥jati <haviṣkr̥d ā dravehi [cf. AapŚS 1.19.9 etc.]>; iti

Sutra: 7    
+avahatya [ed. apahatya] supʰalīkr̥tān kr̥tvā triḥ prakṣālya taṇḍulān <agne varur yajñiyas tvādʰi arukṣat [ŚS 11.1.16]> iti carum adʰidadʰāti

Sutra: 8    
<śuddʰāḥ pūtāḥ [ŚS 11.1.17]> iti_udakam āsiñcati

Sutra: 9    
<brahmaṇā śuddʰāḥ [ŚS 11.1.18]> iti taṇḍulān

Sutra: 10    
<pari tvāgne puraṃ vayam [ŚS 7.71.1]> iti triḥ paryagni karoti

Sutra: 11    
nekṣaṇena triḥ pradakṣiṇam udāyauti

Sutra: 12    
ata ūrdʰvaṃ yatʰākāmam

Sutra: 13    
uttarato_agner upasādayatīdʰmam

Sutra: 14    
uttaraṃ barhiḥ

Sutra: 15    
<agnaye tvā juṣṭaṃ prokṣāmi [i.a. KS 1.10:5.22]> itīdʰmam

Sutra: 16    
<pr̥tʰivyai [-]> iti barhiḥ

Sutra: 17    
darbʰamuṣṭim abʰyukṣya paścād agneḥ prāgagraṃ nidadʰāti <ūrṇamradaṃ pratʰasva svāsastʰaṃ devebʰyaḥ [corrupt: cf. i.a. KS 1.11:6.2-3]> iti

Sutra: 18    
darbʰāṇām apādāya <r̥ṣīṇāṃ prastaro_asi [ŚS 16.2.6]> iti dakṣiṇato_agner brahmāsanaṃ nidadʰāti

Sutra: 19    
purastād agner āstīrya teṣāṃ mūlāni_apareṣāṃ prāntair avacʰādayan parisarpati dakṣiṇenāgnim ā paścārdʰāt

Sutra: 20    
<pari str̥ṇīhi [ŚS 7.99.1]> iti saṃpreṣyati

Sutra: 21    
<devasya tvā savituḥ prasave_aśvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ prasūtaḥ praśiṣā paristr̥ṇāmi [-]> iti

Sutra: 22    
evam uttarato_ayujo dʰātūn kurvan

Sutra: 23    
yatra samāgacʰanti tad dakṣiṇottaraṃ kr̥ṇoti

Sutra: 24    
stīrṇaṃ prokṣati <haviṣāṃ tvā juṣṭaṃ prokṣāmi [-]> iti

Sutra: 25    
nānabʰyukṣitaṃ saṃstīrṇam upayogaṃ labʰeta

Sutra: 26    
naidʰo_abʰyādānam

Sutra: 27    
nānutpūtaṃ haviḥ

Sutra: 28    
nāprokṣitaṃ yajñāṅgam

Sutra: 29    
tasmin prakṣālitopavātāni nidadʰāti

Sutra: 30    
sruvam ājyadʰānīṃ ca

Sutra: 31    
vilīnapūtam ājyaṃ gr̥hītvādʰiśritya paryagni kr̥tvā_udag udvāsya paścād agner upasādya_udagagrābʰyāṃ pavitrābʰyām utpunāti

Sutra: 32    
<viṣṇor manasā pūtam asi [PS 20.45.7a]>

Sutra: 33    
<devas tvā savitā_ut punātu [PS 20.45.7b]>

Sutra: 34    
<acʰidreṇa tvā pavitreṇa śatadʰāreṇa sahasradʰāreṇa supvot punāmi [PS 20.45.7cd]> iti tr̥tīyam

Sutra: 35    
tūṣṇīṃ caturtʰam

Sutra: 36    
śr̥taṃ havir abʰigʰārayati <madʰvā samañjan gʰr̥tavat karātʰa [cf. PS 5.16.3d]> iti

Sutra: 37    
abʰigʰārya_udañcam udvāsayati <ud vāsayāgneḥ śr̥tam akarma havyam ā sīda pr̥ṣṭʰam amr̥tasya dʰāma [cf. PS 5.16.3ab]> iti

Sutra: 38    
paścād ājyasya nidʰāyālaṃkr̥tya samānena_utpunāti

Sutra: 39    
<adārasr̥t [ŚS 1.20.1]> iti_avekṣate

Sutra: 40    
<ut tiṣṭʰata [ŚS 7.72.1-3]> iti_aindram

Sutra: 41    
<agnir bʰūyām [ŚS 12.1.19-21]> iti tisr̥bʰir upasamādadʰāti <asmai kṣatrāṇi [ŚS 7.78.2]> <etam idʰmam [ŚS 10.6.35]> iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.