TITUS
Atharva-Veda: Atharva-Prayascittani
Part No. 3
Previous part

Adhyaya: 3  
Section: 1  
Line: 12    atʰāto somarūpāṇi vyākʰyāsyāmaḥ \

Line: 12    
prajāpatir manasi \

Line: 13    
sārasvato vāci visr̥ṣṭāyāṃ \

Line: 13    
vidʰānaṃ dīkṣāyāṃ \

Line: 13-15    
brahmavrate savitā saṃdʰīyamāne 'ndʰo 'cʰeto divyaḥ suparṇaḥ parikʰyāto \

Line: 15    
aditiḥ prāyaṇīye \

Line: 15-16    
paśuṣṭʰā nyupto \

Line: 16    
yajño hūyamāno \

Line: 16    
bʰadro vicīyamānaḥ \

Line: 17    
cʰaṃdāṃsi mīyamāno \

Line: 17    
bʰagaḥ paṇyamāno \

Line: 17-18    
asuraḥ krīto \

Line: 18    
varuṇo 'pasaṃnaddʰaḥ \

Line: 18    
pūṣā somakrayaṇe \

Line: 18-19    
śipiviṣṭo 'rāv āsādyamāno \

Line: 19    
br̥haspatir uttʰito \

Line: 19-20    
vāyur abʰihriyamāṇo \

Line: 20    
adʰipatiḥ prohyamāṇo \

Line: 20-21    
agnīṣomīyaḥ paśav \

Line: 21    
atitʰi (rudro \ varuṇaḥ) sadātitʰye \

Line: 21-22    
varuṇaḥ saṃrāḍ \

Line: 22    
āsandyām āsādyamāna \

Page in ed.: 94-95  
Line: 22-1    
aindrāgno 'gnau matʰyamāna \

Page in ed.: 95  
Line: 1    
aindrāgno 'gnau praṇīyamāne \

Line: 1-2    
sāma tānūnaptre \

Line: 2    
tapo 'vāntaradīkṣāyāṃ \

Line: 2    
pr̥tʰivy upasady \

Line: 2-3    
antarikṣam upasadi \

Line: 3    
dyaur upasadi \

Line: 3-4    
yajñasya pramābʰimomnā pratimā vedyāṃ kriyamāṇāyāṃ \

Line: 4-5    
paśava uttaravedyāṃ \

Line: 5    
dyaur havirdʰāne \

Line: 5    
antarikṣam āgnīdʰrīye \

Line: 6    
pr̥tʰivī sadasi \\ 1 \\

Section: 2  
Line: 6    
prāṇa uparaveṣu \

Line: 6    
bʰrātr̥vyā dʰiṣṇyeṣu \

Line: 6-7    
paśavo barhiṣi \ vedyāṃ stīryamāṇāyām \

Line: 7    
apsu visarjane \

Line: 7-8    
prajāpatir hriyamāṇo \

Line: 8    
agnir āgnīdʰrīye \

Line: 8-9    
vaiṣṇava āsannakarmaṇi \

Line: 9    
hasto visr̥ṣṭo \

Line: 9    
vaiṣṇavo yūpa \

Line: 9-10    
oṣadʰayo raśanāyāṃ \

Line: 10    
medʰa āprīṣu \

Line: 10    
haviḥ paryagnikr̥taḥ \

Line: 10-11    
pitr̥devatyaḥ paśau saṃjñapyamāne \

Line: 11-12    
yajñasya mitʰunaṃ pannejaneṣu \

Line: 12    
rakṣasāṃ bʰāgadʰeyaṃ vapāyām udgr̥hyamāṇāyāṃ \

Line: 13    
yajñasya saṃtatir vasatīvarīṣv abʰihriyamāṇāsv \

Line: 13-15    
indrāgnyor dʰenur dakṣiṇasyām uttaravediśroṇyām avasādayati \

Line: 15    
mitrāvaruṇayor dʰenur \

Line: 15-16    
uttarasyām uttaravediśroṇyām avasādayati \

Line: 16-17    
viśveṣāṃ devānām āgnīdʰrīye \

Line: 17    
cʰaṃdāṃsy upavasatʰe \

Line: 17    
havirupāvahr̥taḥ \

Line: 18    
sārasvataḥ prātaranuvāke \

Line: 18    
atʰarvābʰyuptaḥ \

Line: 18-19    
prajāpatir vibʰajyamāne \

Line: 19    
devatā vibʰakte \

Line: 19-29    
indro vr̥trahendro 'bʰimātihendro indro vr̥tratur unnīyamāna \

Line: 20-21    
āyur upāṃśvantaryāmayor \

Line: 21    
yamo 'bʰihitaḥ \\ 2 \\

Section: 3  
Page in ed.: 95-96  
Line: 21-1    
nibʰūyapurādʰāvanīye supūtaḥ pūtabʰr̥ti suśukraśrīr mantʰaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubʰaḥ pātreṣu \

Page in ed.: 96  
Line: 1-2    
vāyur bahiṣpavamāne \

Line: 2    
hotrā pravare \

Line: 2    
vasavaḥ prayājeṣu \

Line: 2-3    
yaddevatyaḥ somas taddevatyaḥ paśur \

Line: 3    
vaiśvadeva unnīyamāna \

Line: 4    
aindrāgna unnīto \

Line: 4    
rudro hūyamāno \

Line: 4-5    
vāto māruto gaṇo 'bʰyāvr̥tto \

Line: 5    
nr̥cakṣāḥ pratikʰyāto \

Line: 5-6    
bʰakṣo bʰakṣyamāṇaḥ \

Line: 6    
sakʰā bʰakṣitaḥ \

Line: 6    
pitaro nārāśaṃsā \

Line: 6-7    
[ā]gneyaṃ prātaḥsavanam \

Line: 7    
aindraṃ mādʰyaṃdinaṃ savanaṃ \

Line: 7-8    
yajño dakṣiṇāyām \

Line: 8    
aindrāṇi pr̥ṣṭʰāni \

Line: 8-9    
vaiśvadevaṃ tr̥tīyasavanaṃ \

Line: 9    
vaiśvānaro 'gniṣṭomam \

Line: 10    
aindrāvaruṇaṃ maitrāvaruṇasyoktʰaṃ bʰavati \

Line: 10-11    
aindrābārhaspatyaṃ brāhmaṇāccʰaṃsina uktʰaṃ bʰavati \

Line: 11-12    
aindrāvaiṣṇavam acʰāvākasyoktʰaṃ bʰavati \

Line: 12    
aindraḥ ṣoḍaśīrātraḥ \

Line: 12-13    
paryāyāgneyo \

Line: 13    
rātʰaṃtaraḥ sandʰiḥ \

Line: 13    
sauryam āśvinam \

Line: 13-14    
ahar yajña \

Line: 14    
ādityā anuyājeṣu \

Line: 14    
yad antarā kriyate sa samudro \

Line: 14-15    
varuṇo 'vabʰr̥tʰe \

Line: 15    
samudra rjīṣe \

Line: 15-16    
yad avāre tīrtʰaṃ tat prāyaṇīyaṃ \

Line: 16    
yat pare tad udayanīyaṃ \

Line: 16    
vaiṣṇavo vaśāyāṃ \

Line: 17    
svar divi \

Line: 17    
kāsu brahma samiṣṭyām \\ 3 \\

Section: 4  
Line: 17-19    
yasyā yasyāntataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān \

Line: 19    
atʰa juhuyāt \

Line: 19-20    
tvāṃ yajño viṣṇur iti ca \

Line: 20-21    
tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti \

Line: 21-23    
vanaspate 'ntataḥ syānuṣṭubʰaṃ cʰandaso yaṃ tam abʰyukta etena saṃdadʰāmīti saṃdʰāya <yan me skannam [see above]> iti skanne \

Page in ed.: 96-97  
Line: 24-1    
<yad asmr̥ti [PS 20.8.9, ŚS 7.106.1]>_iti ca karmaviparyāseti ca tad <yad r̥kta oṃ bʰūr janad [cf. GB 1.3.3e]> iti gārhapatye juhuyāt \

Page in ed.: 97  
Line: 1-2    
yadi yajuṣṭa oṃ bʰuvo janad iti dakṣiṇāgnau juhuyāt \

Line: 3    
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt \

Line: 4-5    
yady atʰarvata oṃ bʰūr bʰuvaḥ svar janad om ity āhavanīya eva juhuyāt \

Line: 5    
atʰa daivatāny \

Line: 5    
āgneyaṃ hautraṃ \

Line: 6    
vāyavyam ādʰvaryavaṃ \

Line: 6    
sauryam audgātraṃ \

Line: 6-7    
cāndramasaṃ brahmatvaṃ \

Line: 7    
tasya ha agnir hotāsīt \

Line: 7    
vāyur adʰvaryuḥ \

Line: 8    
sūrya udgātā \

Line: 8    
candramā brahmā \

Line: 8-9    
pr̥tʰivī r̥cām āyatanam \

Line: 9    
agnir jyotir antarikṣaṃ (vai) yajuṣām āyatanaṃ \

Line: 10    
vāyur jyotir dyaur (vai) sāmnām āyatanam \

Line: 10-12    
āditya jyotir āpo 'tʰarvaṇām āyatanaṃ candramā jyotir iti ca \\ 4 \\

Section: 5  
Line: 12-15    
atʰa yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha pratʰamaś cāhareyuś cittavyāpatyur bʰavet \ ity āhāśmaratʰyaḥ \

Line: 15    
nety āhatuḥ kāṇvagopāyanau \

Line: 15-17    
yadaiva karmābʰyadʰvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ \ ity āhur ācāryāḥ \

Line: 17-18    
atʰa katʰam atra yajamānakarmāṇi syur \

Line: 18-19    
upacārabʰakṣapratiś cety adʰvaryur asya yajamānakarmāṇi kuryāt \

Line: 19-21    
atra yajamānāsane mārjālīye camasau nidʰāya tatrāsya bʰakṣakāle bʰakṣāṇy upastʰāpayeyur ā samiṣṭayajuṣo homāt \

Page in ed.: 97-98  
Line: 21-2    
prāk samiṣṭayajur homāc ced yajamāna āgaccʰet samastān eva bʰakṣajapān japtvā bʰakṣayec cʰeṣaṃ \

Page in ed.: 98  
Line: 2-3    
samāpyāvabʰr̥tʰam abʰyupeyuḥ \\ 5 \\

Section: 6  
Line: 3-4    
atʰa ha yaṃ jīvan na śrutipatʰaṃ gacʰet kiyantam asya kālam agnihotraṃ juhuyur \

Line: 4-7    
yady eva hitam āyus tasyāśeṣaṃ prasaṃkʰyā[ya] tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvātʰāsya prāyaṇīyena pracareyur \

Line: 7-8    
vyākʰyātaḥ pātraviniyogo 'pi yatʰaiva śarīrādarśane \

Line: 8-9    
sa cej jīvann āgacʰet katʰaṃ proṣyāgatāya yatʰākāryaṃ karmāṇi kuryāt \ [ed. karṃāṇi]

Line: 9-11    
sa cet svayamuttʰa[ḥ] syād punar asyāgnīn ādʰāyādbʰutāni vācako japam \

Line: 11    
iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt \

Line: 12-13    
sa cet punar anuttʰa[ḥ] syāt tatʰā saṃstʰitam evāsya tad agnihotraṃ bʰavati \

Line: 13-14    
jarāmaryaṃ etat sattraṃ yad agnihotram \

Line: 14    
iti ha śrutir bʰavati \\ 6 \\

Section: 7  
Line: 14-16    
atʰa ya āhitāgnir vipravasann agnibʰiḥ pramīyeta katʰaṃ tatra pātraviniyogaṃ pratīyāt \ ity āhāśmaratʰyaḥ \

Line: 17-18    
yady anyāni pātrāṇi yajñāyudʰānīty upasādya vihr̥tyāgnim āhr̥tya prajvālya vihareyur nirmatʰyam prajvālya viharet \

Line: 19-20    
ity etāvatāṅgaprabʰr̥tibʰiḥ saṃstʰāpyaivaṃ pātraviniyogam ity anucʰādayet \

Line: 20-21    
yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet \

Line: 21    
eṣā te 'gne \

Page in ed.: 99  
Line: 1    
yo agnis \

Line: 1-3    
tayā me hy āroha tayā me hy āviśety aśmamayāni lohamayāni brāhmaṇebʰyaḥ pradadyāt \

Line: 3    
daśarātraṃ niyatavratā[ḥ] syuḥ \

Line: 3-4    
saṃvatsaraṃ cāpi gotriṇaḥ \

Line: 4    
ekādaśyāṃ keśaśmaśrulomanakʰāni vāpayitvā \

Line: 5-6    
adbʰutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yatʰāsukʰacāriṇo bʰavanti \\ 7 \\

Section: 8  
Line: 6-9    
atʰa yady enam anāhitāgnim iva vr̥tʰāgninā daheyur evam asyaiṣa mr̥tpātraviniyogeti patnya bʰavatīty āhāśmaratʰyaḥ \

Line: 9    
nety āhatuḥ kāṇvagopāyanau \

Line: 9-11    
yadaiva kārmābʰy adʰvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ \ ity āhur ācāryāḥ \

Line: 11-13    
atʰa katʰam asyām āpattau yatʰaiva śarīrādarśane samāmnātānām āpadāṃ katʰaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmaratʰyaḥ \

Line: 14-16    
araṇyor agnīn samāropya śarīrāṇām ardʰam ..... eṣā tūṣṇīṃ nirmatʰya prajvālya vihr̥tya madʰye 'gnīnām edʰāṃś citvā darbʰān saṃstīrya tatrāsya śarīrāṇi nidadʰyuḥ \

Line: 16-17    
bʰāruṇḍasāmāni gāpayet \

Line: 17-18    
yady agātʰaḥ syād atʰāpy asāma kuryāt \

Line: 18-20    
śarīrādarśane pālāśatsarūṇy āhr̥tyātʰaitāni puruṣākr̥tīni kr̥tvā gʰr̥t[en]ābʰyajya māṃsatvagastʰy asya gʰr̥taṃ ca bʰavatīti ha vijñāyate \ [ed. vi(r)jñā-]

Line: 20-22    
yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitr̥lokaṃ yadi gārhapatyo mānuṣyalokaṃ \

Line: 22-23    
yadi yugapat sarveṣv asya lokeṣv avaruddʰaṃ bʰavatīti ha vijñāyate \

Line: 23-25    
tasmād yugapad eva sarvāṃt sādayitvātʰa yady enam an[v]ālabʰeta punar dahet \

Line: 25    
stenam iva tv eva brūyāt \

Line: 25-27    
yat kiṃ cāvidʰivihitaṃ karma kriyate tasyaiṣaiva sarvasya kḷptiḥ sarvasya prāyaścittiś ceti hi śrutir bʰavati \

Page in ed.: 99-100  
Line: 27-1    
atʰāpy atrāgner ayatā somatanūr bʰavati \

Page in ed.: 100  
Line: 1-2    
samanvāgamevāvāṃ karmasu samanv ātrāgamayet \

Line: 2-4    
yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kḷptiḥ sārvasya prāyaścittiś ca \ iti hi śrutir bʰavati \\ 8 \\

Section: 9  
Line: 4-5    
atʰātaḥ sattriṇāṃ vakṣyāmaḥ \

Line: 5-7    
pravr̥tte tantre 'ntastantre gr̥hapatir upatāpaḥ yasyāyur gr̥hī[t]vānugacʰeḥ kāmaṃ tasya putraṃ bʰrātaraṃ vopadīkṣya samāpnuyur \

Line: 7-8    
(na samāpnuyur) \

Line: 8    
na r̥tvijāṃ caikam iva \

Line: 8-9    
nety āhāśmaratʰyaḥ \

Line: 9    
na hi gr̥hapater upadīkṣā vidyate \

Line: 9-10    
gr̥hapatiṃ samīkṣya yadi manyeta \

Line: 10-11    
jīved ayam ahorātrāv ity ekāhāny (ekadvivāsavane) sarvāṇi savanāni samāveśayet \

Line: 11-12    
yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi \

Line: 12-14    
savanāni nānātantrāṇi ced api bʰavanti durgāpattau ca samāse veṣṭīnāṃ samāveśa[yed] vakṣyakāmaḥ \

Line: 14-16    
yāḥ kāś caikatantrā iṣṭaya[ḥ] syur avyavahitāḥ kāmaṃ ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret \

Line: 16-17    
prāk sviṣṭakr̥to mukʰaṃ tu pañcājyāhutīr juhuyāt \

Line: 17-18    
agnaye somāya viṣṇava indrāgnibʰyāṃ prajāpataya iti \

Line: 18-20    
yadi sauviṣtakr̥tyā pracaranti kʰalu vai yadi bahūni sruveṇa yatʰāvadānenātikrāmet \\ 9 \\

Section: 10  
Line: 20    
atʰātaḥ sa[t]triṇāṃ vakṣyāmaḥ \

Line: 21-22    
pravr̥tte tantre saṃnaddʰedʰmābarhiṣi paścāc candramasaṃ paśyet \

Line: 22-23    
ya eṣāmā(mā)vāsyāyām āgneyaḥ puroḍāśas taṃ pātʰikr̥taṃ karoti prakr̥tyetaraṃ vinā \

Line: 23-24    
etad yajñaś cʰidyate ya etām antareṣṭiṃ tanvīta \ iti hi śrutir bʰavati \

Page in ed.: 100-101  
Line: 24-2    
atʰa yasya paurṇamāsyaṃ (vā) vyāpadyeta kāmaṃ tatra prākr̥tīḥ kuryāt \

Page in ed.: 101  
Line: 2-3    
tad ya[ḥ] kratur [dyāvākrato vāyo] vidyate 'tʰa nirvapati \

Line: 3-4    
āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt \

Line: 4-6    
yad udagān mahato mahimā asya māno asya jagataḥ pārtʰivasya naḥ prāpad ducʰunā kācid anyā \ [ed. ucʰunā, cf. PS 19.16.5d]

Line: 6-7    
kasmai devāya haviṣā paridadema svāheti \

Line: 7    
atʰātaḥ paśubandʰaḥ \

Line: 7-9    
pari yajñasya bʰojyasya bʰojyavatkā mo ye kecit tatrastʰāḥ paśavaḥ somakāriṇā teṣāṃ bʰakṣabʰakṣaṇaṃ \

Line: 9-10    
tad yatʰā \

Line: 10-12    
varāha-mārjā[ra]-māhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṃgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍʰotāraṃ juhuyāt \

Line: 12-19    
sūryaṃ te cakṣur gaccʰatu vāto ātmānaṃ prāṇo dyāṃ pr̥ṣṭʰam antarikṣam ātmāṅgair yajñaṃ pr̥tʰivīṃ śarīraiḥ vācaspate 'cʰidrayā vācācʰidrayā juhvā devāvr̥dʰaṃ divi hotrām airayat svāheti ṣaḍḍʰotāraṃ hutvā prajāpatiḥ sarvam evedam utsr̥jet \ iti hi śrutir bʰavati \\10\\ (ity atʰarvavede vaitānasūtre prāyaścittaprasaṃge ekādaśo 'dʰyāyaḥ iti yajñaprāyaścitte tr̥tīyo 'dʰyāyaḥ samāptaḥ) [ed. tritīyo]

Next part



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.