TITUS
Atharva-Veda: Atharva-Prayascittani
Part No. 2
Previous part

Adhyaya: 2  
Section: 1  
Line: 3-4    atʰa yasya purodāśe 'medʰyam āpadyeta tatra prāyaścittir \

Line: 4-6    
ājyenābʰigʰārya <apsv antar [PS 1.2.4, ŚS 1.4.4]> iti sakr̥d evāpsu hutvātʰāhavanīya ājyāhutī juhuyād <asapatnaṃ purastād [PS 10.8.4/12.6.5, ŚS 19.16.1]> ity etābʰyām r̥gbʰyām \

Line: 6-7    
atʰa yasya puroḍāśaḥ kṣāmo bʰavati tatra prāyaścittiḥ \

Line: 7-8    
so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 8    
nityāḥ purastāddʰomāḥ \

Line: 8-10    
saṃstʰitahomeṣu <pr̥tanājitaṃ sahamānam [PS 20.33.9, ŚS 7.63.1]> iti madʰyata opya tatʰā saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 10-11    
atʰāhavanīye tābʰyām r̥gbʰyām \

Line: 11-12    
atʰa yasyāgnihotraṃ tr̥tīye nityahomakāle vicʰidyeta tatra prāyaścittiḥ \

Line: 12-13    
so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 13    
nityāḥ purastāddʰomāḥ \

Line: 13-16    
saṃstʰitahomeṣu <tvam agne sapratʰā asi juṣṭo hotā vareṇyaḥ \ tvayā yajñaṃ vi tanvate [PSK 20.51.7]> iti madʰyata opya saṃsrāvabʰāgaiḥ samstʰāpayet \
Line: n.13-16    
mantra from PSK 20 untraced in PSO

Line: 16-17    
<asapatnaṃ purastād [see above]> ity etābʰyām r̥gbʰyām \

Line: 17-18    
atʰa yasya sāṃnāyyaṃ vyāpadyeta tatra prāyaścittiḥ \

Line: 18    
prātardohaṃ dvaidʰaṃ kr̥tvā tena yajeta \

Line: 19-20    
atʰa āhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā \

Line: 20-21    
prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidʰaṃ kr̥tvā tena yajeta \

Line: 21-22    
atʰāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā \

Line: 22-23    
atʰa cet sarvam eva sāṃnāyyaṃ vyāpadyeta tatra prāyaścittir \

Line: 23-25    
aindraṃ puroḍāśaṃ māhendraṃ sāṃnāyyasyāyatane pratiṣṭʰāpya tena yajeta \

Line: 25-26    
atʰāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā \

Line: 26-27    
atʰa yasya havīṃṣi vyāpadyeran tatra prāyaścittir \

Line: 27    
ājyasyaitāni nirupya tena yajeta \

Page in ed.: 78-79  
Line: 27-1    
atʰāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā \

Page in ed.: 79  
Line: 1-2    
atʰa cet sarvāṇy eva havīṃṣi vyāpadyeran tatra prāyaścittir \

Line: 2-3    
ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran \

Line: 3    
ity api hi kīrtita[ṃ] \

Line: 3    
madʰyā[s] tv eva bʰavanti \

Line: 4    
tair yajeta \

Line: 4-5    
atʰāhavanīya ājyāhutiṃ juhuyāt <trātāram indram [see above]> ity etayarcā \\ 1 \\

Section: 2  
Line: 5-6    
atʰāto dr̥ṣṭābʰyuddr̥ṣṭāṇīty ācakṣate \

Line: 6    
adya sāyam amāvāsyā bʰaviṣyatīti \

Line: 6-7    
na pratiharaṇāya ca sa syāt \

Line: 7-8    
atʰa sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt \

Line: 8    
atʰa \

Line: 8-9    
sa syād evādʰas \

Line: 9    
tām eva prāyaścittiṃ kr̥tvā yajeteti dvaipāyanaḥ \

Line: 10    
kr̥tasya vai prāyaścittir bʰavatīti lāṅgaliḥ \

Line: 10-11    
samāpyaiva tena haviṣā yaddaivataṃ tad dʰavi[ḥ] syāt \

Line: 12-13    
atʰānyad dʰavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣnave śipiviṣṭāya puroḍāśam \

Line: 13-14    
atʰaitān yatʰāniruptāṃs tredʰā kuryād yatʰā brāhmaṇoktaṃ \

Line: 15    
nityāḥ purastaddʰomāḥ \

Page in ed.: 79-80  
Line: 15-1    
saṃstʰitahomeṣv <agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayata[ḥ] \ [PS 2.50.1]>
Line: n.15-1    
PS mantra

Page in ed.: 80  
Line: 1    
<trātāram indram [see above]> \

Line: 1-2    
<uru viṣṇo vikramasva [PS 20.7.7, ŚS 7.26.3c]>_iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 2-3    
pātʰikr̥tīty ācakṣate paurṇamāsyamāvāsyeti cātipanne \\ 2 \\

Section: 3  
Page in ed.: 81  
Line: 1    
atʰāto 'bʰyu[d]dr̥ṣṭānīty ācakṣate \

Line: 1-2    
adya sāyam amāvāsyā bʰaviṣyatīti na pratiharaṇāya ca sa syāt \

Line: 2-4    
atʰa sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt \

Line: 4    
atʰa sa syād evādʰas \

Line: 4-5    
tām eva prāyaścittiṃ kr̥tvā yajeteti dvaipāyanaḥ \

Line: 5-6    
kr̥tasya vai prāyaścittir bʰavatīti lāṅgalir \

Line: 6-8    
<yena patʰā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajā[na]n vaiśvānaraḥ patʰikr̥d viśvagr̥ṣṭiḥ [PS 5.6.7]> \
Line: n.6-8    
PS mantra, not closed by iti

Line: 8-9    
samāpyaiva tena haviṣā yad daivataṃ tad dʰaviḥ syāt \

Line: 9    
atʰānyad dʰavir nirvapet \

Line: 9-11    
agnaye patʰikr̥te puroḍāśam indrāya vr̥tragʰne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ \

Line: 11    
nityāḥ purastāddʰomāḥ \

Line: 12    
saṃstʰitahomeṣu <tvam agne sapratʰā asi [see above]> \

Line: 12-13    
<yena patʰā vaivasvataḥ [see above]> \

Line: 13    
<śāsa ittʰā mahān asi [PS 2.88.1, ŚS 1.20.4]> \

Line: 13-14    
<vaiśvānaro na ūtaye [PS 19.9.4, ŚS 6.35.1]> iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 14-15    
mahāpātʰikr̥tīty ācakṣate \

Line: 15    
ubʰayor api pattayos \

Line: 15-16    
tad āhur na te vidur ye tatʰā kurvanty \

Line: 16    
atʰa nu katʰam iti \

Line: 16-18    
gārhapatyājyaṃ vilāyotpūya caturgr̥hītaṃ gr̥hītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt \

Line: 18-20    
<asau ya udayāt puro vasāno nīlalohito 'tʰa dr̥ṣṭam adr̥ṣṭaṃ no duṣkr̥taṃ tat svāhā [?]>_ity \

Line: 20    
evam evābʰyu[d]dr̥ṣṭe \

Line: 20-22    
<asau ya udayāt paścād vasāno nīlalohito [tya] 'tʰa dr̥ṣṭam adr̥ṣṭaṃ no duṣkr̥taṃ karat svāhā [?]>_iti \
Line: n.20-22    
cf. with the mantra(s) just quoted: PS 20.25.1d

Page in ed.: 81-82  
Line: 22-1    
sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dr̥ṣṭaḥ prāṇān yaśasā prīṇāti \\ 3 \\

Section: 4  
Page in ed.: 82  
Line: 1-2    
atʰa yo 'hutvā navaṃ prāśnīyād agnau vāgamayet tatra prāyaścittiḥ \

Line: 2-3    
so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 3    
nityāḥ purastāddʰomāḥ \

Line: 3-4    
saṃstʰitahomeṣv <agne prāśnāhi pratʰamas tvaṃ hi vettʰa yatʰā haviḥ [?]> \

Line: 4-6    
<vanvan havir yatʰā devebʰyo yajamānaṃ ca varddʰaya [?]> <agniś ca deva savitas [PS 19.27.1]> \

Line: 6-7    
<tvam agne vratapā asi [PS 19.47.4, ŚS 19.59.1]>\ <idāvatsarāya [PS 19.51.1]>_iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \
Line: n.6-7    
PS mantras

Line: 7-11    
yady anugatam agniṃ śaṅkamānā mantʰeyur matʰite 'gnim adʰigacʰeyur <bʰadrād adʰi śreyaḥ prehi [PS 20.4.2, ŚS 7.8.1]>_iti vyāhr̥tibʰiś ca matʰitaṃ samāropyātʰetarasmin <punas tvā prāṇaḥ [PS 12.19.3 (20.14.2?)]>_iti pañcabʰir ājyāhutīr hutvā yatʰoktaṃ prākr̥tā vr̥ttir \

Line: 11-12    
atʰa yasyāgnihotrī gʰarmadugʰā duhyamānā vāśyet tatra prāyaścittir \

Line: 12-15    
aśanāpipāse evaiṣā yajamānasya saṃprakʰyāya vāśyatīti tāṃ tr̥ṇam apy ādayet <sūyavasād bʰagavatī [PS 16.69.10/20.12.4, ŚS 7.73.11/9.10.20]>_ity etayarcā \

Line: 15-16    
atʰāhavanīya ājyāhutīr juhuyād <dʰātā dadʰātu naḥ [PS 1.39.4, ŚS 7.17.1]> <pūrṇā darva [PS 1.106.5, ŚS 3.10.7]> iti dvābʰyām r̥gbʰyām \

Line: 16-18    
atʰa yasyāgnihotrī gʰarmadugʰā (vā) duhyamānopaviśet tatra prāyaścittir \

Page in ed.: 82-83  
Line: 18-1    
bʰayaṃ eṣā yajamānasya prakʰyāyopaviśati \

Page in ed.: 83  
Line: 1-2    
tasyā ūdʰasy udapātraṃ ninayet_<śaṃ no devīr abʰiṣṭaye [PS 1.1, ŚS 1.6.1]>_iti dvābʰyāṃ \

Line: 2-4    
tām anumantrayate <yasmād bʰītā niṣīdasi tato no abʰayaṃ kr̥dʰi paśūn naḥ sarvān gopāya namo rudrāya mīḍʰuṣe [?]>_ity \

Line: 4-5    
atʰainām uttʰāpayaty <ut tisṭʰa devy adite devān yajñena bodʰaya \ indrāya kr̥ṇvatī bʰāgaṃ mitrāya varuṇāya ca [cf. ŚS 19.63.1]>_ity \

Line: 5-8    
uttʰitām anumantrayate <ud astʰād devy adite devān yajñena bodʰaya \ āyuś ca tasya bʰūtiṃ ca yajamānaṃ ca vardʰaya [cf. ŚS 19.63.1]>_ity \

Line: 8-10    
atʰāhavanīya ājyāhutīr juhuyān <mā no vidan [PS 1.20.1, ŚS 1.19.1]> ity etair abʰayai raudraiś ca \\ 4 \\

Section: 5  
Line: 10-12    
atʰa yasya vapām āhutiṃ gr̥hītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vivamet tatra prāyaścittir \

Line: 12-13    
<divaṃ pr̥tʰivīm [PS 3.12.7, ŚS 3.21.7]> ity abʰimantryātʰāhavanīya ājyāhutīr juhuyād <vāta ā vātu bʰeṣajam [PS 19.46.7, KauśS 117.3-4]> iti sūktena \

Line: 14    
atʰa yasya somagraho gr̥hīto 'tisrāvet tatra prāyaścittir \

Line: 15-16    
<drapsaś caskanda [PS 18.78.7/20.13.7, ŚS 18.4.28]>_ity abʰimantryātʰāhavanīya ājyāhutīr juhuyān <manase cetase dʰiye [PS 19.10.1, ŚS 6.41.1]>_iti sūktena \

Line: 16-17    
atʰa yasyāṣṭāpadī vaśā syāt tatra prāyaścittir \

Line: 17-18    
darbʰeṇa hiraṇyaṃ baddʰvādʰyadʰi garbʰaṃ hiraṇyagarbʰeṇa juhuyāt \

Line: 18-23    
yatʰāmuṃ garbʰam abʰyaścotayad yatʰāmuṃ garbʰaṃ sadarbʰam iva sahiraṇyaṃ tam uddʰr̥tya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgan <dʰītī [PS 20.1.1, ŚS 7.1.1]>_ity aṣṭabʰir nabʰasvatībʰir hiraṇyagarbʰeṇa \ [ed. dʰīti]

Line: 23-24    
atʰa yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet tatra prāyaścittir \

Page in ed.: 83-84  
Line: 24-2    
<yaṃ tvam agne [PS 18.69.4, ŚS 18.3.6]> <punas tvādityā rudrā vasavaḥ [PS 17.30.6, ŚS 12.2.6]>_ity anyaṃ praṇīya prajvālya <mamāgne varcaḥ [PS 5.4.1, ŚS 5.3.1]>_iti sūktenopasamādʰāya karmaśeṣam samāpnuyur \

Page in ed.: 84  
Line: 2-5    
atʰa yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād <yad agnir barhir adahad vedyā vāso apoṃ bʰata tvam eva no jātavedo duritāt pāhi tasmāt [AVPariś 37.5.2]> \\

Line: 5-6    
<nirdagdʰā no amitrā yatʰedaṃ barhis tatʰā \ amitrāṇāṃ śriyaṃ bʰūtiṃ tām eṣāṃ parinirjahi [AVPariś 37.5.3]> \

Line: 7-8    
<yatkāmās te juhumas tan no astu viśāmpate \ ye devā yajñam āyānti te no rakṣantu sarvataḥ [AVPariś 37.5.4]> \

Line: 8-9    
<avadagdʰaṃ duḥsvapnyam avadagdʰā arātayaḥ sarvāś ca yātudʰānyaḥ \ tvā dabʰyan yātudʰānāḥ [AVPariś 37.5.5 (PS 7.7.9)]> \

Line: 9-11    
<mā bradʰnaḥ śarmabʰiḥ ṣṭuhi darbʰo rājā samudriyaḥ \ pari naḥ pātu viśvataḥ [AVPariś 37.5.6 (PS 7.7.10)]> \

Line: 11-12    
atʰānyad barhir upakalpyodakena saṃprokṣya punaḥ sṭr̥ṇāti \

Line: 12-14    
<idaṃ barhir amr̥teneha siktaṃ hiraṇmayaṃ haritaṃ tat str̥taṃ naḥ [AVPariŚ 37.5.8]> \

Line: 14-15    
<tad vai purāṇam abʰinavaṃ str̥ṇīṣva vāsaḥ praśastaṃ prati me gr̥hāṇa [AVPariŚ 37.5.8]>_iti \

Line: 15-16    
atʰa yasya pitrye praṇīto 'gnir upaśāmyet tatra prāyaścittir \

Line: 16-20    
bʰasmālabʰyābʰimantrayed <dviṣantam agne dviṣatāṃ ca vittaṃ \ prajāṃ dviṣadbʰyo naya dakṣiṇena \ pitrye praṇīta upaśāmyamānaḥ pāpmānam agne tam ito nudasva [?]> \

Line: 20-26    
<dviṣantam agne dviṣatāṃ ca vittaṃ gaccʰa tvam ādāya parāvato 'nyān pitrye praṇīta upaśāmyamāna iha prajāṃ dīrgʰam āyuś ca dʰehi \ yas tvam agne pramattānāṃ praṇīta upaśāmyasi [?]> <sukalpam agne ta[t] tvayā punas tvoddīpayāmasi [PS 17.30.5cd, ŚS 12.2.5cd]>_ity ucyamāne 'gniṃ praṇīya prajvālya_<indrasya kukṣir asi [PS 20.10.9, ŚS 7.111.1]>_iti dvābʰyāṃ samidʰāv abʰyādadʰyāt \\ 5 \\

Section: 6  
Page in ed.: 84-85  
Line: 26-4    
atʰa yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt <yūpo virohañ cʰataśākʰo adʰvaraḥ samāvr̥to mohayiṣyan yajamānasya loke \ vedābʰigupto brahmaṇā parivr̥to 'tʰarvabʰiḥ śāntaḥ sukr̥tām etu lokam \\ yūpo hy arukṣad dviṣatāṃ vadʰāya na me yajño yajamānaś ca riṣyāt \ saptarṣīṇāṃ sukr̥tāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dʰehi [KauśS 125.2]> \\

Page in ed.: 85  
Line: 4-6    
<yo vanaspatīnām upatāpo babʰūva yad gr̥hān gʰoram utājagāma tan nirjagāmo haviṣā gʰr̥tena śaṃ no astu dvipade śaṃ catuṣpade [KauśS 135.9]> \\

Line: 6-9    
<yo vanaspatīnām upatāpo na āgād yad yajñaṃ no 'dbʰutam ājagāma \ sarvaṃ tad agne hutam astu bʰāgaśaḥ śivān vayam uttaremābʰi vājān \ tvaṣṭre svāhā [KauśS 135.9]>_iti hutvā \

Line: 9-10    
<tvaṣṭā me daivyaṃ vacaḥ [PS 19.2.1, ŚS 6.4.1]>_iti tvāṣṭraṃ vaiśvarūpam ālabʰeta \

Line: 10-11    
atʰa yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt \

Line: 12-15    
<ya indreṇa sr̥ṣṭo yadi marudbʰir yūpaḥ papāta dviṣatāṃ vadʰāya \ taṃ nirjagāmo haviṣā gʰr̥tena śaṃ no astu dvipade śaṃ catuṣpade \\ tvaṣṭre svāhā [?]>_iti hutvā <tvaṣṭā me daivyaṃ vacaḥ [see above]>_iti tvāṣṭraṃ sarvarūpam ālabʰeta \

Line: 15-19    
atʰa yasyāsamāpte karmaṇi yūpe dʰvāṅkṣo nipatet tatra juhuyāt pavasva hiraṇyavad aśvāvat soma vīravat \ vājaṃ gomantam ā bʰara svāhā [R̥V 9.63.18]>_iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Page in ed.: 85-86  
Line: 19-1    
yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ tat tasmin bʰasmany upavaped apsu vety eke \

Page in ed.: 86  
Line: 1-2    
<bʰuvāya svāhā \ bʰuvanāya svāhā \ bʰuvanapataye svāhā \ bʰuvāṃ pataye svāhā \ viṣṇave svāheti \

Line: 2-3    
ete ha vai devānām r̥tvijas \

Line: 3-4    
ta evāsya tad dʰutam iṣṭaṃ kurvanti \

Line: 4-6    
yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adʰvaryave ca yajamānāya ca paśubʰyaś cāgʰaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca \

Line: 6-7    
yadi pratyag gʰotre ca patnyai ca \ [ed. dʰotre]

Line: 7-8    
yady udag agnīdʰe ca yajamānāya ca paśubʰyaś cāgʰaṃ syāt \

Line: 8    
tam anupraharet \

Line: 9    
<sahasrasr̥ṅgaḥ [PS 18.16.2, ŚS 13.1.2]> \ ity etayarcā \\ 6 \\

Section: 7  
Page in ed.: 86-87  
Line: 9-1    
atʰa yasyāgnayo mitʰaḥ saṃsr̥jyeran tatra prāyaścittiḥ \

Page in ed.: 87  
Line: 1-2    
so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ (prāṅ) nirvapet \

Line: 2-3    
nityāḥ purastāddʰomāḥ \

Line: 3-5    
saṃstʰitahomeṣv <agna āyāhi vītaye gr̥ṇāno havyadātaye ni hotā satsi barhiṣi [SV 1.1]>_iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 5-6    
atʰa yasyāgnayo grāmyeṇāgninā saṃsr̥jyeran tatra prāyaścittiḥ \

Line: 6-7    
so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 7    
nityāḥ purastāddʰomāḥ \

Line: 8-10    
saṃstʰitahomeṣv <agnim īḷe purohitaṃ viviciṃ ratnadʰātamaṃ pra ṇa āyūṃṣi tāriṣat [?]> \ iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 10-11    
atʰa yasyāgnayaḥ śāvenāgninā saṃsr̥jyeran tatra prāyaścittiḥ \

Line: 11-12    
so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 12    
nityāḥ purastaddʰomāḥ \

Line: 12-16    
saṃstʰitahomeṣv \ <agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ \ śucī rocata āhutaḥ [TS 1.3.14.8bb, R̥V 8.44.21]> \\ <ud agne śucayas tava śukrā bʰrājanta īrate \ tava jyotīṃṣy arcayaḥ [TS 1.3.14.8cc, R̥V 8.44.17] svāheti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 16-17    
atʰa yasyāgnayo dāvenāgninā saṃsr̥jyeran tatra prāyaścittir \

Page in ed.: 87-88  
Line: 17-2    
annādyaṃ eṣa yajamānasya saṃvr̥jyāvr̥ta upa to 'raṇyād grāmam adʰy abʰyupaiti \

Page in ed.: 88  
Line: 2-3    
so 'gnaye 'nnādāyā 'nnapataye 'sṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 3    
nityāḥ purastāddʰomāḥ \

Line: 4-5    
saṃstʰitahomeṣv \ <apaścādagʰvānnasya bʰūyāsam [PS 20.43.9, ŚS 19.55.5]> \ iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 4-6    
atʰa yasyāgnayo divyenāgninā saṃsr̥jyeran tatra prāyaścittiḥ \

Line: 6-7    
so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 7-8    
nityāḥ purastāddʰomāḥ \

Line: 8-10    
saṃstʰitahomeṣu \ <vidyotate dyotate \ vidyuto 'gnir jihvā \ vidyutā bʰrājanti dyotata ā ca dyotata [? Cf. PS 16.151.5a, 16.150.7a, 8a]> \ iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 11    
atʰa yasyāgnayo 'bʰiplaveran tatra prāyaścittiḥ \

Line: 11-12    
so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 12-13    
nityāḥ purastāddʰomāḥ \

Line: 13-14    
saṃstʰitahomeṣv <apām agnis tanūbʰiḥ [PS 5.7.8, ŚS 4.15.10]> \ iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 14-15    
atʰa yady anugatam abʰyuddʰaret tatra prāyaścittiḥ \

Page in ed.: 88-89  
Line: 15-1    
so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Page in ed.: 89  
Line: 1-2    
nityāḥ purastāddʰomāḥ \

Line: 2-7    
saṃstʰitahomeṣu \ <śivau bʰavatam adya naḥ [KauśS 108.2] \ <agnināgniḥ saṃsr̥jyate kavir gr̥hapatir yuvā havyavāḍ juhvāsyaḥ [KauśS 108.2]> \ <tvaṃ hy agne agninā vipro vipreṇa san satā sakʰā sakʰyā samidʰyase [KauśS 108.2]> \\ <sa no rāsva suvīryam [R̥V 5.13.5c; 8.98.12c; ŚS 20.108.3c]> iti madʰyata opyātʰa saṃsrāvabʰāgaiḥ saṃstʰāpayet \\ 7 \\

Section: 8  
Line: 7-8    
atʰa ya āhitāgnis tantre pravāse mr̥taḥ syāt katʰaṃ tatra kuryāt \

Line: 8-9    
katʰam asyāgnihotraṃ juhuyur \

Line: 9-10    
anyavatsāyā goḥ payasety āhur adugdʰāyā śūdradugdʰāyā \

Line: 10-12    
asarvaṃ etat payo yad anyavatsāyā goḥ śūdradugdʰāyā vāsarvaṃ etad agnihotraṃ yan mr̥tasyāgnihotraṃ \

Page in ed.: 89-90  
Line: 12-1    
tāvad agniṃ paricareyur yāvad astʰnām āharaṇam \

Page in ed.: 90  
Line: 2    
āhr̥tyāgnibʰiḥ saṃspr̥śya taṃ pitr̥medʰena samāpnuyur \

Line: 3-4    
atʰa yaḥ samāropitāsamāropite mr̥taḥ syāt katʰaṃ tatra kuryāt \

Line: 4-5    
so 'gnaye tantumate patʰikr̥te vratabʰr̥te puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālaṃ \

Line: 5-6    
nityāḥ purastāddʰomāḥ \

Line: 6-8    
saṃstʰitahomeṣu \ <tvam agne sapratʰā asi [see above] <yena patʰā vaivasvataḥ [see above] <tvam agne vratapā asi [see above]>_iti madʰyata opya (atʰa) saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 8-10    
atʰa naṣṭe araṇī syātām anyayor araṇyor vihr̥tya taṃ matʰitvaitābʰir eva hutvātʰainaṃ samāpnuyuḥ \\ 8 \\

Section: 9  
Page in ed.: 90-91  
Line: 10-1    
atʰa yasyopākr̥taḥ paśuḥ prapatet tatra prāyaścittiḥ \

Page in ed.: 91  
Line: 1-3    
spr̥tibʰir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabʰeta \

Line: 3-4    
ājyenābʰigbārya paryagni kr̥tvopākurvīta \

Line: 4    
ete vai devaspr̥tayo \

Page in ed.: 91-92  
Line: 4-4    
<agneṣ ṭe vācaṃ spr̥ṇomi svāhā \ vātāt te prāṇaṃ spr̥ṇomi svāhā \ sūryāt te cakṣu spr̥ṇomi svāhā \ candrāt te mana spr̥ṇomi svāhā \ digbʰyas te jyoti spr̥ṇomi svāhā \ adbʰyas te rasaṃ spr̥ṇomi svāhā \ astʰibʰyas te majjānaṃ spr̥ṇomi svāhā \ snehebʰyas te snāvānaṃ spr̥ṇomi svāhā \ oṣadʰībʰyas te lomāni spr̥ṇomi svāhā \ pr̥tʰivyās te śarīraṃ spr̥ṇomi svāhā \ antarikṣāt ta ākāśaṃ spr̥ṇomi svāhā \ mānuṣāt ta ākāśād divyam ākāśaṃ spr̥ṇomi svāhā \ indrāt te balaṃ spr̥ṇomi svāhā \ somāt te rājñaḥ kīrttiṃ yaśaś ca spr̥ṇomi svāhā> \

Page in ed.: 92  
Line: 5    
iti ca hutvātʰainaṃ punaḥ pradiśati <vāyave tvā [VSM 7.7 etc.]>;_ity \

Line: 6    
atʰa yasyopākr̥taḥ paśur mriyeta tatra prāyaścittiḥ \

Line: 7    
spr̥tibʰir eva hutvātʰainam anudiśaty <r̥tave tvā [?]>_ity \

Line: 8    
atʰa yasyopākr̥taḥ paśuḥ saṃśīryeta tatra prāyaścittiḥ \

Line: 9-10    
spr̥tibʰir eva hutvātʰainam anudiśati \ <rakṣobʰyas tvā [?]>_iti \

Line: 10    
nānudeśanam ity āhur \

Line: 10-11    
yo eṣa prapatito bʰavati tad yad enam adʰigacʰeyur atʰa tena yajeta \

Line: 11-14    
atʰa yāv etau śīrṇamr̥tau bʰavatas tayoḥ prajñātāny avadānāny avadāyetarasya paśoḥ saṃpraiṣaṃ kr̥tvā brāhmaṇān paricareyur apo vābʰyupahareyuḥ spr̥tibʰir \

Line: 14-16    
yadi vānyaḥ syā[c] cʰāmitram enaṃ prāpayeyus....ṣpr̥tibʰir eva hutvā śāmitram evainaṃ prāpayeyur \

Line: 16-17    
ata ūrdʰvaṃ prasiddʰaḥ paśubandʰo \

Line: 17-18    
atʰa ya upatāpinaṃ yājayet tatra prāyaścittiḥ \

Line: 18    
spr̥tibʰir eva hutvāgado haiva bʰavati \

Line: 18-19    
atʰa ced bahava upatāpinaḥ syuḥ tatra prāyaścittiḥ \

Line: 19-20    
spr̥tibʰir eva hutvāgado haiva bʰavaty \

Line: 20-21    
atʰa yo 'dʰiśrite 'gnihotre yajamāno mriyeta katʰaṃ tatra kuryāt \

Line: 21-22    
tatraivaitat paryādadʰyād yatʰā sarvaśaḥ saṃdahyeteti \

Line: 22-23    
atʰāhavanīya ājyāhutiṃ juhuyāt \

Page in ed.: 92-93  
Line: 23-1    
<yajña eti vitataḥ kalpamānaḥ [PS 18.77.3, ŚS 18.4.13]> \ ity etayarcā \

Page in ed.: 93  
Line: 1-2    
atʰa ya aupavasatʰye 'hani yajamāno mriyeta katʰaṃ tatra kuryāt \

Line: 2-3    
tatraivaitat pradadʰyād yatʰā sarvaśaḥ saṃdahyetety \

Line: 3    
atʰāhavanīya ājyāhutiṃ juhuyāt \

Line: 3-4    
<yajña eti vitataḥ kalpamānaḥ [see above]> ity etayarcā \

Line: 4-5    
atʰa yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta katʰaṃ tatra kuryāt \

Line: 6-7    
tatraivaitat paryādadʰyād yatʰā sarvaśaḥ saṃdahyerann iti \

Line: 7    
atʰāhavanīya ājyāhutiṃ juhuyāt \

Line: 7-8    
<apemaṃ jīvā arudʰan gr̥hebʰyaḥ [PS 18.64.10, ŚS 18.2.27]> \ ity etayarcā \

Line: 8-9    
atʰa yo dīkṣito mriyeta katʰam enaṃ daheyus \

Line: 9    
tair evāgnibʰir ity āhur \

Line: 10    
havyavāhanāś caite me bʰavanti tat kavyavāhanā iti \

Line: 10-11    
atʰa nu katʰam iti \

Line: 11-12    
śakr̥tpiṇḍais tisra ukʰāḥ pūrayitvā tāḥ prādadʰ[y]us \

Line: 12    
dʰūnuyus \

Line: 12-13    
susaṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ \

Line: 13-14    
bahir evaṃ (bʰavan)ti te no vaite \

Line: 14-15    
tasya tad eva brāhmaṇaṃ yad adaḥpuraḥ savane pitr̥medʰa āśiṣo vyākʰyātās \

Line: 15-18    
taṃ yadi purastāt tiṣṭʰantam upavadet taṃ brūyād <vasūnāṃ tvā devānāṃ vyātte 'pi dadʰāmi \ gāyatrīṃ parṣām adʰaḥśirāvapadyasva [?]>_iti \

Line: 18-20    
taṃ yadi dakṣiṇatas tiṣṭʰantam upavadet taṃ brūyād <rudrāṇāṃ tvā devānāṃ vyātte 'pi dadʰāmi \ traiṣṭubʰīṃ parṣām adʰaḥśirāvapadyasva [?]>_iti \

Line: 20-23    
taṃ yadi paścāt tiṣṭʰantam upavadet taṃ brūyād <ādityānāṃ tvā devānāṃ vyātte 'pi dadʰāmi \ jāgatīṃ parṣām adʰaḥśirāvapadyasva [?]>_iti \

Line: 23-25    
taṃ yady uttaratas tiṣṭʰantam upavadet taṃ brūyād <viśvesāṃ tvā devānāṃ vyātte 'pi dadʰāmi \ ānuṣṭubʰīṃ parṣām adʰaḥśirāvapadyasva [?]>_iti \

Page in ed.: 93-94  
Line: 25-1    
taṃ yady antardeśebʰyo tiṣṭʰantam upavadet taṃ brūyāt ......... \

Page in ed.: 94  
Line: 1-2    
tasmai namas kuryāt \

Line: 2-3    
sa cet prati namas kuryāt kuśalenaivainam yojayet \

Line: 3    
sa cen na prati namas kuryāt tenābʰicaret \

Line: 4    
savyam agrantʰinā prasavyam agnibʰiḥ parīyāt \

Line: 4-5    
<vatsaro 'si parivatsaro 'si saṃvatsaro 'si [VSM 27.45]>_iti \

Line: 5-7    
taṃ yadi jigʰāṃsed <yayoḥ sarvam [PS 19.55.1]> iti sūktena bādʰakīḥ samidʰo 'bʰyādadʰyāt \
Line: n.5-7    
PS mantra in pratīka? Has the mantra been correctly identified? The following (tr̥tīyāhaṃ: cf. 19.55.2e, 3e, 4d; uccʰiṣṭaḥ: 19.55.1d) suggests it has

Line: 7    
tr̥tīyāhaṃ nātijīvati \

Line: 7-11    
atʰa yo hotārddʰahuta uccʰiṣṭaḥ syāt sahaiva tenācamya_<agnir pātu vasubʰiḥ purastāt [PS 7.16.1, ŚS 19.17.1]>_ity etāṃ japtvā yatʰārtʰaṃ kuryād yatʰārtʰaṃ kuryāt \\ 9 \\ iti yajñaprāyāścitte dvitīyo 'dʰyāyah samāptaḥ \\ [ed. purastad]

Next part



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.