TITUS
Text collection: AV 
Atharva-Veda
Text: AVPray 
Atharva-Prāyaścittāni


On the basis of the edition by
Julius von Negelein,
Atharvaprāyaścittāni. Text mit Anmerkungen,
JAOS 33 [1913], 71-144 (text) / 217-253 (indices and corrigenda) /
JAOS 34 [1914], 229-277 (preface and introduction)

electronically edited by Arlo Griffiths in collaboration with Reinhold Grünendahl,
2006-2007;
TITUS version by Jost Gippert,
Frankfurt a/M, 30.8.2009



Structure of references:
a    =   adhyaaya
s   =   section
p   =   page in von Negelein's edition
l   =   line number in von Negelein's edition
n.   precedes notes by Arlo Griffiths


[In the present TITUS edition, metrical mantras were marked especially. J.G.]


Adhyaya: 1 
Section: 1 
Page in ed.: 71 
Line: 1    
om namo 'tʰarvavedāya \\

Line: 1-2    
atʰāto yājñe karmaṇi prāyaścittāni vyākʰyāsyāmo vidʰy-aparādʰe \

Line: 2-4    
sarvatra punaḥ kāryaṃ kr̥tvottarataḥ prāyaścittaṃ prāyaścittaṃ kr̥tvottarataḥ samādʰānaṃ \

Line: 4-5    
yat pūrvaṃ prāyaścittaṃ karoti gr̥haiḥ paśubʰir evainaṃ samardʰayati \

Line: 5-6    
yad uttarataḥ svargeṇaivainaṃ tal lokena samardʰayati \

Page in ed.: 71-72  
Line: 6-1    
katʰam agnīn ādʰāyānvāhārya śrapaṇam āharet \

Page in ed.: 72  
Line: 1    
katʰam iti \

Line: 1-2    
prāṇā ete yajamānasyādʰyātmaṃ nidʰīyante yad agnayas \

Line: 2-3    
teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād <agnaye 'nnādāyānnapataye svāhā [cf. PS 20.43.9, ŚS 19.55.5]>_iti \

Line: 3-4    
katʰam agnīn ādʰāya pravasati \

Line: 4-5    
yatʰainān na virodʰayed api ha śaśvad brāhmaṇanigamo bʰavati \

Line: 5-6    
prāṇān eṣo 'nucarān kr̥tvā carati yo 'gnīn ādʰāya pravasatīti \

Line: 6-7    
katʰam agnīn ādʰāya pravatsyan proṣya vopatiṣṭʰeta \

Line: 7-8    
tūṣṇīm evety āhus \ [ed. tūṣnīm]

Line: 8    
tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti \

Line: 8-10    
yadi manasi kurvītābʰayam vo 'bʰayaṃ me 'stv ity abʰayaṃ haivāsya bʰavaty evam upatiṣṭʰamānasya \\

Line: 10-11    
ekavacanam ekāgnau \

Line: 11-12    
purā cʰāyānāṃ saṃbʰedād gārhapatyād āhavanīyam abʰyuddʰaret \ [ed. abyuddʰ-]

Line: 12-13    
mr̥tyuṃ vai pāpmānaṃ cʰāyāṃ tarati \

Line: 13    
saṃpraiṣaṃ kr̥tvoddʰarāhavanīyam iti \

Line: 13-14    
saṃpraiṣavarjam ekāgnau \\ 1 \\

Section: 2  
Line: 14-17    
vācā tvā hotrā prāṇenādʰvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdʰreṇaitais tvā pañcabʰir r̥tvigbʰir daivyair abʰyuddʰarāmy \

Line: 17-18    
uddʰriyamāṇa uddʰara pāpmano yad avidvān yac ca vidvāṃś cakāra \

Line: 18-19    
ahnā yad enaḥ kr̥tam asti pāpaṃ sarvasmād enasa uddʰr̥to muñca tasmād iti sāyaṃ \

Line: 19-20    
rātryā yad enaḥ kr̥tam asti pāpam iti prātar \

Line: 20-21    
amr̥tāhutim amr̥tāyāṃ juhomy agniṃ pr̥tʰivyā adityā upastʰe \

Line: 21-22    
tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ pratʰamo jigāya \

Page in ed.: 72-73  
Line: 22-1    
agnir jyotir jyotir agnir iti sāyaṃ \

Page in ed.: 73  
Line: 1    
sūryo jyotiḥ jyotiḥ sūrya iti prātar \

Line: 2    
hiraṇyam antar dʰārayet \

Line: 2-3    
ārṣeyas tat paśyann āhavanīyam abʰyuddʰaret \

Line: 3-4    
atʰa yasyāhavanīyam abʰyuddʰr̥tam ādityo 'bʰyastam iyāt tatra prāyaścittir \

Line: 4-5    
darbʰeṇa hiraṇyaṃ baddʰvā paścād dʰārayet \

Line: 5-6    
ārṣeyas tat paśyann agnim āhavanīyam abʰyuddʰaret \

Line: 6-7    
atʰa yasyāhavanīyam abʰyuddʰr̥tam ādityo 'bʰyudiyāt tatra prāyaścittir \

Line: 7-8    
darbʰeṇa rajataṃ baddʰvā purastād dʰārayet \ [see corrigenda p. 251]

Line: 8-9    
ārṣeyas tat paśyann āhavanīyam abʰyuddʰaret \

Line: 9-10    
atʰa yasya sāyam ahutam agnihotraṃ prātar ādityo 'bʰyudiyāt tatra prāyaścittir \

Line: 10-11    
maitraḥ puroḍāśaś carur \

Line: 11-13    
nityāḥ purastāddʰomāḥ saṃstʰitahomeṣu <mitraḥ pr̥tʰivyā adʰyakṣa [PS 15.7.1]> iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 13-14    
atʰa yasya prātar akr̥tam agnihotraṃ sāyam ādityo 'bʰyastamiyāt tatra prāyaścittir \

Line: 14-15    
vāruṇaḥ puroḍāśo nityāḥ purastāddʰomāḥ \

Line: 15-16    
saṃstʰitahomeṣu <yat kiṃ cedaṃ varuṇa [PS 19.43.5, ŚS 6.51.3]> \

Line: 16    
iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 17-18    
atʰa yasya prātar ahutam agnihotram ādityo 'bʰyudiyāt tatra prāyaścittir \

Line: 18    
maitraḥ puroḍāśo nityāḥ purastāddʰomāḥ \

Line: 19-20    
saṃstʰitahomeṣu <mitraḥ pr̥tʰivyā adʰyakṣa [PS 15.7.1]> iti madʰyata opya saṃsrāvabʰāgaiḥ saṃstʰāpayet \

Line: 20-21    
āhutī vaitābʰyām r̥gbʰyāṃ juhuyāt \\ 2 \\

Section: 3  
Line: 22-23    
atʰa yo 'gnihotreṇodeti svargaṃ eṣa lokaṃ yajamānam abʰivahati \

Line: 23    
nāhutvāvarteta \

Line: 23-24    
sa yady āvarteta svargād evainaṃ tal lokād āvarteta \

Page in ed.: 73-74  
Line: 24-1    
atʰa yasyāgnihotraṃ hūyamānaṃ skandet tatra prāyaścittir \

Page in ed.: 74  
Line: 1-2    
apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati \

Line: 2    
yat srucy atiśiṣṭaṃ syāt taj juhuyāt \

Line: 3-5    
atʰa yatraivāvaskannaṃ bʰavati taṃ deśam abʰivimr̥jya <vimr̥gvarīṃ pr̥tʰivīm ā vadāmi [PS 17.3.9, ŚS 12.1.29]>_iti prāṅmukʰo(!)paviśya_<agnir bʰūmyām [PS 17.2.8, ŚS 12.1.19]> iti tisr̥bʰir ālabʰyābʰimantrayeta \

Line: 5-7    
atʰa cet sarvam eva skannaṃ syād yac carustʰālyām atiśiṣṭaṃ syāt taj juhuyāt \

Line: 5-7    
atʰāhavanīya ājyāhutiṃ juhuyāt \

Line: 7-8    
<yan me skannam [KauśS 6.1, VaitS 16.17]> ity etayarcā \

Line: 8-10    
<yan me skannaṃ manaso jātavedo yad 'skandad dʰaviṣo yatra-yatra utpruṣo viprusaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāhā [KauśS 6.1]>_ity \
Line: n.8-10    
case of pratīka/sakalapāṭʰa

Line: 10-11    
atʰa yasyāgnihotre 'medʰyam āpadyeta tatra prāyaścittir \

Line: 11-13    
apareṇāhavanīyam uṣṇam iva bʰasma nirūhya tatra tām āhutiṃ juhuyāt \

Line: 13    
tad dʰutaṃ cāhutaṃ ca bʰavati \

Line: 13-14    
yac carustʰālyām atiśiṣṭaṃ syāt taj juhuyāt \

Line: 14-15    
atʰa cec carustʰālyām evāmedʰyam āpadyeta tatra prāyaścittis \

Line: 15-17    
tat tatʰaiva hutvātʰānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyur \

Line: 17-18    
(atʰa ūrdʰvaṃ prasiddʰam agnihotram) \

Line: 18-20    
atʰa yasyāhavanīyagārhapatyāv antareṇa yāno ratʰo nivarteta śvā vānyo vābʰidʰāvet tatra prāyaścittir \

Page in ed.: 75  
Line: 1-2    
mantravanti ca kāryāṇi sarvāṇy adʰyayanaṃ ca yat \ nāntarāgamanaṃ teṣāṃ sādʰu vicʰedanād bʰayam \\

Line: 3-4    
iti gārhapatyād adʰy āhavanīya udatantuṃ niṣiñcan iyāt \\

Line: 4-6    
<tantuṃ tanvan rajaso bʰānum anv ihi jyotiṣmataḥ patʰo rakṣa dʰiyā kr̥tān \\ anulbaṇaṃ vayata joguvām apo \\ manur bʰava janayā daivyaṃ janam \\ [R̥V 10.53.6 etc.]>;

Page in ed.: 75-76  
Line: 6-1    
<taṃnvaṃs tantur upa sedur agne tvaṃ patʰā rajasi devayānaḥ \ tvayā 'gne pr̥ṣṭʰaṃ vayam āruhemādʰā devaiḥ sadʰamādaṃ madema \\> [cf. BaudʰŚS 13.43:150.8 <tvaṃ nas tantur uta setur agne> <tvaṃ pantʰā bʰavasi devayānaḥ><tvayāgne pr̥ṣṭʰaṃ vayam āruhema [TB.2.4.2.6]><atʰā devaiḥ sadʰamādaṃ madema>]

Page in ed.: 76  
Line: 1-2    
svāheti sarvatraitat prāyaścittam antarāgamane smr̥tam \\

Line: 3    
yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi \

Line: 4-6    
vasūnāṃ rudrāṇām ādityānāṃ marutām r̥ṣīṇāṃ bʰr̥gūṇām aṅgirasām atʰarvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā samtatyā saṃtanomi \

Line: 6-8    
<yan me cʰidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃ dadʰātu br̥haspatiḥ [PS 19.38.6, ŚS 19.40.1]> \\ 3 \\

Section: 4  
Line: 8-10    
<mā na āpo medʰāṃ brahma pramatʰiṣṭana \ śuṣyadā yūyaṃ syandadʰvam upahūto 'haṃ sumedʰā varcasvī [PS 20.60.3, ŚS 19.40.2]> \

Line: 10-12    
<mā no medʰāṃ no dīkṣāṃ no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bʰavantu mātaraḥ [PS 20.60.4, ŚS 19.40.3]> \

Line: 12-13    
<namas te patʰyā revati svasti parā-yaṇaḥ \ svasti punarāyaṇaḥ [PS 20.61.1/2]> \
Line: n.12-13    
mantra from PS 20, and relevance for stanza division in PS!

Line: 13    
<mā na āpo medʰām [PS 20.60.3, ŚS 19.40.2]> \

Line: 14    
<punar maitv indriyam [PS 3.13.6, ŚS 7.67.1]> iti ca \\4\\

Section: 5  
Line: 14-15    
atʰa yasyāhavanīyo 'gnir jāgr̥yād gārhapatya upaśāmyet tatra prāyaścittir \

Page in ed.: 76-77  
Line: 15-2    
yat prāñcam udvartayati tenāyatanā[c] cyavate yat pratyañcam asuravad yajñaṃ tanoti \

Page in ed.: 77  
Line: 2-3    
yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti \

Line: 3    
atʰa nu katʰam iti \

Line: 4-6    
sabʰasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihr̥tya gārhapatyasyāyatane pratiṣṭʰāpya tata āhavanīyaṃ praṇayet \

Line: 6-8    
<bʰadrād abʰi śreyaḥ prehi [cf. PS 20.4.2, ŚS 7.8.1: adʰi]> ity etayarca@@ gārhapatya ājyaṃ vilāyotpūya caturgr̥hītaṃ gr̥hītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt \

Line: 8-11    
<ayaṃ no agnir adʰyakṣa [PS 20.61.5-6, sakala at KauśS 89.13]> iti dvābʰyām etena u asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv <ayaṃ loko 'nusaṃtanutām [VaitS 7.12]> ity \ [ed. janitā vayaṃ]

Line: 11-12    
etena ha asya saṃtvaramāṇasyāhavanīyagārhapatyau pāpmānam apahataḥ \

Line: 12-13    
so 'pahatapāpmā jyotir bʰūtvā devān apy etīti \

Line: 13-14    
atʰāhavanīya ājyāhutiṃ juhuyād <asapatnaṃ purastād [PS 10.8.4/12.6.5, ŚS 19.16.1]> ity etayarcā \

Line: 14-15    
atʰa yasyāgnihotraṃ śrapyamāṇaṃ viṣyandet tad adbʰir upaninayet \

Line: 16    
tad anumantrayate \

Line: 16    
<pr̥tʰivīṃ turīyam [cf. AB 7.5.3]> ity etābʰiḥ \

Line: 16-17    
<pr̥tʰivīṃ turīyaṃ manuṣyān yajño 'gāt \ tato draviṇam āṣṭa \

Line: 18-20    
aṃtarikṣe turīyaṃ \ divi turīyam \ (apsu turīyam \ apsv ity āha bʰūtāni tāni \ devān yajño 'gāt \ tato draviṇam āṣṭa \)

Line: 20-21    
<trātāram indram [PS 5.4.11, ŚS 7.86.1] \ <yayor ojasā [PS 20.15.10, ŚS 7.25.1]>_iti caitā viṣṇuvaruṇadevatyā r̥co japati \

Line: 21-22    
yad vai yajñasya viriṣṭaṃ tad vaiṣṇavaṃ \

Line: 22    
yad guṣpitaṃ tad vāruṇaṃ \

Line: 23    
yajñasya r̥ddʰir \

Line: 23-24    
bʰūyiṣṭʰām r̥ddʰim āpnoti yatraitā viṣṇuvaruṇadevatyā r̥co japaty \

Page in ed.: 77-78  
Line: 24-1    
atʰādbʰuteṣv etā eva tisro japet \

Page in ed.: 78  
Line: 1-2    
tisro japet \\ 5 \\ iti yajñaprāyaścittasūtre pratʰamo 'dʰyāyah samāptaḥ \

Next part



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.