TITUS
Atharva-Veda: Parisista
Part No. 4
Previous part

Parisista: 2 
Pariśiṣṭa 2. rāṣṭrasaṃvargaḥ


Section: 1 
Verse: 1    om \ brahmaṇe brahmavedāya rudrāya parameṣṭʰine \ namaskr̥tya pravakṣyāmi śeṣam ātʰarvaṇaṃ vidʰim \\
Verse: 2    
daivaṃ prabʰavate śreṣṭʰaṃ hetumātraṃ tu pauruṣam \ daivena tu suguptena śakto jetuṃ vasuṃdʰarām \\
Verse: 3    
daivāt puruṣakārāc ca daivam eva viśiṣyate \ tasmād daivaṃ viśeṣeṇa pūjayet tu mahīpatiḥ \\
Verse: 4    
daivakarmavidau tasmāt sāṃvatsarapurohitau \ gr̥hṇīyāt satataṃ rājā dānasaṃmānarañjanaiḥ \\
Verse: 5    
apitā tu yatʰā bālas tatʰāsāṃvatsaro nr̥paḥ \ amātr̥ko yatʰā bālas tatʰātʰarvavivarjitaḥ \\ arimadʰye yatʰaikākī tatʰā vaidyavivarjitaḥ \\
Verse: 6    
dʰarmeṇa pr̥tʰivīṃ kr̥tsnāṃ vijayiṣyan mahīpatiḥ \ vidyālakṣaṇasaṃpannaṃ bʰārgavaṃ varayed gurum \\
Verse: 7    
caturvidʰasya karmaṇo vedatattvena niścayam \ prajāpatir atʰaiko hi na vedatrayam īkṣate \\

Section: 2 
Verse: 1    
atʰarvabʰinnaṃ yac cʰāntaṃ tac cʰāntaṃ netarais tribʰiḥ \ vijñānaṃ triṣu lokeṣu jāyate brahmavedataḥ \\
Verse: 2    
atʰarvā sr̥jate gʰoram adbʰutaṃ śamayet tatʰā \ atʰarvā rakṣate yajñaṃ yajñasya patir aṅgirāḥ \\
Verse: 3    
divyāntarikṣabʰaumānām utpātānām anekadʰā \ śamayitā brahmavedajñas tasmād rakṣitā bʰr̥guḥ \\
Verse: 4    
brahmā śamayen nādʰvaryur na cʰandogo na bahvr̥caḥ \ rakṣāṃsi rakṣati brahmā brahmā tasmād atʰarvavit \\
Verse: 5    
senāyā rakṣaṇe tasmāt svarāṣṭraparivr̥ddʰaye \ śāntyartʰaṃ ca mahīpālo vr̥ṇuyād bʰārgavaṃ gurum \\

Section: 3 
Verse: 1    
gurave pārtʰivo dadyāt kotiṃ varaṇadakṣiṇām \ ardʰamardʰaṃ mahībʰāgaṃ tr̥tīyaṃ tu tribʰāgataḥ \\
Verse: 2    
evaṃ bʰūmipramāṇena koṭibʰāgaṃ vinirdiśet \ yena parituṣyeta gurus tat pārtʰivaś caret \\
Verse: 3    
gʰnanti daivopasargāś ca na ca devo 'bʰivarṣati \ vīrās tatra na sūyante yad rāṣṭram apurohitam \\
Verse: 4    
na haviḥ pratigr̥hṇanti devatāḥ pitaro dvijāḥ \ tasya bʰūmipater yasya gr̥he nātʰarvavid guruḥ \\
Verse: 5    
samāhitāṅgapratyaṅgaṃ vidyācāraguṇānvitam \ paippalādaṃ guruṃ kuryāc cʰrīrāṣṭrārogyavardʰanam \\

Section: 4 
Verse: 1    
tatʰā śaunakinaṃ vāpi vedamantravipaścitam \ rāṣṭrasya vr̥ddʰikartāraṃ dʰanadʰānyādibʰiḥ sadā \\
Verse: 2    
ātʰarvaṇād r̥te nānyo niyojyo 'tʰarvavid guruḥ \ nr̥peṇa jayakāmena nirmito 'gnir ivādʰvare \\
Verse: 3    
bahvr̥co hanti vai rāṣṭram adʰvaryur nāśayet sutān \ cʰandogo dʰananāśāya tasmād ātʰarvaṇo guruḥ \\
Verse: 4    
ajñānād pramādād yasya syād bahvr̥co guruḥ \ deśarāṣṭrapurāmātyanāśas tasya na saṃśayaḥ \\
Verse: 5    
yadi vādʰvaryavaṃ rājā niyunakti purohitam \ śastreṇa vadʰyate kṣipraṃ parikṣīṇārtʰavāhanaḥ \\

Section: 5 
Verse: 1    
yatʰaiva paṅgur adʰvānam apakṣī cāṇḍajo nabʰaḥ \ evaṃ cʰandogaguruṇā rājā vr̥ddʰiṃ na gaccʰati \\
Verse: 2    
purodʰā jalado yasya maudo syāt kadā cana \ abdād daśabʰyo māsebʰyo rāṣṭrabʰraṃśaṃ sa gaccʰati \\
Verse: 3    
palālakam idaṃ sarvam r̥gyajuḥsāmasaṃstʰitam \ sāraṃ sāraparaṃ dʰānyam atʰarvāṅgiraso viduḥ \\
Verse: 4    
trayo lokās trayo devās trayo vedās trayo 'gnayaḥ \ ardʰamātre layaṃ yānti vedaś cātʰarvaṇaḥ smr̥taḥ \\
Verse: 5    
na titʰir na ca nakṣatraṃ na graho na ca candramāḥ \ atʰarvamantrasaṃprāptyā sarvasiddʰir bʰaviṣyati \\

Section: 6 
Verse: 1    
guruṇā paippalādena vedamantravipaścitā \ vardʰate dʰanadʰānyena rāṣṭram evaṃ na saṃśayaḥ \\
Verse: 2    
stabdʰaṃ nr̥śaṃsaṃ pramattaṃ śraddʰāhīnam aśāstragam \ bʰūmikāmo na yāceta dātāram api pārtʰivam \\
Verse: 3    
sahasrāṇāṃ śataṃ japtvā gāyatryāyājyayājakaḥ \ pūyate bʰrūṇahāpy evaṃ cāṇḍālānnāda eva ca \\
Verse: 4    
sarvadravyaparityāgāc cʰuddʰir anyair udāhr̥tā \ anyaiś caturṇāṃ vedānām adʰītyādyottamā r̥caḥ \\
Verse: 5    
yajanād abʰicārād kva cid mantrakarmaṇi \ pūtān eva dvijān prāhur agnikāñcanavarcasa iti \\

Verse: col    
iti rāṣṭrasaṃvargaḥ samāptaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.