TITUS
Atharva-Veda: Parisista
Part No. 2
Previous part

Parisista: 1 
Pariśiṣṭa 1. nakṣatrakalpaḥ


Section: 1 
Verse: 1    atʰa nakṣatrakalpaṃ vyākʰyāsyāmaḥ \\
Verse: 2    
kr̥ttikā rohiṇī mr̥gaśira ārdrā punarvasū puṣyāśleṣā magʰā(ḥ) pʰālgunī pʰalgunyau hasta(ś) citrā svāti(r) viśākʰe anurādʰā jyeṣṭʰā mūla(m) pūrvāṣāḍʰā uttarāṣāḍābʰijic cʰravaṇaḥ śraviṣṭʰā śatabʰiṣaḥ pūrvaproṣṭʰapadottaraproṣṭʰapadau revaty aśvayujau bʰaraṇyaḥ \\

Section: 2 
Verse: 1    
ṣaṭ kr̥ttikā ekā rohiṇī tisro mr̥gaśira ekārdrā dve punarvasū ekaḥ puṣyaḥ ṣaḍ āśleṣāḥ ṣaṇ magʰāḥ catasraḥ pʰalgunyaḥ pañca hasta ekā citrā ekā svātir dve viśākʰe catasro 'nurādʰā ekā jyeṣṭʰā sapta mūlam aṣṭāv aṣāḍʰā eko 'bʰijit tisraḥ śravaṇaḥ pañca śraviṣṭʰā ekā śatabʰiṣā catasraḥ proṣṭʰapadau ekā revatī dve aśvayujau tisro bʰaraṇyaḥ \\
Verse: 2    
iti saṃkʰyāparimitaṃ brahma \\

Section: 3 
Verse: 1    
āgniveśyaḥ kr̥ttikā rohiṇy ānurohiṇī śvetāyinaṃ mr̥gaśira ārdrā bārhadgavī vātsyāyanau punarvasū bʰāradvājaḥ puṣyo jātūkarṇyo 'śleṣā vaiyāgʰrapadyo magʰā(ḥ) pārāśaryau pūrve pʰālguṇyāv aupaśivyā uttare māṇḍavyāyano hastaś citrā gautamī kauṇḍinyāyanaḥ svātiḥ kāpile viśākʰe maitreyy anurādʰā kauśikī jyeṣṭʰā kautsaṃ mūlaṃ hāritayajñī pūrvāṣāḍʰā kāśyapy uttarā śaunako 'bʰijid ātreyaḥ śravaṇo gārgyaḥ śraviṣṭʰā dākṣāyaṇī śatabʰiṣag vātsyāyanyau pūrve proṣṭʰapade āgastyāv uttare śāṅkʰāyanī revatī kātyāyan(y)āv aśvayujau mātr̥bʰyo bʰaraṇyaḥ vasiṣṭʰaḥ kaśyapa ādityaś candramā brahmāṇo nakṣatreṣu \\

Section: 4 
Verse: 1    
kr̥ttikā agnidevatyā rohiṇyāṃ tu prajāpatiḥ \ saumyaṃ mr̥gaśiraṃ vidyān marutaś cātra daivatam \\
Verse: 2    
rudrasyārdrāditeḥ punarvasū puṣye vidyād br̥haspatim \ aśleṣā{ḥ} sarpadaivatyā magʰāsu pitaraḥ smr̥tāḥ \\
Verse: 3    
bʰagas [tu] pūrvayoḥ pʰalgunyor aryamottarayor api \ haste ca savitā daivaṃ citrā tu tvaṣṭr̥daivatā \\
Verse: 4    
svātau tu daivataṃ vāyur indrāgnī tu viśākʰayoḥ \ anurādʰāsu mitro vai jyeṣṭʰāyām indramahādevau \\
Verse: 5    
ahir budʰnyaś ca mūlasya nirr̥tiś cātra daivatam \ āpaḥ pūrvāsv aṣāḍʰāsu viśve devās tatʰottare \\
Verse: 6    
abʰijid brahmadevatyaḥ śravaṇe viṣṇur ucyate \ śraviṣṭʰā vasudevatyā śatabʰiṣag varuṇendrayoḥ \\
Verse: 7    
aja ekapād diśaś ca ādityaś ca tatʰottare \ revatī pūṣadaivatyā aśvinyām aśvinau smr̥tau \\
Verse: 8    
bʰaraṇyo yamadevatyā devatāḥ saṃprakīrtitāḥ \\

Section: 5 
Verse: 1    
kr̥ttikā magʰā mūlaṃ {ca tatʰā} pūrvāṇi dvandvinām \ etāni purastādbʰāgāny ahaḥpūrvāṇi jānīyāt \\
Verse: 2    
ārdrāṃ śatabʰiṣajaṃ svātim āśleṣā bʰaraṇīr api \ naktaṃbʰāgāni bruvate jyeṣṭʰayā saha brahmāṇam \\
Verse: 3    
punarvasū viśākʰe ca uttarāṇi ca dvandvinām \ rātrīm ubʰayataḥ pakṣau bʰajante ca rohiṇī \\
Verse: 4    
mr̥gaśiraḥ puṣyo hastaś citrā tu sahānurādʰaiḥ \ śravaṇaś ca śraviṣṭʰāś ca revaty aśvayujau nava \\
Verse: 5    
etāny upariṣṭādbʰāgāni rātrīpūrvāṇi jānīyāt \ muhūrto 'bʰijid ucyate \\
Verse: 6    
purastādbʰāgāny anāgatenopariṣṭādbʰāgāny atikrāntena ubʰayatobʰāgāni vartamāne{na} naktaṃbʰāgāni samaṃ candreṇa \\
Verse: 7    
{ṣaḍ a}nāgatayogīni stʰitayogīni dvādaśa \ navātikrāntayogīni tatʰā yogaḥ pradr̥śyate \\

Section: 6 
Verse: 1    
bahūni jātāni graho hinasti kr̥ttikāsu tiṣṭʰann uta dīrgʰam āyuḥ \ ajāvayo mūṣikāś ca vyatʰante viśo brahmaṇaḥ saha mleccʰavāṃś ca \\
Verse: 2    
kaliṅgānāṃ vyatʰate nanu rājā hiraṇyakārāṃś ca nihanti kr̥tsnam \ ayaskārā lohakārā āhitāgniś ca kr̥tsnaṃ niyanti sahāgnitaptaiḥ \\
Verse: 3    
ayo lohaṃ rajataṃ jātarūpaṃ hiraṇyamiśraṃ [yac] ca patanti sāram \ kāśāḥ kuśā yac ca suvarṇavarṇaṃ yac cāgnivarṇaṃ pʰalamūlapuṣpam \\
Verse: 4    
[ye tatra jātāḥ] sarāṃsi śuṣyanty apayanti nadyaḥ prajā vyatʰante paśavo mr̥gāś ca \\ prajāpater hr̥daye pīḍyamāne sarvaṃ jagad vyatʰate sapradeśam \\
Verse: 5    
mahābʰaumo rājā mariṣyatīti vidyād ekāriṇāṃ cʰavakām invakāsu \ nakṣatrabʰāge niyanti yojadʰānāḥ tatʰā hi nūnaṃ triṇavena sr̥ṣṭam \\
Verse: 6    
tatʰā sa ninye nidʰānadarśanāya tatra teṣāṃ sahākṣemaṃ tasya vidyāt \ paritya ye pūrvapadān balena uttiṣṭʰanti vīryavanto mr̥gānām \\
Verse: 7    
bʰagena devy upayanti divyam ārdrābʰāge sahino bʰavanti \ tatra daivān mānuṣyāṃś ca punarvasvor nakṣatra bʰāge niniyoja dʰānāḥ \\
Verse: 8    
tatʰā hi nūnaṃ puṣyo bʰāga ekadʰā brāhmaṇānāṃ tatʰā vidur nakṣatraveditāraḥ tatʰā hi nūnam \\
Verse: 9    
śatadrayaḥ kaiśikā dakṣiṇārdʰā āndʰrāś ca yogahāsayā pravr̥ddʰāḥ \\ aśleṣābʰāge sahino bʰavanti tatra \\
Verse: 10    
veṇūn pitr̥̄ṃs trirujāhur devatām \ magʰābʰāge aṣṭame devasr̥ṣṭam \ saṃyujyante devaprasādanena tatra \\

Section: 7 
Verse: 1    
rājñāṃ rākāyām atʰa madrakaikayā manomāpāyanasahaparisunniyojasahāntau \ tunyam atʰa saptamātraṃ pūrvabʰāge navake pʰalgunīṣu \\
Verse: 2    
matsyā māgadʰāś cedayaś ca śālvā matsyā ubʰe pʰalgunīṣu \ saṃyujyante devaprasādanena tatra \\
Verse: 3    
pūrvācāryā iccʰamānāś ca sarve yakr̥t kloma saha bʰāgena haste \ saṃyujyante devaprasādanena tatra \\
Verse: 4    
ye pūrvārdʰe nijīhate carantaḥ śāntā mr̥gā [jantu]paśavo apagāminas te \ paśavo bʰavatāś ca sarve citrāyā bʰāge sahino bʰavanti \\ tatrā-
Verse: 5    
-cyutakeśaṃ vāhanaṃ jayārtʰaṃ kumāryo anaḍvān sahate atra ye \ vijñāyate devasr̥ṣṭaṃ purāṇaṃ svātiṃ bʰajante tr̥ṇavaś ca sarve \\
Verse: 6    
vr̥kṣā vr̥kṣamūlam ikṣvākavaś ca viśākʰāyāṃ yojitāḥ sāṃpadena \ tasmin gr̥hīte bʰayam eva teṣāṃ daivopasr̥ṣṭe tu balena kāryam \\ ye tatra jātāḥ \\
Verse: 7    
ye paścārdʰe nijīhate caranta āsavo mr̥gā uttarārdʰāś cāndʰrāḥ \ anūrādʰāsu magadʰavaṅgamatsyāḥ sarve samagrāḥ sahino bʰavanti tatra \\
Verse: 8    
pañcaikadʰā janapadā bʰavanti sayujaḥkāsaubaladādauṣyadʰāḥ \ bāhlīkā jyeṣṭʰā upayanti bʰaktyā tatra \\
Verse: 9    
ikṣvākūṇāṃ nirmatʰyā mūlam āhuḥ \ tatʰā vidur nakṣatraveditāras tatʰā hi nūnam
Verse: 10    
kāmbojāḥ kālamr̥ṣāś ca krandā uccʰuṣmāṇaḥ śvānaś cāvadʰūmamarkaṭāś ca pūrvāṣāḍʰā upayanti bʰaktyā tatra \\

Section: 8 
Verse: 1    
viśve devāḥ saha pañcālajyeṣṭʰā āpaś ca yāḥ pāntu bʰūtaṃ bʰaviṣyat \ uttarāṣāḍʰā upayanti bʰaktyā tatra \\
Verse: 2    
nārkavindā nārvvidālā nasr̥ṅgāvau naiṣadʰā jantavo mataṅgāḥ \ abʰijitaṃ hārtʰavijñāya bʰejire tatra \\
Verse: 3    
pāñcālāḥ śravaṇam upaiti bʰaktyā sunvantaś cobʰe vidvān bʰūtā niniyoja devaḥ \\ pūrvakartā bʰūtabʰaviṣyakālas tatʰā ni nūnam
Verse: 4    
kurūn śraviṣṭʰās tatʰā śivās tatʰāhur nakṣatrabʰāge niniyoja dʰānāḥ \\ tatʰā hi nūnam
Verse: 5    
aṅgādayo janapadā guhāśayā apsu ca ye kṣipanti śatabʰiṣaji bʰeṣajasya bʰejire tatra \\
Verse: 6    
kʰaḍgā hastino gavayā varāhā ahīnarā kuntayaś cāpi sarve \ pūrvau proṣṭʰapadā upayanti bʰaktyā tatra \\
Verse: 7    
uśīnarā uttarayoḥ proṣṭʰapadayor nakṣatrabʰāge niniyoja dʰānāḥ \ tatʰā hi nūnam
Verse: 8    
āvr̥tāḥ śūdrāḥ saha kāravaś ca dakṣiṇapūrve yūkabʰiḥ saha revatīṃ hārtʰavijñāya bʰejire tatra \\
Verse: 9    
acyutakeśaṃ vāhanaṃ ca padārtʰam ucāvacajanapadā mahāntaḥ \ aśvayujau hārtʰavijñāya bʰejire tatra \\
Verse: 10    
ubʰaye kīkaṭāḥ kauśalāś ca rahaś ca[vo] ye ca prasuptāś caranti bʰaraṇīḥ sahārtʰavijñāya bʰejire tatra teṣāṃ sahākṣayam asya vidyāt \\

Section: 9 
Verse: 1    
kariṣyamāṇaḥ saṃgrāmaṃ pratirājena kṣatriyaḥ \ brāhmaṇaṃ pūrvam anviccʰed vidvāṃsaṃ śāstravittamam \\
Verse: 2    
utpātān yas tu yān vidyād divyāntarikṣapārtʰivān \ taṃ vai lipsitum arhati rājā rāṣṭre jijīviṣuḥ \\
Verse: 3    
grahāṇāṃ yaḥ stʰitiṃ vidyān nakṣatrāṇāṃ ca sāṃpadam \ anabʰyaktam upāsīta nakṣatrasamatāṃ ca yat \\
Verse: 4    
āyudʰīyān bibʰrad rājā kr̥ttikāsu na riṣyati \ tad dʰi tejasvi nakṣatraṃ bahulaṃ divi rocate \\
Verse: 5    
atʰo hi kr̥ttikā iti nakṣatraṃ bʰānumattamam \ āgneyam agninakṣatraṃ rājā hy asmin pravardʰate \\
Verse: 6    
rohiṇyā[ṃ] sārdʰam āsīta rajjupalyāni kārayet \ mr̥gaśirasy aśvān bibʰr̥yāt sāsya senā na riṣyati \\
Verse: 7    
saumyaṃ somasya nakṣatraṃ rājā hy asmin pravardʰate \ ārdrāyāṃ mr̥gayāṃ yāyād amitrebʰyaś ca hāvayet \\
Verse: 8    
punarvasvābʰiyuñjīta puṣyenaitāṃ prayojayet \ iṣīkāṃ cʰedayan rājā aśleṣāsu na riṣyati \\
Verse: 9    
magʰābʰiḥ sārdʰam āsīta na yāyād uccʰrayaṃ cana \ pʰalgu dvārāṇi kārayet paricārāṃś ca vāhayet \\
Verse: 10    
toraṇāni ca saṃhanyuḥ pʰalakāni ca takṣayet \ ..... uttarābʰyāṃ ca hāvayet \\

Section: 10 
Verse: 1    
hastena citrām ākāṅkṣen nakṣatrasya parigraham \ anekadarśī syāc citrāyāṃ purā svāter abʰiplavāt \\
Verse: 2    
svātau śiśūn niyojayej javārtʰān ratʰavāhinaḥ \ atʰāsmin [kanyām] upavāsayet kṣipraṃ labʰate patim \\
Verse: 3    
pradatīn kārayan rājā viśākʰāyāṃ na riṣyati \ lepayet pradatī rājā anūrādʰāsu kṣatriyaḥ \\
Verse: 4    
jyeṣṭʰāyāṃ hastinaṃ paśyed abʰiṣekāṃś ca kārayet \ ..... rājaputrāṃś ca yodʰayet \\
Verse: 5    
mūlena parikʰāṃ kʰānayet puraṃ citena yojayet \ nairr̥taṃ rājanakṣatraṃ vadʰyān anena gʰātayet \\
Verse: 6    
trirātraṃ sārdʰaṃ dīkṣayitvā āṣāḍʰāsu vrataṃ caret \ abʰijity abʰiyuñjīta śravaṇena cikīrṣatu \\
Verse: 7    
śraviṣtʰābʰiḥ sr̥jed rasān \\
Verse: 8    
śatabʰiṣaji bʰiṣakkarma bʰaiṣajyaṃ cātra kārayet \ prācīnaproṣṭʰapadayor yāyād ...
Verse: 9    
uttarābʰyām abʰiyuñjīta gr̥heṣu revatyāṃ vaset \ vi senāṃ kārayed rājā aśvinyāṃ bʰaraṇīṣu ca \\

Section: 11 
Verse: 1    
citrāṇi sākaṃ divi rocanāni sarīsr̥pāṇi bʰuvane javāni \ turmiśaṃ sumatim iccʰamāno ahāni gīrbʰiḥ saparyāmi nākam \\
Verse: 2    
suhavam agne kr̥ttikā rohiṇī castu bʰadraṃ mr̥gaśiraḥ śam ārdrā \ punarvasū sūnr̥tā cāru puṣyo bʰānur āśleṣā ayanaṃ magʰā me \\
Verse: 3    
puṇyaṃ pūrvā pʰalgunyau cātra hastaś citrā śivā svāti sukʰo me astu \ rādʰe viśākʰe suhavā anurādʰā jyeṣṭʰā sunakṣatram ariṣṭamūlam \\
Verse: 4    
annaṃ pūrvā rāsatāṃ me aṣāḍʰā ūrjaṃ dehy uttarā ā vahantu \ abʰijin me rāsatāṃ puṇyam eva śravaṇaḥ śraviṣṭʰāḥ kurvatāṃ supuṣṭim \\
Verse: 5    
ā me mahac cʰatabʰisag varīya āme dvayā proṣṭʰapadā suśarma \ ā revatī cāśvayujau bʰagaṃ ma ā me rayiṃ bʰaraṇya ā vahantu \\

Section: 12 
Verse: 1    
kr̥ttikā rohiṇī mr̥gaśira ārdrā punarvasū puṣyāśleṣā magʰāḥ pūrve pʰalgunyau tan navamam agnir daśamam ahorātre edādaśadvādaśe \\
Verse: 2    
etāny evāsmai nakṣatrāṇi śriyaṃ bʰūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindʰata iti veda
Verse: 3    
atʰa yaṃ kāmayaty etāny evāsmai nakṣatrāṇi śriyaṃ bʰūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindʰīrann iti tasmād etasmin nakṣatra evaṃvidvān kuryāt
Verse: 4    
prāñcam idʰmam upasamādʰāya {parisamuhya paryukṣya} paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyāc citrāṇi sākaṃ divi rocanāni svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 5    
evaṃ ced asmai karoty etāny evāsmai nakṣatrāṇi śriyaṃ bʰūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyaṃ samindʰate \\

Section: 13 
Verse: 1    
uttare pʰalgunyau hasta{ś} citrā svāti{r} viśākʰe anūrādʰā jyeṣṭʰā mūlaṃ pūrvāṣāḍʰā tan navamam ādityo daśamaṃ [nāmarūpa] pūrvapakṣāparapakṣāv ekādaśadvādaśe
Verse: 2    
etāny evāsmai = 1,12.2.
Verse: 3    
atʰa yam = 1,12.3.
Verse: 4    
prāñcam idʰmam = 1,12.4.
Verse: 5    
evam = 1,12.5.

Section: 14 
Verse: 1    
uttarāṣāḍʰābʰijic cʰravaṇaḥ śraviṣṭʰā śatabʰiṣak proṣṭʰapadau revaty aśvayujau bʰaraṇyas tad daśamam ... paurṇamāsyamāvāsye dvādaśatrayodaśe
Verse: 2    
etāny evāsmai = 1,12.2.
Verse: 3    
atʰa yam = 1,12.3.
Verse: 4    
prāñcam idʰmam = 1,12.4.
Verse: 5    
evam = 1,12.5.

Section: 15 
Verse: 1    
r̥gvedo yajurvedaḥ sāmavedo brahmavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ cʰando jyotiṣam itihāsapurāṇaṃ vākovākya{m} idāvatsaraḥ parivatsaraḥ saṃvatsaro daśamaṃ śītoṣṇe ekādaśadvādaśe
Verse: 2    
etāny evāsmai = 1,12.2.
Verse: 3    
atʰa yam = 1,12.3.
Verse: 4    
prāñcam idʰmam = 1,12.4.
Verse: 5    
evam = 1,12.5.

Section: 16 
Verse: 1    
prāṇo apāno vyānaḥ samāna udānaś cakṣuḥ śrotraṃ vāṅ manas tan navamam ... daśamaṃ nāmarūpe ekādaśadvādaśe
Verse: 2    
etāny evāsmai = 1,12.2.
Verse: 3    
atʰa yam = 1,12.3.
Verse: 4    
prāñcam idʰmam = 1,12.4.
Verse: 5    
evam = 1,12.5.

Section: 17 
Verse: 1    
ajany ajanir yaśo ajanir varco ajanis tejo ajaniḥ saho ajanir maho ajanir brahmā ajanir brāhmaṇavarcasam ajaniḥ sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bʰūtānāṃ sarvāsāṃ sravantīnāṃ janitādʰipatir ajanir bʰavatīti veda
Verse: 2    
atʰa yaṃ kāmayeta sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bʰūtānāṃ sarvāsāṃ sravantīnāṃ janitādʰipatir ajaniḥ syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam = 1,12.4.
Verse: 4    
evaṃ ced asmai karoti sarveṣāṃ lokānāṃ sarveṣāṃ devānāṃ sarveṣāṃ vedānāṃ sarveṣāṃ bʰūtānāṃ sarvāsāṃ sravantīnāṃ janitādʰipatir ajanir bʰavati \\

Section: 18 
Verse: 1    
viṣṭʰitaśravā vai nāmaitan nakṣatraṃ yat pūrvāhne adʰi{tiṣṭʰati vi}tiṣṭʰaty asya puṇyā kīrtir ainaṃ puṇyā kīrtir gaccʰaty upainaṃ puṇyā kīrtis tiṣṭʰati nāsmāt puṇyā kīrtir apakrāmati kīrtimān prajayā paśubʰiḥ śriyā gr̥hair dʰanena bʰavatīti veda
Verse: 2    
atʰa yaṃ kāmayeta vitiṣṭʰed asya puṇyā kīrtir {ainaṃ puṇyā kīrtir} gaccʰed upainaṃ puṇyā kīrtis tiṣṭʰen nāsmāt puṇyā kīrtir apakrāmet kīrtimān prajayā paśubʰiḥ śriyā gr̥hair dʰanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam upasamādʰāya paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyād viṣāsahiṃ sahamānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 4    
evaṃ ced asmai karo{ti vitiṣṭʰa}ty asya puṇyā kīrtir {ainaṃ puṇyā kīrtir} gaccʰaty upainaṃ puṇyā kīrtis tiṣṭʰati nāsmāt puṇyā kīrtir apakrāmati kīrtimān prajayā paśubʰiḥ śriyā gr̥hair bʰavati \\

Section: 19 
Verse: 1    
varco vai nāmaitan nakṣatraṃ yan madʰyāhnainaṃ varco gaccʰaty upainaṃ varcas tiṣṭʰati nāsmād varco apakrāmati varcasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena bʰavatīti veda
Verse: 2    
atʰa yaṃ kāmayetainaṃ varco gaccʰed upainaṃ varco tiṣṭʰen nāsmād varco apakrāmed varcasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam upasamādʰāya paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyād varco asi varco mayi dʰehi svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 4    
evaṃ ced asmai karoty ainaṃ varco gaccʰaty upainaṃ varcas tiṣṭʰati nāsmād varco apakrāmati varcasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena bʰavati \\

Section: 20 
Verse: 1    
tejo vai nāmaitan nakṣatraṃ yad aparāhṇainaṃ tejo gaccʰaty upainaṃ tejas tiṣṭʰati nāsmāt tejo apakrāmati tejasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena bʰavatīti veda
Verse: 2    
atʰa yaṃ kāmayetainaṃ tejo gaccʰed upainaṃ tejas tiṣṭʰen nāsmāt tejo apakrāmet tejasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena syād iti tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam upasamādʰāya paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyād tejo asi tejo mayi dʰehi svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 4    
evaṃ ced asmai karoty ainaṃ tejo gaccʰaty upainaṃ tejas tiṣṭʰati nāsmāt tejo apakrāmati tejasvī prajayā paśubʰiḥ śriyā gr̥hair dʰanena bʰavati \\

Section: 21 
Verse: 1    
viṣṭʰitaśravā vai nāmaitan nakṣatraṃ yat pūrvāhne \\
Verse: 2    
varco vai nāmaitan nakṣatraṃ yan madʰyāhne \\
Verse: 3    
tejo vai nāmaitan nakṣatraṃ yad aparāhṇe \\
Verse: 4    
akāle tv evāprayuktāni bʰavanti \\

Section: 22 
Verse: 1    
viṣṭʰitaśravā vai nāmaitan nakṣatraṃ yat pūrvarātre \\
Verse: 2    
varco vai nāmaitan nakṣatraṃ yad madʰyarātre \\
Verse: 3    
tejo vai nāmaitan nakṣatraṃ yad apararātre \\
Verse: 4    
svesve kāle {prayuktāni} bʰavanti \\
Verse: 5    
{yo vai rātriyānv evāprayuktāni bʰavanti} \\

Section: 23 
Verse: 1    
yo vai ahnaḥ puṇyāhaṃ veda puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\
Verse: 2    
sūryo vāhnaḥ puṇyāhaṃ tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam upasamādʰāya paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyād viṣāsahiṃ sahamānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 4    
evaṃ ced asmai karoti puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\

Section: 24 
Verse: 1    
yo vai rātryāḥ puṇyāhaṃ veda puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\
Verse: 2    
candro vai rātryāḥ puṇyāhaṃ tasmād etasmin nakṣatra evaṃvidvān kuryāt \\
Verse: 3    
prāñcam idʰmam upasamādʰāya paristīrya barhī rasān barhiṣy ādʰāyānvālabʰyātʰa juhuyād yad rājānaṃ svāhety agnau hutvā raseṣu saṃpātān ānīya saṃstʰāpya homāṃs tata enaṃ prāśayati rasān \\
Verse: 4    
evaṃ ced asmai karoti puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\

Section: 25 
Verse: 1    
yo ahoratrayoḥ puṇyāhaṃ veda puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\
Verse: 2    
brāhmaṇo ahorātrayoḥ puṇyāham
Verse: 3    
taṃ pr̥ccʰet kenājiteti
Verse: 4    
sa ced brūyāt kartavyam iti tatʰā kuryāt
Verse: 5    
puṇyāhī bʰavati puṇyāham asmai bʰavati puṇyāha eva kurute \\

Section: 26 
Verse: 1    
yāni nakṣatrāṇi divy antarikṣe apsu bʰūmau yāni nageṣu dikṣu \ prakalpayaṃś candramā yāny eti sarvāṇi mamaitāni śivāni santu \\
Verse: 2    
aṣṭāviṃśāni śivāni śagmāni saha yogaṃ bʰajantu me \ yogaṃ prapadye kṣemaṃ ca kṣemaṃ prapadye yogaṃ ca namo 'horātrābʰyām astu \\
Verse: 3    
svastitaṃ me suprātaḥ susāyaṃ sudivaṃ sumr̥gaṃ suśakunaṃ me astu \ suhavam agne svasty amartyaṃ gatvā punar āyābʰinandan \\
Verse: 4    
anuhavaṃ parihavaṃ parivādaṃ parikṣavam \ sarvair me riktakumbʰān parā tānt savitaḥ suva \\
Verse: 5    
apapāpaṃ parikṣavaṃ puṇyaṃ bʰakṣīmahi kṣavam \ śivā te pāta nāsikāṃ puṇyagaś cābʰimehatām \\
Verse: 6    
imā brahmaṇaspate viṣūcīr vāta īrate \ sadʰrīcīr indra tāḥ kr̥tvā mahyaṃ śivatamās kr̥dʰi \\
Verse: 7    
svasti no astv abʰayaṃ no astu namo 'horātrābʰyām astu \\

Section: 27 
Verse: 1    
dadʰyodanaṃ bʰuktvā kr̥ttikābʰir abʰyudiyāt siddʰārtʰo haiva punar āgaccʰati \\
Verse: 2    
ārṣabʰena māṃsena rohiṇyāṃ mr̥gamāṃsair mr̥gaśirasi rudʰiram ārdrāyāṃ gr̥hapatibʰaktaṃ punarvasvoḥ gʰr̥tapāyasaṃ puṣye sarpir māṃsair aśleṣāsu
Verse: 3    
etāni kʰalu prāgdvārāṇi nakṣatrāṇi bʰavanti \\
Verse: 4    
sa yatraiva prācīṃ diśam abʰyuttʰitaḥ śastrahastena kaṇṭʰahastena vadʰyagʰātena sameyān nivartetārvāk kʰalv etat krośād ūrdʰvaṃ krośād avyāgʰātukam artʰasya bʰavati \\

Section: 28 
Verse: 1    
tailena kr̥śaraṃ bʰuktvā magʰābʰir abʰyudiyāt siddʰārtʰo haiva punar āgaccʰaty
Verse: 2    
āvikair māṃsair bʰuktvā pūrvayoḥ pʰalgunyor abʰyudiyād rasair uttarayoḥ praiyaṅgavaṃ haste citraṃ bʰaktaṃ bʰuktvā citrayābʰyudiyāt yāni jyeṣṭʰāni teṣāṃ bʰuktvā svātāv abʰyudiyād apūpān viśākʰayor
Verse: 3    
etāni kʰalu dakṣiṇadvārāṇi nakṣatrāṇi bʰavanti
Verse: 4    
sa yatraiva dakṣiṇāṃ diśam abʰyuttʰitaḥ śayanahastena vāstaraṇahastena vāsandīhastena nīvīhastena jānuhastena sameyān nivartetārvāk kʰalv etat krośād ūrdʰvaṃ krośād avyāgʰātukam artʰasya bʰavati

Section: 29 
Verse: 1    
kʰalakulair bʰuktvānurādʰābʰir abʰyudiyāt siddʰārtʰo haiva punar āgaccʰati
Verse: 2    
jyeṣṭʰaṃ bʰaktaṃ bʰuktvā jyeṣṭʰayābʰyudiyān mūlair bʰuktvā mūlenābʰyudiyād {.... bʰuktvā pūrvābʰir aṣāḍʰābʰir abʰyudiyād} rasair uttarābʰir navanītena pāyasaṃ bʰuktvābʰijity abʰyudiyād {.... bʰuktvā śravaṇenābʰyudiyād}
Verse: 3    
etāni kʰalu paścimadvārāṇi nakṣatrāṇi bʰavanti
Verse: 4    
sa yatraiva pratīcīṃ diśam abʰyuttʰitaḥ pāśahastena jālahastena matsyabandʰena sameyān nivartetārvāk kʰalv etat krośād ūrdʰvaṃ krośād avyāgʰātukam artʰasya bʰavati

Section: 30 
Verse: 1    
vidalasūpena bʰuktvā śraviṣṭʰābʰir abʰyudiyāt siddʰārtʰo haiva punar āgaccʰati
Verse: 2    
śākaṃ śatabʰiṣaji godʰā gavyair māṃsair bʰuktvā pūrvayoḥ proṣṭʰapadayor abʰyudiyād rasair uttarayor gr̥hiṇībʰaktaṃ bʰuktvā revatyābʰyudiyād akṣatamāṣair bʰuktvāśvinyor abʰyudiyāt tilataṇḍulān bʰakṣayitvā bʰaraṇībʰir abʰyudiyād
Verse: 3    
etāni kʰalūdagdvārāṇi nakṣatrāṇi bʰavanti
Verse: 4    
sa yatraivodīcīṃ diśam abʰyuttʰitaḥ pānahastena kiṇvahastena vākṣīveṇa sameyān nivartetārvāk kʰalv etat krośād ūrdʰvaṃ krośād avyāgʰātukam artʰasya bʰavati

Section: 31 
Verse: 1    
atʰa rājño 'bʰiprayāṇasyānayanti pradakṣiṇamukʰaṃ śvetam ajaṃ brāhmaṇaṃ śuklavāsasam \\
Verse: 2    
supratiṣṭʰitam avibʰrāntaṃ vr̥ṣabʰaṃ śr̥ṅginaṃ harim \ sa cen nadati saṃsr̥ṣṭas tām āhuḥ siddʰim uttamām \\
Verse: 3    
gajaṃ dʰvajaṃ ratʰaṃ cʰattraṃ varma yodʰān alaṃkr̥tān \ bʰūṣaṇāni ca sarvāṇi praśastāny āyudʰāni ca \\
Verse: 4    
vāditrāṇi ca sarvāṇi patākā vividʰās tatʰā \ śuklāḥ sumanaso lājā akṣatā gaurasarṣapāḥ \\
Verse: 5    
pʰalāni pūrṇapātrāṇi dʰūpagandʰān jalaṃ tilāḥ \ arcayitvā devatāḥ sarvā brāhmaṇān pratipūjya ca \\
Verse: 6    
purohitaṃ puraskr̥tya suhr̥do mantriṇas tatʰā \ evaṃ prayāto labʰate vijayaṃ nātra saṃśayaḥ \\
Verse: 7    
kalyāṇanāmadʰeyaṃ ca gajam avyaṅgadarśanam \ kumārīṃ dadʰipātreṇa gr̥hītena svalaṃkr̥tām \\
Verse: 8    
yadi ced adʰigo jālmi sūryācandramasor gr̥he \ aśvinā rāsabʰendreṇa yānaṃ kuryāt pradakṣiṇam \\

Section: 32 
Verse: 1    
prādakṣiṇyam agner gavāṃ brāhmaṇānāṃ rājño ratʰasya [naravāhanasya śakaṭasya] caturyuktasya ṣaḍyuktāṣṭayuktasya ca
Verse: 2    
hradasya dakṣiṇāvartasya kumārasyābʰyuttʰitasya ca \ manuṣyapūrṇapiṭakasya pr̥tʰivyā uttʰitasya ca \\ prabaddʰasyaikapaśoḥ
Verse: 3    
ulūcī kālaśakuniḥ kṣipraśyeno 'tʰa vartikā \ ete dvijāḥ prādakṣiṇyāś cāṣaś cātra pradr̥śyate \\
Verse: 4    
krauñcanakulapriyavr̥kṣacaityānāṃ nityaṃ vayasām \\
Verse: 5    
tiryag nyag vādʰipatitaṃ viparītaṃ hīnāṅgāṅgātiriktaṃ vikr̥tanagnamuṇḍabaṇḍaś citraśyāmaśyāvadantakunakʰijaṭila{ḥ} kāṣāyāvikayoś [carmā]brāhmaṇayor
Verse: 6    
eteṣāṃ kiṃ cid dr̥ṣṭvā na gaccʰed
Verse: 7    
yadi gaccʰed artʰino yanti ced artʰaṃ gaccʰān id daduṣo rātim \ vavr̥jyus tr̥ṣyataḥ kāmam ity etāṃ japet \\
Verse: 8    
ni ṣajyato dasyūṃś cʰādayann indreti
Verse: 9    
stuhi śrutam iti
Verse: 10    
devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti \ no mandreṣam ūrjaṃ duhānā dʰenur vāg asmān upa suṣṭutaitu iti gardabʰamukʰena pratinadati pratilomapratikr̥tyāsya
Verse: 11    
sarvāś ca pāpikā vāco neṣṭā<ḥ> \ kuceladarśanaṃ ca \ anartʰā hiṃsārtʰam \ taddarśanāya \ pāpaṃ jihīrṣatāṃ siddʰiḥ \\

Section: 33 
Verse: 1    
atʰa rogaparimāṇāny
Verse: 2    
uttarāsv aṣāḍʰāsūttarayoḥ proṣṭʰapadayor māsam \
Verse: 3    
rohiṇyāṃ viṃśatirātram \
Verse: 4    
punarvasor ūnaviṃśatirātraṃ pūrvāṇi dvandvinām \
Verse: 5    
mr̥gaśirasi ṣoḍaśarātram abʰijiti śravaṇe ca
Verse: 6    
ārdrāyāṃ pañcadaśarātram anūrādʰāśraviṣṭʰābʰaraṇīṣu ca \
Verse: 7    
puṣye dvādaśarātraṃ haste svātau ca \
Verse: 8    
śatabʰiṣaji navarātraṃ māse vākālaṃ kurute \
Verse: 9    
jyeṣṭʰāyāṃ mūle cāṣṭarātram \
Verse: 10    
revatyāṃ saptarātram \
Verse: 11    
kr̥ttikāśleṣā magʰā uttare pʰālgunyau citrā viśākʰe aśvayujau ca saptasv eteṣu daśarātram \\

Section: 34 
Verse: 1    
atʰa balayaḥ
Verse: 2    
śukla upaśurasr̥peśuklosaptamūnmodanaḥ \ aṣṭamaḥ palalodano dʰānāḥ saktavo 'tʰa śaṣkulī \\
Verse: 3    
citraś ca kr̥kavākuś ca śuklaḥ kambūkapiṇḍakaḥ \ sarvabījāni mūlāni udapātraṃ ca pāyasau \\
Verse: 4    
paśu gʰr̥taṃ kaśīkā ca ārdramāṃsāni pāyasau \ patʰyāyāṃ māṣasaktavaḥ pāyaso 'tʰa tilodanaḥ \\
Verse: 5    
sarvatra gandʰapuṣpāṇi lājānulepikās tatʰā \ anudvāraṃ ca nakṣatraṃ daivataṃ cātra yojayet \\
Verse: 6    
dīpāś ca maṇḍale dīptāḥ śuciś cāpi baliṃ haret \ yo 'smin yas tvā mātur iti vipariharet \\

Section: 35 
Verse: 1    
saśvetasaktu kaṃsaś ca prācīnārtʰasya maṅgalam \ sravaṃ ca māṃsapeśī ca dakṣiṇārtʰasya maṅgalam \\
Verse: 2    
kumārī dadʰikaṃsaś ca pratyagartʰasya maṅgalam \ anaḍvān brahmacārī ca udagartʰasya maṅgalam \\
Verse: 3    
kumārīṃ dadʰipātreṇa gr̥hītena svalaṃkr̥tām \ pradakṣiṇāṃ tu tāṃ kuryād dʰruvaṃ syāt siddʰir iṣyate \\

Section: 36 
Verse: 1    
senāṃ ced abʰyuttʰitāṃ mandraḥ pratigarjed rājā vāmātyo mariṣyatīti vidyāt tatra vāruṇīṃ japet \ ud uttamaṃ varuṇa pāśam iti \\
Verse: 2    
senāṃ ced adbʰyuttʰitāṃ dʰūmo 'nugaccʰed vijeṣyatīti vidyāt \ tveṣas te dʰūma ity anumantrayet \\
Verse: 3    
senāṃ ced abʰyuttʰitāṃ vāto 'nuvāyād vijeṣyatīti vidyād vāta ā vatv ity anumantrayet \\
Verse: 4    
senāṃ ced abʰyuttʰitāṃ mr̥go vyabʰimr̥śed artʰaṃ tasyā vinaśyatīti vidyāt \ mr̥go na bʰīmaḥ kucaro giriṣṭʰā ity anumantrayet \\
Verse: 5    
senāṃ ced abʰyuttʰitāṃ pakṣiṇo vyatipateyur māṃsodanaṃ ca tatra dadyāt \ aliklavā jāṣkamadā gr̥dʰrā ity anumantrayet \\
Verse: 6    
senāṃ ced abʰyuttʰitāṃ kapiñjalaḥ prativaded bʰadraṃ vadeti tisraḥ kāpiñjalāni stavanāni vadanti \\
Verse: 7    
yo abʰy u babʰruṇāyasi svapantam atsi puruṣaṃ śayānam agasvalam \ ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadʰad \\ ity abʰyavakāśe saṃviśati \ abʰyavakāśe saṃviśati \\

Section: 37 
Verse: 1    
agnir devo yajvanaḥ kr̥ṣṇavartmā vaiśvānaro jātavedā rasāgrabʰuk \ sa nakṣatrāṇāṃ pratʰamena pāvakaḥ kr̥ttikābʰir jvalano no 'nuśāmyatām \\
Verse: 2    
prajāpatir yaḥ sasr̥je prajā imā devānt sa sr̥ṣṭvā viniyoj{y}a karmasu \ sa sarvabʰuk sarvayogeṣu rohiṇī śivāḥ kriyāḥ kr̥ṇutāṃ karmasiddʰaye \\
Verse: 3    
vidyāvido ye abʰiśocamānavā arcanti śakraṃ saha devatāgaṇaiḥ \ sa no yoge mr̥gaśiraḥ śivāḥ kriyāḥ śreṣṭʰarājaḥ kr̥ṇutāṃ karmasiddʰaye \\
Verse: 4    
devaṃ bʰavaṃ paśupatiṃ haraṃ kr̥śaṃ mahādevaṃ śarvam ugraṃ śikʰaṇḍinam \ sahasrākṣam aśaniṃ yaṃ gr̥ṇanti sa no rudraḥ paripātu na ārdrayā \\
Verse: 5    
....yā vipraiḥ kavibʰir namasyate dākṣāyaṇī devapurādibʰir nr̥bʰir \ naḥ stutā pratʰamajā punarvasuḥ śivāḥ kriyāḥ kr̥ṇutāṃ karmasiddʰaye \\

Section: 38 
Verse: 1    
yasya devā brahmacaryeṇa karmaṇā mahāsuraṃ tigmatayābʰicakrire \ taṃ subudʰaṃ devaguruṃ br̥haspatim arcāmi pusyeṇa sahābʰipātu \\
Verse: 2    
na{ḥ} stutaḥ parihiṇomi medʰayā tapyamānam r̥ṣibʰiḥ kāmaśocibʰiḥ \ jaratkārasūnor r̥ṣibʰir manīṣibʰis aśleṣā abʰirakṣantu noragaiḥ \\
Verse: 3    
ye devatvaṃ puṇyakr̥to 'bʰicakrire ye cāpare ye ca pare maharṣayaḥ \ arcāmi sūnur yamarājagān pitr̥̄ṃś cʰivāḥ kriyāḥ kr̥ṇutāṃ ca no magʰā \\
Verse: 4    
yo yojayan karmaṇā carṣaṇīdʰr̥to bʰūmiṃ ceti bʰaga{ḥ prajāḥ} prasādayan \ taddevatye śivatamām alaṃkr̥te pʰalgunyor īḍe bʰajanaṃ ca pūrvayoḥ \\
Verse: 5    
stutaṃ pūrvair aryamaṇaṃ manīṣibʰiḥ staumi devaṃ jagati vācam erayan \ taddevatye śivatamām alaṃkr̥te pʰalgunyau na uttare devatātaye \\

Section: 39 
Verse: 1    
ś[y]āvair yuktaḥ śitipād dʰiraṇyayo yasya ratʰaḥ patʰibʰir vartate sukʰaiḥ \ sa no hastena savitā hiraṇyabʰug gʰiraṇyapāṇiḥ savitā [no] 'bʰirakṣatu \\
Verse: 2    
tvaṣṭre namaḥ kṣitisr̥je manīṣiṇe bʰūtagoptre paramakarmakāriṇe \ na{ḥ} stutā kr̥ṇutāṃ karmasiddʰaye citrāṃ devī saha yogena rūpabʰr̥t \\
Verse: 3    
yaḥ prāṇināṃ jīvayan kʰāni sevate śivo bʰūtvā mātariśvā rasāgrabʰuk \ dʰvajo 'ntarikṣasya sa sarvabʰūtabʰr̥d vāyur devaḥ svātinā no 'bʰirakṣatu \\
Verse: 4    
yāv īḍitāv ātmavidbʰir maṇīṣibʰiḥ sahitau [yau] trīṇi savanāni sāmagau \ indrāgnī varadau namaskr̥tau viśākʰayoḥ kurvatām āyuṣe śrīḥ \\
Verse: 5    
viśve devā yam r̥ṣim āhur mitraṃ bʰaradvājam r̥ṣitaḥ prasāmavit \ taṃ jagatyā gātʰayā staumy ugraiḥ sa mām anūrādʰābʰir [bʰr̥takaṇvo] 'bʰirakṣatu \\

Section: 40 
Verse: 1    
śatakratur yo nijagʰāna śambaraṃ vr̥traṃ ca hatvā saritaḥ prasarjata[ḥ] \ sa naḥ stutaḥ prītamanāḥ puraṃdaro marutsakʰā jyeṣṭʰayā no 'bʰirakṣatu \\
Verse: 2    
dʰārayaty ojasātidevapadaṃ mātā pr̥tʰivī ca sarvabʰūtabʰr̥t \ na{ḥ} stutā kr̥ṇutāṃ karmasiddʰaye mūlaṃ devī nirr̥tiḥ sarvakarmasu \\
Verse: 3    
parjanyasr̥ṣṭās tisr̥ṇībʰir āvr̥taṃ yās tarpayanty abʰitaḥ pravr̥ddʰaye \ tā{ḥ} staumy āpo vāruṇīḥ ... pūrvā āṣāḍʰā svadʰayāstu yojane \\
Verse: 4    
yās triṃśataṃ trīṃś ca madanti devā devanāmno nirmitā{ṃ}ś ca bʰūyasaḥ \ no 'ṣāḍʰā uttarā vaso viśve {śivāḥ} kriyāḥ kr̥ṇutāṃ suramatāḥ \\
Verse: 5    
yaḥ sarvajñaḥ sarvakr̥t sarvabʰūtabʰr̥d yasmād anyan na paraṃ kiṃ canāsti \ anirmitaḥ satyajitaḥ puruṣṭutaḥ sa no brahmābʰijitā no 'bʰirakṣatu \\

Section: 41 
Verse: 1    
stʰānācyute stʰānam indrāya pātave devebʰyaś ca ya īrayaṃs [trir] vicakrame \ taṃ svid dʰi svargaṃ nākapr̥ṣṭʰaṃ viśvaṃ viṣṇur devaḥ śravaṇenābʰirakṣatu \\
Verse: 2    
aṣṭau śatāni śvetaketūnāṃ yāni tvaṃ ca sa tvaṃ nijagʰāna bʰūyasaḥ \ anādeśenobʰaya[ta]ś ca vīḍitāḥ śraviṣṭʰābʰir no 'bʰirakṣantu vājinaḥ \\
Verse: 3    
vājā devī devamr̥ṇānikākubʰāv ubʰāv ājasya natakarmaṇā śivā \ tava vrājaṃ staumasi devabʰojanau pratyagbʰiṣak śatabʰiṣak śivau naḥ \\
Verse: 4    
śunāsīrau naḥ pramumūtu jihmasau tautau pitr̥bʰyo dadatu{ḥ} stanau śubʰau \ tau pūrvajau kr̥ṇutām ekapād ajaḥ pratiṣṭʰānau sarvakāmābʰayāya ca \\

Section: 40 
Verse: 5    
sarvārtʰāya kr̥ṇomi karmasiddʰaye gaviṣṭutāyānekakāriṇe namaḥ \ so 'hir budʰnyaḥ kr̥ṇutām uttarau śivau pratiṣṭʰānau sarvakāmābʰayāya ca \\

Section: 41 
Verse: 6    
yaṃ mahāhemam r̥ṣitaḥ prasāmavid bʰaradvājaś candramasau divākaram \ sajuṣṭānām aśvayujau bʰayāya ca sa naḥ pūṣā kr̥ṇutāṃ revatīṃ śivām \\
Verse: 7    
jīrṇaṃ santaṃ yau yuvānaṃ hi cakratur r̥ṣiṃ dʰiyā cyavanaṃ somapau kr̥tau \ tau naś cittibʰir bʰiṣajām asya satkarau .... prajām aśvinyām aśvinau śivau \\
Verse: 8    
yasya śyāmaśabalau rakṣataḥ svadʰā duṣkr̥t sukr̥d vividʰā carṣaṇīdʰr̥tau \ tau savitryā ca savitur dʰarmacāribʰir yamo rājā bʰaraṇībʰir no 'bʰirakṣatu \\

Section: 42 
Verse: 1    
atʰa nakṣatrasnānānāṃ vidʰiṃ vakṣyāmi sāṃpadam \ grahadaivatapūjāṃ ca yeṣu yatra yatʰāvidʰi \\
Verse: 2    
nakṣatrayogakālajñaḥ kr̥tvā tantraṃ yatʰāvidʰi \ yajed grahān haviṣyeṇa yatʰoktena ca devatāḥ \\
Verse: 3    
praśastalakṣaṇaṃ kumbʰaṃ sasaṃbʰārajalaṃ budʰaḥ \ saṃpātābʰihitaṃ kr̥tvā mantrair vidʰim anusmaran \\
Verse: 4    
sāvitryā śāntisūktaiś ca mahāvyāhr̥tibʰis tatʰā \ apāṃ stotraiḥ pavitraiś ca nakṣatrastutibʰis tatʰā \\
Verse: 5    
nakṣatradaivatān mantrān pratinakṣatram āvapet \ kāmyāṃś caivāvapen mantrān karmaliṅgavidʰānavit \\
Verse: 6    
saṃpātyātʰābʰimantrya nakṣatrasnānakovidaḥ \ snāpayed artʰinaṃ vāgbʰiḥ puṇyābʰir abʰimantritam \\
Verse: 7    
eṣa eva vidʰir dr̥ṣṭaḥ sadasyebʰyaś ca dakṣiṇā \ pūrvam āpyāyayed dehaṃ paścād dadyāt tu dakṣiṇām \\
Verse: 8    
anena vidʰinā snātvā dadyāc caivātra dakṣiṇām \ prāpnoty anunayaṃ puṃsaḥ sa vedapʰalam aśnute \\ [prāpnoty: prāpṇoty ed. (misprint)]
Verse: 9    
ātmānaṃ nirmalīkr̥tya devān iṣṭvā grahāṃs tatʰā \ vidvadbʰyo dakṣiṇā deyā dvijān annena tarpayet \\

Section: 43 
Verse: 1    
kr̥ttikābʰiḥ śirīṣasya aśvattʰasya vaṭasya ca \ snāpayet pattrabʰaṅgena ya iccʰed rājapūjitam \\
Verse: 2    
rohiṇyāṃ snāpayed vaiśyaṃ sarvabījair alaṃkr̥tam \ akṣatān antaraṃ kr̥tvā tatʰā saubʰāgyam arhati \\
Verse: 3    
yadā mr̥gaśiro yujyet tadā snānaṃ vidʰīyate \ muktāmaṇisuvarṇena dʰanārtʰī tena snāpayet \\
Verse: 4    
śrīveṣṭakasarjarasatagarośīrapattrakaiḥ \ ārdrāyāṃ vaṇijaḥ snātāḥ sulābʰāṃs tu labʰanti te \\
Verse: 5    
punarvasubʰyāṃ gomārgād āhared agramr̥ttikām \ gopīṭʰe snāpayed go 'rtʰī kṣipraṃ gomān bʰaviṣyati \\
Verse: 6    
raktaśālisahasreṇa tāvadbʰir gaurasarṣapaiḥ \ sahasravīryānantyā ca madayantīpriyaṅgubʰiḥ \ trīn puṣyān brāhmaṇaḥ snātaḥ pārtʰivaṃ labʰate yaśaḥ \\
Verse: 7    
aśleṣāsv āhārayed ubʰayataḥ kūlamr̥ttikāḥ \ [aśv]ārohaṃ snāpayet tena kṣipravāhī bʰaviṣyati \\
Verse: 8    
magʰābʰis tu tilaiḥ snāyād utpalaiḥ kamalais tatʰā \ tasmiṃs tu māse kanyā kṣipraṃ ca labʰate patim \\
Verse: 9    
atʰa pūrvayoḥ pʰalgunyoḥ śatapuṣpā priyaṅgavaḥ \ madʰv eva ca tr̥tīyaṃ syāt saubʰāgyaṃ bʰogavardʰanam \\
Verse: 10    
atʰottarayoḥ pʰalgunyor akṣatā gaurasarṣapāḥ \ etat snānaṃ prayuñjīta prajāstʰāpanam uttamam \\

Section: 44 
Verse: 1    
hastena sarvakārūṇāṃ caurāṇāṃ cāpi nityaśaḥ \ nadīgiritaṭākeṣu mr̥ttikāsnānam uttamam \\
Verse: 2    
citrāyāṃ citramālyais tu sarvagandʰair alaṃkr̥tam \ yoṣārtʰī snāpayet tena kṣipraṃ sa labʰate priyām \\
Verse: 3    
svātinā tu gandʰaiḥ snāyād utpalaiḥ kumudais tatʰā \ tasmiṃs tu māse kanyā kṣipraṃ nirvyūhyate tataḥ \\
Verse: 4    
kʰaḍgasya ca viṣāṇena gajasya r̥ṣabʰasya \ viśākʰābʰyām abʰiṣikto [rājā] pr̥tʰivīm abʰiśāsayet \\
Verse: 5    
anūrādʰāsv āhārayed valmīkaśatamr̥ttikāḥ \ karṣaṇaṃ snāpayet tena dʰanadʰānyena vardʰate \\
Verse: 6    
jyeṣṭʰāyāṃ jyaiṣṭʰyakāmaṃ tu abʰiṣiñcet purohitam \ rasaiś ca miśradʰānyaiś cābʰiṣiktaḥ prāśayed rasān \\
Verse: 7    
mūlena sarvatobʰadram upaviṣṭā varavarṇinī \ śamīpattrasahasreṇa snānāt putraṃ prasūyate \\
Verse: 8    
atʰa pūrvāsv aṣāḍʰāsu snāyād ahate paṭe \ jātarūpeṇa kalyāṇī bʰogaṃ bʰuṅkte patipriyā \\
Verse: 9    
atʰottarāsv aṣāḍʰāsu yaḥ snāyāc ced upoṣitaḥ \ mahāhrada uśīreṇa dāsīdāsena vardʰate \\
Verse: 10    
vacayotpalakuṣṭʰaiś ca brāhmī siddʰārtʰakais tatʰā \ abʰijid brāhmaṇaḥ snātaḥ pārtʰivaṃ labʰate yaśaḥ \\

Section: 45 
Verse: 1    
śravaṇena sravantīnāṃ yaḥ snāyāt saṃgameṣu ca \ sa saṃgaccʰati svarṇena hiraṇyena dʰanena \\
Verse: 2    
śraviṣṭʰābʰir dʰanakāmaṃ [tu] snāpayed yatra candanaiḥ \ etat snānaṃ prayuñjāno dʰanadʰānyena vardʰate \\
Verse: 3    
śatabʰiṣag bʰiṣakkāmo 'bʰiṣiñcec cʰāntikarmasu \ so 'bʰiṣikto hatapāpmā sarvarogaiḥ pramucyate \\
Verse: 4    
[atʰa] pūrvayoḥ proṣṭʰapadayo rocanayāñjanena ca \ snātā gajaviṣāṇena rājānaṃ janayet sutam \\
Verse: 5    
atʰottara[yoḥ] proṣṭʰapadayoḥ prasannāpadmakaṃ madʰu \ gandʰarvaṃ snāpayet tena rājavāhī bʰaviṣyati \\
Verse: 6    
kʰaḍgasya ca viṣāṇena jalena madʰusarpiṣā \ revatyāṃ kṣatriyaḥ snāto [rājā] pr̥tʰivīm abʰiśāsate \\
Verse: 7    
aśvinyāṃ svastikaṃ mālyaṃ madayantīpriyaṅgubʰiḥ \ rūpājīvāyās tat snānaṃ saubʰāgyaṃ bʰogavardʰanam \\
Verse: 8    
bʰaraṇībʰir bʰadramustais tv elāsiddʰartʰakais tatʰā \ snātā patikulaṃ gaccʰed asapatnam akaṇṭakam \\

Section: 46 
Verse: 1    
sarvajñaḥ sarvaga śaṃsa nārada prajñānam anyasmād anūnaprajñāt svargasya lokasya dehādyairyāt patʰibʰir upapanno manuṣyaḥ \\
Verse: 2    
upoṣitaḥ śuciśīlaḥ puṇyagandʰo yadā bʰavet \ prāg astaṃgamanabʰojanād yad enaṃ nityam atandritaḥ \\
Verse: 3    
samayācārapūrvābʰiḥ karmasiddʰiḥ praśasyate \ [taṃ] kāmadugʰaṃ svargakāmaḥ paretya pratipadyate \\

Section: 47 
Verse: 1    
kr̥ttikābʰiḥ pāyasaṃ sarpiṣā saha bʰojayet \ [taṃ] kāmadugʰaṃ svargakāmaḥ paretya pratipadyate \\

Section: 48 
Verse: 1    
rohiṇyām akṣatair māṣaiḥ sarpirmiśraṃ sahaudanam \ dugdʰānnapāna{ṃ} maṃheta so 'kṣato yamasādane \\
Verse: 2    
mr̥gaśirasi maṃheta ajāṃ dʰenuṃ payasvinīm \ sāsmai sarvān kāmān dugdʰ[v]ā eti pūrvā payasvinī \\
Verse: 3    
ārdrāyāṃ kr̥saraṃ dadyāt tailamiśram upoṣitaḥ \ punarvasubʰyāṃ maṃheta madʰvapūpāṃs tv anuttamān \\
Verse: 4    
rukmaṃ puṣyeṇa maṃheta so 'kṣato yamasādane \ aśleṣā rajataṃ dadyāt saurabʰeyeṇa preṣitaḥ \\
Verse: 5    
sarpān nirhanti pretasya paripantʰi sukʰād bʰayāt \ magʰābʰis tu tilān dadyān madʰumiśrān smaran pitr̥̄n \\
Verse: 6    
kāmais tatropatiṣṭʰanti amī ye somayājinaḥ \ [pʰāṇiteneṣṭakā miśrā dadyāt pūrvayoḥ pʰalgunyor madʰunottarayoḥ \\]
Verse: 7    
pūrvottarayoḥ pʰalgunyor duhate madʰupʰāṇite \\

Section: 49 
Verse: 1    
br̥haddʰastiratʰaṃ yuktaṃ hastena tu dadan naraḥ \ savituḥ stʰānam āpnoti divyāṃ kāmajavāṃ sabʰām \\
Verse: 2    
citrāyāṃ vr̥ṣalīṃ dadyāt sarvapuṣpair alaṃkr̥tām \ gandʰaiḥ śuśrūṣamāṇas tu dʰruve stʰāne [sugandʰiḥ] prapadyate \\
Verse: 3    
svātāv ekadʰanaṃ dadyād yadyad asya priyaṃ gr̥he \ asajjamāno gaccʰeta aśarīro yatʰā manaḥ \\
Verse: 4    
dʰenuṃ tu rūpasaṃpannām anaḍvāhau tu vahau \ viśākʰābʰyāṃ madʰumantʰaṃ prāpayet stʰānam uttamam \\
Verse: 5    
anūrādʰāsu prāvaraṇam annaṃ tu śuci jyeṣṭʰāyāṃ ca \ dadyāc cānnaṃ brāhmaṇebʰyo bʰakṣair uccāvacaiḥ saha \\
Verse: 6    
surā{ṃ} mūlena maṃhetābrāhmaṇībʰya upoṣitaḥ \ mātus tenānr̥ṇo bʰavati saṃkarāc ca vimucyate \\
Verse: 7    
udamantʰam aṣāḍʰāsu pūrvāsu madʰunottaram \\
Verse: 8    
abʰijid duhitaraṃ dadyān madʰuparkapurogamām \ uttame brahmaṇaḥ stʰāne sarvakāmaiḥ pramodate \\

Section: 50 
Verse: 1    
kambalaṃ śravaṇe dadyād vastrāntaram upoṣitaḥ \ śraviṣṭʰābʰir vastrayugaṃ gandʰān śatabʰiṣag bʰavet \\
Verse: 2    
ajaṃ saṃpacyodanaṃ dadyāt pūrvayoḥ proṣṭʰapadayor aurabʰreṇa sahottarayoḥ \\
Verse: 3    
dʰenuṃ ca rūpasaṃpannāṃ gaur gr̥ṣṭiḥ pūrṇadohanīm \ revatyāṃ trivatsāṃ dadyāc cʰubʰakāṃsyopadohinīm \\
Verse: 4    
vastreṇānaḍvāhau [saṃ]baddʰvā dadyād aśvayujo<r> naraḥ \ daśa varṣasahasrāṇi lomnilomni mahīyate \\
Verse: 5    
aṣṭau varṣasahasrāṇi ajadʰenvā payo 'śnute \ daśa varṣasahasrāṇi godʰenvā payo 'śnute \\
Verse: 6    
anaḍvāhaṃ tu yo dadyāt suhr̥daṃ sādʰuvāhinam \ vīraṃ prajānāṃ bʰartāraṃ prāpnoti daśadʰenudam \\
Verse: 7    
[yadā vatsasya pādau dvau śiras cāpi pradr̥śyate \ tadā gauḥ pr̥tʰivī jñeyā yāvad garbʰaṃ na muñcati \\]
Verse: 8    
bʰaraṇībʰiḥ kr̥ṣṇatilāṃ dadyāt [tila]dʰenuṃ payasvinīm \ tayā durgāṇi tarati kṣuradʰārāṃś ca parvatān \\
Verse: 9    
nakṣatrāṇāṃ yatʰā somo jyotiṣām iva bʰāskaraḥ \ bʰāti divyaṃ divaṃ jyotiḥ pāvakaḥ śucir uttamaḥ \\
Verse: 10    
evam uktāṃ nakṣatradakṣiṇāṃ yo dadātīha jīvaloke \ {a}pahatya tamaḥ sarvaṃ brahmaloke mahīyate \ yatʰā yaṣṭus tatʰādʰyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.