TITUS
Text: R 
Rāmāyaṇa


Machine-readable Text of the Rāmāyaṇa,
prepared on the basis of the edition by

G.H. Bhatt e.a.,
The Vālmīki-Rāmāyaṇa,
vol. 1-7,
Baroda 1960-1975

by Muneo Tokunaga,
Kyōtō, Japan, March 12, 1993;
adaptations by John D. Smith,
Cambridge, 1995;
TITUS adaptation including interlinear arrangement of transcriptional and transliterational versions by Jost Gippert,
April 1995 / January 1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 4.12.2008



*** Copyright Muneo Tokunaga, Kyōtō 1993-1998 ***



The copyright holder gives permission for this file to be distributed freely for academic, non-commercial purposes. This file may not be sold or distributed in any manner requiring payment, either alone, or with other texts. And it must not be used as part of any software system which is sold or distributed other than freely.
If you desire to make such use of this file, you must contact the copyright holders for permission to do so.


Any (free) software system that makes use of this file must include a clear acknowledgement of the copyright holders' copyright which should display each time the program runs.

The copyright holder would be grateful to be informed of any substantial uses made of this file.




Book: 1 
Bāla-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    
tapaḥsvādʰyāyanirataṃ   tapasvī vāgvidāṃ varam
   
tapaḥ-svādʰyāya-nirataṃ   tapasvī vāgvidāṃ varam /
Halfverse: c    
nāradaṃ paripapraccʰa   vālmīkir munipuṃgavam
   
nāradaṃ paripapraccʰa   vālmīkir muni-puṃgavam /1/

Verse: 2 
Halfverse: a    
ko nv asmin sāmprataṃ loke   guṇavān kaś ca vīryavān
   
ko nv asmin sāmprataṃ loke   guṇavān kaś ca vīryavān /
Halfverse: c    
dʰarmajñaś ca kr̥tajñaś ca   satyavākyo dr̥ḍʰavrataḥ
   
dʰarmajñaś ca kr̥tajñaś ca   satya-vākyo dr̥ḍʰa-vrataḥ /2/

Verse: 3 
Halfverse: a    
cāritreṇa ca ko yuktaḥ   sarvabʰūteṣu ko hitaḥ
   
cāritreṇa ca ko yuktaḥ   sarva-bʰūteṣu ko hitaḥ /
Halfverse: c    
vidvān kaḥ kaḥ samartʰaś ca   kaś caikapriyadarśanaḥ
   
vidvān kaḥ kaḥ samartʰaś ca   kaś ca_eka-priya-darśanaḥ /3/

Verse: 4 
Halfverse: a    
ātmavān ko jitakrodʰo   matimān ko 'nasūyakaḥ
   
ātmavān ko jita-krodʰo   matimān ko_anasūyakaḥ /
Halfverse: c    
kasya bibʰyati devāś ca   jātaroṣasya saṃyuge
   
kasya bibʰyati devāś ca   jāta-roṣasya saṃyuge /4/

Verse: 5 
Halfverse: a    
etad iccʰāmy ahaṃ śrotuṃ   paraṃ kautūhalaṃ hi me
   
etad iccʰāmy ahaṃ śrotuṃ   paraṃ kautūhalaṃ hi me /
Halfverse: c    
maharṣe tvaṃ samartʰo 'si   jñātum evaṃvidʰaṃ naram
   
maharṣe tvaṃ samartʰo_asi   jñātum evaṃ-vidʰaṃ naram /5/

Verse: 6 
Halfverse: a    
śrutvā caitat trilokajño   vālmīker nārado vacaḥ
   
śrutvā ca_etat trilokajño   vālmīker nārado vacaḥ /
Halfverse: c    
śrūyatām iti cāmantrya   prahr̥ṣṭo vākyam abravīt
   
śrūyatām iti ca_āmantrya   prahr̥ṣṭo vākyam abravīt /6/

Verse: 7 
Halfverse: a    
bahavo durlabʰāś caiva   ye tvayā kīrtitā guṇāḥ
   
bahavo durlabʰāś caiva   ye tvayā kīrtitā guṇāḥ /
Halfverse: c    
mune vakṣyāmy ahaṃ buddʰvā   tair yuktaḥ śrūyatāṃ naraḥ
   
mune vakṣyāmy ahaṃ buddʰvā   tair yuktaḥ śrūyatāṃ naraḥ /7/

Verse: 8 
Halfverse: a    
ikṣvākuvaṃśaprabʰavo   rāmo nāma janaiḥ śrutaḥ
   
ikṣvāku-vaṃśa-prabʰavo   rāmo nāma janaiḥ śrutaḥ /
Halfverse: c    
niyatātmā mahāvīryo   dyutimān dʰr̥timān vaśī
   
niyata_ātmā mahā-vīryo   dyutimān dʰr̥timān vaśī /8/

Verse: 9 
Halfverse: a    
buddʰimān nītimān vāgmī   śrīmāñ śatrunibarhaṇaḥ
   
buddʰimān nītimān vāgmī   śrīmān śatru-nibarhaṇaḥ /
Halfverse: c    
vipulāṃso mahābāhuḥ   kambugrīvo mahāhanuḥ
   
vipula_aṃso mahā-bāhuḥ   kambu-grīvo mahā-hanuḥ /9/

Verse: 10 
Halfverse: a    
mahorasko maheṣvāso   gūḍʰajatrur ariṃdamaḥ
   
mahā_urasko mahā_iṣvāso   gūḍʰa-jatrur ariṃdamaḥ /
Halfverse: c    
ājānubāhuḥ suśirāḥ   sulalāṭaḥ suvikramaḥ
   
ājānu-bāhuḥ suśirāḥ   sulalāṭaḥ suvikramaḥ /10/

Verse: 11 
Halfverse: a    
samaḥ samavibʰaktāṅgaḥ   snigdʰavarṇaḥ pratāpavān
   
samaḥ samavibʰakta_aṅgaḥ   snigdʰa-varṇaḥ pratāpavān /
Halfverse: c    
pīnavakṣā viśālākṣo   lakṣmīvāñ śubʰalakṣaṇaḥ
   
pīna-vakṣā viśāla_akṣo   lakṣmīvān śubʰa-lakṣaṇaḥ /11/

Verse: 12 
Halfverse: a    
dʰarmajñaḥ satyasaṃdʰaś ca   prajānāṃ ca hite rataḥ
   
dʰarmajñaḥ satya-saṃdʰaś ca   prajānāṃ ca hite rataḥ /
Halfverse: c    
yaśasvī jñānasaṃpannaḥ   śucir vaśyaḥ samādʰimān
   
yaśasvī jñāna-saṃpannaḥ   śucir vaśyaḥ samādʰimān /12/

Verse: 13 
Halfverse: a    
rakṣitā jīvalokasya   dʰarmasya parirakṣitā
   
rakṣitā jīva-lokasya   dʰarmasya parirakṣitā /
Halfverse: c    
vedavedāṅgatattvajño   dʰanurvede ca niṣṭʰitaḥ
   
veda-veda_aṅga-tattvajño   dʰanur-vede ca niṣṭʰitaḥ /13/

Verse: 14 
Halfverse: a    
sarvaśāstrārtʰatattvajño   smr̥timān pratibʰānavān
   
sarva-śāstra_artʰa-tattvajño   smr̥timān pratibʰānavān /
Halfverse: c    
sarvalokapriyaḥ sādʰur   adīnātmā vicakṣaṇaḥ
   
sarva-loka-priyaḥ sādʰur   adīna_ātmā vicakṣaṇaḥ /14/

Verse: 15 
Halfverse: a    
sarvadābʰigataḥ sadbʰiḥ   samudra iva sindʰubʰiḥ
   
sarvadā_abʰigataḥ sadbʰiḥ   samudra iva sindʰubʰiḥ /
Halfverse: c    
āryaḥ sarvasamaś caiva   sadaikapriyadarśanaḥ
   
āryaḥ sarva-samaś caiva   sadā_eka-priya-darśanaḥ /15/

Verse: 16 
Halfverse: a    
sa ca sarvaguṇopetaḥ   kausalyānandavardʰanaḥ
   
sa ca sarva-guṇa_upetaḥ   kausalya_ānanda-vardʰanaḥ /
Halfverse: c    
samudra iva gāmbʰīrye   dʰairyeṇa himavān iva
   
samudra iva gāmbʰīrye   dʰairyeṇa himavān iva /16/

Verse: 17 
Halfverse: a    
viṣṇunā sadr̥śo vīrye   somavat priyadarśanaḥ
   
viṣṇunā sadr̥śo vīrye   somavat priya-darśanaḥ /
Halfverse: c    
kālāgnisadr̥śaḥ krodʰe   kṣamayā pr̥tʰivīsamaḥ
   
kāla_agni-sadr̥śaḥ krodʰe   kṣamayā pr̥tʰivī-samaḥ /17/

Verse: 18 
Halfverse: a    
dʰanadena samas tyāge   satye dʰarma ivāparaḥ
   
dʰanadena samas tyāge   satye dʰarma iva_aparaḥ /
Halfverse: c    
tam evaṃguṇasaṃpannaṃ   rāmaṃ satyaparākramam
   
tam evaṃ-guṇa-saṃpannaṃ   rāmaṃ satya-parākramam /18/

Verse: 19 
Halfverse: a    
jyeṣṭʰaṃ śreṣṭʰaguṇair yuktaṃ   priyaṃ daśaratʰaḥ sutam
   
jyeṣṭʰaṃ śreṣṭʰa-guṇair yuktaṃ   priyaṃ daśaratʰaḥ sutam /
Halfverse: c    
yauvarājyena saṃyoktum   aiccʰat prītyā mahīpatiḥ
   
yauvarājyena saṃyoktum   aiccʰat prītyā mahī-patiḥ /19/

Verse: 20 
Halfverse: a    
tasyābʰiṣekasaṃbʰārān   dr̥ṣṭvā bʰāryātʰa kaikayī
   
tasya_abʰiṣeka-saṃbʰārān   dr̥ṣṭvā bʰāryā_atʰa kaikayī /
Halfverse: c    
pūrvaṃ dattavarā devī   varam enam ayācata
   
pūrvaṃ datta-varā devī   varam enam ayācata /
Halfverse: e    
vivāsanaṃ ca rāmasya   bʰaratasyābʰiṣecanam
   
vivāsanaṃ ca rāmasya   bʰaratasya_abʰiṣecanam /20/

Verse: 21 
Halfverse: a    
sa satyavacanād rājā   dʰarmapāśena saṃyataḥ
   
sa satya-vacanād rājā   dʰarma-pāśena saṃyataḥ /
Halfverse: c    
vivāsayām āsa sutaṃ   rāmaṃ daśaratʰaḥ priyam
   
vivāsayām āsa sutaṃ   rāmaṃ daśaratʰaḥ priyam /21/

Verse: 22 
Halfverse: a    
sa jagāma vanaṃ vīraḥ   pratijñām anupālayan
   
sa jagāma vanaṃ vīraḥ   pratijñām anupālayan /
Halfverse: c    
pitur vacananirdeśāt   kaikeyyāḥ priyakāraṇāt
   
pitur vacana-nirdeśāt   kaikeyyāḥ priya-kāraṇāt /22/

Verse: 23 
Halfverse: a    
taṃ vrajantaṃ priyo bʰrātā   lakṣmaṇo 'nujagāma ha
   
taṃ vrajantaṃ priyo bʰrātā   lakṣmaṇo_anujagāma ha /
Halfverse: c    
snehād vinayasaṃpannaḥ   sumitrānandavardʰanaḥ
   
snehād vinaya-saṃpannaḥ   sumitra_ānanda-vardʰanaḥ /23/

Verse: 24 
Halfverse: a    
sarvalakṣaṇasaṃpannā   nārīṇām uttamā vadʰūḥ
   
sarva-lakṣaṇa-saṃpannā   nārīṇām uttamā vadʰūḥ /
Halfverse: c    
sītāpy anugatā rāmaṃ   śaśinaṃ rohiṇī yatʰā
   
sītā_apy anugatā rāmaṃ   śaśinaṃ rohiṇī yatʰā /24/

Verse: 25 
Halfverse: a    
paurair anugato dūraṃ   pitrā daśaratʰena ca
   
paurair anugato dūraṃ   pitrā daśaratʰena ca /
Halfverse: c    
śr̥ṅgaverapure sūtaṃ   gaṅgākūle vyasarjayat
   
śr̥ṅga-vera-pure sūtaṃ   gaṅgā-kūle vyasarjayat /25/

Verse: 26 
Halfverse: a    
te vanena vanaṃ gatvā   nadīs tīrtvā bahūdakāḥ
   
te vanena vanaṃ gatvā   nadīs tīrtvā bahu_udakāḥ /
Halfverse: c    
citrakūṭam anuprāpya   bʰaradvājasya śāsanāt
   
citra-kūṭam anuprāpya   bʰaradvājasya śāsanāt /26/

Verse: 27 
Halfverse: a    
ramyam āvasatʰaṃ kr̥tvā   ramamāṇā vane trayaḥ
   
ramyam āvasatʰaṃ kr̥tvā   ramamāṇā vane trayaḥ /
Halfverse: c    
devagandʰarvasaṃkāśās   tatra te nyavasan sukʰam
   
deva-gandʰarva-saṃkāśās   tatra te nyavasan sukʰam /27/

Verse: 28 
Halfverse: a    
citrakūṭaṃ gate rāme   putraśokāturas tadā
   
citra-kūṭaṃ gate rāme   putra-śoka_āturas tadā /
Halfverse: c    
rājā daśaratʰaḥ svargaṃ   jagāma vilapan sutam
   
rājā daśaratʰaḥ svargaṃ   jagāma vilapan sutam /28/

Verse: 29 
Halfverse: a    
mr̥te tu tasmin bʰarato   vasiṣṭʰapramukʰair dvijaiḥ
   
mr̥te tu tasmin bʰarato   vasiṣṭʰa-pramukʰair dvijaiḥ /
Halfverse: c    
niyujyamāno rājyāya   naiccʰad rājyaṃ mahābalaḥ
   
niyujyamāno rājyāya   na_aiccʰad rājyaṃ mahā-balaḥ /
Halfverse: e    
sa jagāma vanaṃ vīro   rāmapādaprasādakaḥ
   
sa jagāma vanaṃ vīro   rāma-pāda-prasādakaḥ /29/

Verse: 30 
Halfverse: a    
pāduke cāsya rājyāya   nyāsaṃ dattvā punaḥ punaḥ
   
pāduke ca_asya rājyāya   nyāsaṃ dattvā punaḥ punaḥ /
Halfverse: c    
nivartayām āsa tato   bʰarataṃ bʰaratāgrajaḥ
   
nivartayām āsa tato   bʰarataṃ bʰarata_agrajaḥ /30/

Verse: 31 
Halfverse: a    
sa kāmam anavāpyaiva   rāmapādāv upaspr̥śan
   
sa kāmam anavāpya_eva   rāma-pādāv upaspr̥śan /
Halfverse: c    
nandigrāme 'karod rājyaṃ   rāmāgamanakāṅkṣayā
   
nandi-grāme_akarod rājyaṃ   rāma_āgamana-kāṅkṣayā /31/

Verse: 32 
Halfverse: a    
rāmas tu punar ālakṣya   nāgarasya janasya ca
   
rāmas tu punar ālakṣya   nāgarasya janasya ca /
Halfverse: c    
tatrāgamanam ekāgre   daṇḍakān praviveśa ha
   
tatra_āgamanam eka_agre   daṇḍakān praviveśa ha /32/

Verse: 33 
Halfverse: a    
virādʰaṃ rākṣasaṃ hatvā   śarabʰaṅgaṃ dadarśa ha
   
virādʰaṃ rākṣasaṃ hatvā   śara-bʰaṅgaṃ dadarśa ha /
Halfverse: c    
sutīkṣṇaṃ cāpy agastyaṃ ca   agastya bʰrātaraṃ tatʰā
   
sutīkṣṇaṃ ca_apy agastyaṃ ca   agastya bʰrātaraṃ tatʰā /33/

Verse: 34 
Halfverse: a    
agastyavacanāc caiva   jagrāhaindraṃ śarāsanam
   
agastya-vacanāc caiva   jagrāha_aindraṃ śara_āsanam /
Halfverse: c    
kʰaḍgaṃ ca paramaprītas   tūṇī cākṣayasāyakau
   
kʰaḍgaṃ ca parama-prītas   tūṇī ca_akṣaya-sāyakau /34/

Verse: 35 
Halfverse: a    
vasatas tasya rāmasya   vane vanacaraiḥ saha
   
vasatas tasya rāmasya   vane vana-caraiḥ saha /
Halfverse: c    
r̥ṣayo 'bʰyāgaman sarve   vadʰāyāsurarakṣasām
   
r̥ṣayo_abʰyāgaman sarve   vadʰāya_asura-rakṣasām /35/

Verse: 36 
Halfverse: a    
tena tatraiva vasatā   janastʰānanivāsinī
   
tena tatra_eva vasatā   jana-stʰāna-nivāsinī /
Halfverse: c    
virūpitā śūrpaṇakʰā   rākṣasī kāmarūpiṇī
   
virūpitā śūrpaṇakʰā   rākṣasī kāma-rūpiṇī /36/

Verse: 37 
Halfverse: a    
tataḥ śūrpaṇakʰāvākyād   udyuktān sarvarākṣasān
   
tataḥ śūrpaṇakʰā-vākyād   udyuktān sarva-rākṣasān /
Halfverse: c    
kʰaraṃ triśirasaṃ caiva   dūṣaṇaṃ caiva rākṣasaṃ
   
kʰaraṃ triśirasaṃ caiva   dūṣaṇaṃ caiva rākṣasaṃ /37/

Verse: 38 
Halfverse: a    
nijagʰāna raṇe rāmas   teṣāṃ caiva padānugān
   
nijagʰāna raṇe rāmas   teṣāṃ caiva pada_anugān /
Halfverse: c    
rakṣasāṃ nihatāny āsan   sahasrāṇi caturdaśa
   
rakṣasāṃ nihatāny āsan   sahasrāṇi catur-daśa /38/

Verse: 39 
Halfverse: a    
tato jñātivadʰaṃ śrutvā   rāvaṇaḥ krodʰamūrcʰitaḥ
   
tato jñāti-vadʰaṃ śrutvā   rāvaṇaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
sahāyaṃ varayām āsa   mārīcaṃ nāma rākṣasaṃ
   
sahāyaṃ varayām āsa   mārīcaṃ nāma rākṣasaṃ /39/

Verse: 40 
Halfverse: a    
vāryamāṇaḥ subahuśo   mārīcena sa rāvaṇaḥ
   
vāryamāṇaḥ subahuśo   mārīcena sa rāvaṇaḥ /
Halfverse: c    
na virodʰo balavatā   kṣamo rāvaṇa tena te
   
na virodʰo balavatā   kṣamo rāvaṇa tena te /40/

Verse: 41 
Halfverse: a    
anādr̥tya tu tad vākyaṃ   rāvaṇaḥ kālacoditaḥ
   
anādr̥tya tu tad vākyaṃ   rāvaṇaḥ kāla-coditaḥ /
Halfverse: c    
jagāma sahamarīcas   tasyāśramapadaṃ tadā
   
jagāma saha-marīcas   tasya_āśrama-padaṃ tadā /41/

Verse: 42 
Halfverse: a    
tena māyāvinā dūram   apavāhya nr̥pātmajau
   
tena māyāvinā dūram   apavāhya nr̥pa_ātmajau /
Halfverse: c    
jahāra bʰāryāṃ rāmasya   gr̥dʰraṃ hatvā jaṭāyuṣam
   
jahāra bʰāryāṃ rāmasya   gr̥dʰraṃ hatvā jaṭā_āyuṣam /42/

Verse: 43 
Halfverse: a    
gr̥dʰraṃ ca nihataṃ dr̥ṣṭvā   hr̥tāṃ śrutvā ca maitʰilīm
   
gr̥dʰraṃ ca nihataṃ dr̥ṣṭvā   hr̥tāṃ śrutvā ca maitʰilīm /
Halfverse: c    
rāgʰavaḥ śokasaṃtapto   vilalāpākulendriyaḥ
   
rāgʰavaḥ śoka-saṃtapto   vilalāpa_ākula_indriyaḥ /43/

Verse: 44 
Halfverse: a    
tatas tenaiva śokena   gr̥dʰraṃ dagdʰvā jaṭāyuṣam
   
tatas tena_eva śokena   gr̥dʰraṃ dagdʰvā jaṭā_āyuṣam /
Halfverse: c    
mārgamāṇo vane sītāṃ   rākṣasaṃ saṃdadarśa ha
   
mārgamāṇo vane sītāṃ   rākṣasaṃ saṃdadarśa ha /44/

Verse: 45 
Halfverse: a    
kabandʰaṃ nāma rūpeṇa   vikr̥taṃ gʰoradarśanam
   
kabandʰaṃ nāma rūpeṇa   vikr̥taṃ gʰora-darśanam /
Halfverse: c    
taṃ nihatya mahābāhur   dadāha svargataś ca saḥ
   
taṃ nihatya mahā-bāhur   dadāha svargataś ca saḥ /45/

Verse: 46 
Halfverse: a    
sa cāsya katʰayām āsa   śabarīṃ dʰarmacāriṇīm
   
sa ca_asya katʰayām āsa   śabarīṃ dʰarma-cāriṇīm /
Halfverse: c    
śramaṇīṃ dʰarmanipuṇām   abʰigaccʰeti rāgʰava
   
śramaṇīṃ dʰarma-nipuṇām   abʰigaccʰa_iti rāgʰava /
Halfverse: e    
so 'bʰyagaccʰan mahātejāḥ   śabarīṃ śatrusūdanaḥ
   
so_abʰyagaccʰan mahā-tejāḥ   śabarīṃ śatru-sūdanaḥ /46/

Verse: 47 
Halfverse: a    
śabaryā pūjitaḥ samyag   rāmo daśaratʰātmajaḥ
   
śabaryā pūjitaḥ samyag   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
pampātīre hanumatā   saṃgato vānareṇa ha
   
pampā-tīre hanumatā   saṃgato vānareṇa ha /47/

Verse: 48 
Halfverse: a    
hanumadvacanāc caiva   sugrīveṇa samāgataḥ
   
hanumad-vacanāc caiva   sugrīveṇa samāgataḥ /
Halfverse: c    
sugrīvāya ca tat sarvaṃ   śaṃsad rāmo mahābalaḥ
   
sugrīvāya ca tat sarvaṃ   śaṃsad rāmo mahā-balaḥ /48/

Verse: 49 
Halfverse: a    
tato vānararājena   vairānukatʰanaṃ prati
   
tato vānara-rājena   vaira_anukatʰanaṃ prati /
Halfverse: c    
rāmāyāveditaṃ sarvaṃ   praṇayād duḥkʰitena ca
   
rāmāya_āveditaṃ sarvaṃ   praṇayād duḥkʰitena ca /
Halfverse: e    
vālinaś ca balaṃ tatra   katʰayām āsa vānaraḥ
   
vālinaś ca balaṃ tatra   katʰayām āsa vānaraḥ /49/

Verse: 50 
Halfverse: a    
pratijñātaṃ ca rāmeṇa   tadā vālivadʰaṃ prati
   
pratijñātaṃ ca rāmeṇa   tadā vāli-vadʰaṃ prati /
Halfverse: c    
sugrīvaḥ śaṅkitaś cāsīn   nityaṃ vīryeṇa rāgʰave
   
sugrīvaḥ śaṅkitaś ca_āsīn   nityaṃ vīryeṇa rāgʰave /50/

Verse: 51 
Halfverse: a    
rāgʰavaḥ pratyayārtʰaṃ tu   dundubʰeḥ kāyam uttamam
   
rāgʰavaḥ pratyaya_artʰaṃ tu   dundubʰeḥ kāyam uttamam /
Halfverse: c    
pādāṅguṣṭʰena cikṣepa   saṃpūrṇaṃ daśayojanam
   
pāda_aṅguṣṭʰena cikṣepa   saṃpūrṇaṃ daśa-yojanam /51/

Verse: 52 
Halfverse: a    
bibʰeda ca punaḥ sālān   saptaikena maheṣuṇā
   
bibʰeda ca punaḥ sālān   sapta_ekena mahā_iṣuṇā /
Halfverse: c    
giriṃ rasātalaṃ caiva   janayan pratyayaṃ tadā
   
giriṃ rasā-talaṃ caiva   janayan pratyayaṃ tadā /52/

Verse: 53 
Halfverse: a    
tataḥ prītamanās tena   viśvastaḥ sa mahākapiḥ
   
tataḥ prīta-manās tena   viśvastaḥ sa mahā-kapiḥ /
Halfverse: c    
kiṣkindʰāṃ rāmasahito   jagāma ca guhāṃ tadā
   
kiṣkindʰāṃ rāma-sahito   jagāma ca guhāṃ tadā /53/

Verse: 54 
Halfverse: a    
tato 'garjad dʰarivaraḥ   sugrīvo hemapiṅgalaḥ
   
tato_agarjadd^hari-varaḥ   sugrīvo hema-piṅgalaḥ /
Halfverse: c    
tena nādena mahatā   nirjagāma harīśvaraḥ
   
tena nādena mahatā   nirjagāma hari_īśvaraḥ /54/

Verse: 55 
Halfverse: a    
tataḥ sugrīvavacanād   dʰatvā vālinam āhave
   
tataḥ sugrīva-vacanādd   hatvā vālinam āhave /
Halfverse: c    
sugrīvam eva tad rājye   rāgʰavaḥ pratyapādayat
   
sugrīvam eva tad rājye   rāgʰavaḥ pratyapādayat /55/

Verse: 56 
Halfverse: a    
sa ca sarvān samānīya   vānarān vānararṣabʰaḥ
   
sa ca sarvān samānīya   vānarān vānara-r̥ṣabʰaḥ /
Halfverse: c    
diśaḥ prastʰāpayām āsa   didr̥kṣur janakātmajām
   
diśaḥ prastʰāpayām āsa   didr̥kṣur janaka_ātmajām /56/

Verse: 57 
Halfverse: a    
tato gr̥dʰrasya vacanāt   saṃpāter hanumān balī
   
tato gr̥dʰrasya vacanāt   saṃpāter hanumān balī /
Halfverse: c    
śatayojanavistīrṇaṃ   pupluve lavaṇārṇavam
   
śata-yojana-vistīrṇaṃ   pupluve lavaṇa_arṇavam /57/

Verse: 58 
Halfverse: a    
tatra laṅkāṃ samāsādya   purīṃ rāvaṇapālitām
   
tatra laṅkāṃ samāsādya   purīṃ rāvaṇa-pālitām /
Halfverse: c    
dadarśa sītāṃ dʰyāyantīm   aśokavanikāṃ gatām
   
dadarśa sītāṃ dʰyāyantīm   aśoka-vanikāṃ gatām /58/

Verse: 59 
Halfverse: a    
nivedayitvābʰijñānaṃ   pravr̥ttiṃ ca nivedya ca
   
nivedayitvā_abʰijñānaṃ   pravr̥ttiṃ ca nivedya ca /
Halfverse: c    
samāśvāsya ca vaidehīṃ   mardayām āsa toraṇam
   
samāśvāsya ca vaidehīṃ   mardayām āsa toraṇam /59/

Verse: 60 
Halfverse: a    
pañca senāgragān hatvā   sapta mantrisutān api
   
pañca senā_agragān hatvā   sapta mantri-sutān api /
Halfverse: c    
śūram akṣaṃ ca niṣpiṣya   grahaṇaṃ samupāgamat
   
śūram akṣaṃ ca niṣpiṣya   grahaṇaṃ samupāgamat /60/

Verse: 61 
Halfverse: a    
astreṇonmuham ātmānaṃ   jñātvā paitāmahād varāt
   
astreṇa_unmuham ātmānaṃ   jñātvā paitāmahād varāt /
Halfverse: c    
marṣayan rākṣasān vīro   yantriṇas tān yadr̥ccʰayā
   
marṣayan rākṣasān vīro   yantriṇas tān yadr̥ccʰayā /61/

Verse: 62 
Halfverse: a    
tato dagdʰvā purīṃ laṅkām   r̥te sītāṃ ca maitʰilīm
   
tato dagdʰvā purīṃ laṅkām   r̥te sītāṃ ca maitʰilīm /
Halfverse: c    
rāmāya priyam ākʰyātuṃ   punar āyān mahākapiḥ
   
rāmāya priyam ākʰyātuṃ   punar āyān mahā-kapiḥ /62/

Verse: 63 
Halfverse: a    
so 'bʰigamya mahātmānaṃ   kr̥tvā rāmaṃ pradakṣiṇam
   
so_abʰigamya mahā_ātmānaṃ   kr̥tvā rāmaṃ pradakṣiṇam /
Halfverse: c    
nyavedayad ameyātmā   dr̥ṣṭā sīteti tattvataḥ
   
nyavedayad ameya_ātmā   dr̥ṣṭā sītā_iti tattvataḥ /63/

Verse: 64 
Halfverse: a    
tataḥ sugrīvasahito   gatvā tīraṃ mahodadʰeḥ
   
tataḥ sugrīva-sahito   gatvā tīraṃ mahā_udadʰeḥ /
Halfverse: c    
samudraṃ kṣobʰayām āsa   śarair ādityasaṃnibʰaiḥ
   
samudraṃ kṣobʰayām āsa   śarair āditya-saṃnibʰaiḥ /64/

Verse: 65 
Halfverse: a    
darśayām āsa cātmānaṃ   samudraḥ saritāṃ patiḥ
   
darśayām āsa ca_ātmānaṃ   samudraḥ saritāṃ patiḥ /
Halfverse: c    
samudravacanāc caiva   nalaṃ setum akārayat
   
samudra-vacanāc caiva   nalaṃ setum akārayat /65/

Verse: 66 
Halfverse: a    
tena gatvā purīṃ laṅkāṃ   hatvā rāvaṇam āhave
   
tena gatvā purīṃ laṅkāṃ   hatvā rāvaṇam āhave /
Halfverse: c    
abʰyaṣiñcat sa laṅkāyāṃ   rākṣasendraṃ vibʰīṣaṇam
   
abʰyaṣiñcat sa laṅkāyāṃ   rākṣasa_indraṃ vibʰīṣaṇam /66/

Verse: 67 
Halfverse: a    
karmaṇā tena mahatā   trailokyaṃ sacarācaram
   
karmaṇā tena mahatā   trailokyaṃ sacara_acaram /
Halfverse: c    
sadevarṣigaṇaṃ tuṣṭaṃ   rāgʰavasya mahātmanaḥ
   
sadeva-r̥ṣi-gaṇaṃ tuṣṭaṃ   rāgʰavasya mahātmanaḥ /67/

Verse: 68 
Halfverse: a    
tatʰā paramasaṃtuṣṭaiḥ   pūjitaḥ sarvadaivataiḥ
   
tatʰā parama-saṃtuṣṭaiḥ   pūjitaḥ sarva-daivataiḥ /
Halfverse: c    
kr̥takr̥tyas tadā rāmo   vijvaraḥ pramumoda ha
   
kr̥ta-kr̥tyas tadā rāmo   vijvaraḥ pramumoda ha /68/

Verse: 69 
Halfverse: a    
devatābʰyo varān prāpya   samuttʰāpya ca vānarān
   
devatābʰyo varān prāpya   samuttʰāpya ca vānarān /
Halfverse: c    
puṣpakaṃ tat samāruhya   nandigrāmaṃ yayau tadā
   
puṣpakaṃ tat samāruhya   nandi-grāmaṃ yayau tadā /69/

Verse: 70 
Halfverse: a    
nandigrāme jaṭāṃ hitvā   bʰrātr̥bʰiḥ sahito 'nagʰaḥ
   
nandi-grāme jaṭāṃ hitvā   bʰrātr̥bʰiḥ sahito_anagʰaḥ /
Halfverse: c    
rāmaḥ sītām anuprāpya   rājyaṃ punar avāptavān
   
rāmaḥ sītām anuprāpya   rājyaṃ punar avāptavān /70/

Verse: 71 
Halfverse: a    
prahr̥ṣṭamudito lokas   tuṣṭaḥ puṣṭaḥ sudʰārmikaḥ
   
prahr̥ṣṭa-mudito lokas   tuṣṭaḥ puṣṭaḥ sudʰārmikaḥ /
Halfverse: c    
nirāyamo arogaś ca   durbʰikṣabʰayavarjitaḥ
   
nirāyamo arogaś ca   durbʰikṣa-bʰaya-varjitaḥ /71/ {Hiatus}

Verse: 72 
Halfverse: a    
na putramaraṇaṃ ke cid   drakṣyanti puruṣāḥ kva cit
   
na putra-maraṇaṃ kecid   drakṣyanti puruṣāḥ kvacit /
Halfverse: c    
nāryaś cāvidʰavā nityaṃ   bʰaviṣyanti pativratāḥ
   
nāryaś ca_avidʰavā nityaṃ   bʰaviṣyanti pati-vratāḥ /72/

Verse: 73 
Halfverse: a    
na vātajaṃ bʰayaṃ kiṃ cin   nāpsu majjanti jantavaḥ
   
na vātajaṃ bʰayaṃ kiṃcin   na_apsu majjanti jantavaḥ /
Halfverse: c    
na cāgrijaṃ bʰayaṃ kiṃ cid   yatʰā kr̥tayuge tatʰā
   
na ca_agrijaṃ bʰayaṃ kiṃcid   yatʰā kr̥ta-yuge tatʰā /73/

Verse: 74 
Halfverse: a    
aśvamedʰaśatair iṣṭvā   tatʰā bahusuvarṇakaiḥ
   
aśva-medʰa-śatair iṣṭvā   tatʰā bahu-suvarṇakaiḥ /
Halfverse: c    
gavāṃ koṭyayutaṃ dattvā   vidvadbʰyo vidʰipūrvakam
   
gavāṃ koṭy-ayutaṃ dattvā   vidvadbʰyo vidʰi-pūrvakam /74/

Verse: 75 
Halfverse: a    
rājavaṃśāñ śataguṇān   stʰāpayiṣyati rāgʰavaḥ
   
rāja-vaṃśān śata-guṇān   stʰāpayiṣyati rāgʰavaḥ /
Halfverse: c    
cāturvarṇyaṃ ca loke 'smin   sve sve dʰarme niyokṣyati
   
cāturvarṇyaṃ ca loke_asmin   sve sve dʰarme niyokṣyati /75/

Verse: 76 
Halfverse: a    
daśavarṣasahasrāṇi   daśavarṣaśatāni ca
   
daśa-varṣa-sahasrāṇi   daśa-varṣa-śatāni ca /
Halfverse: c    
rāmo rājyam upāsitvā   brahmalokaṃ gamiṣyati
   
rāmo rājyam upāsitvā   brahma-lokaṃ gamiṣyati /76/

Verse: 77 
Halfverse: a    
idaṃ pavitraṃ pāpagʰnaṃ   puṇyaṃ vedaiś ca saṃmitam
   
idaṃ pavitraṃ pāpagʰnaṃ   puṇyaṃ vedaiś ca saṃmitam /
Halfverse: c    
yaḥ paṭʰed rāmacaritaṃ   sarvapāpaiḥ pramucyate
   
yaḥ paṭʰed rāma-caritaṃ   sarva-pāpaiḥ pramucyate /77/

Verse: 78 
Halfverse: a    
etad ākʰyānam āyuṣyaṃ   paṭʰan rāmāyaṇaṃ naraḥ
   
etad ākʰyānam āyuṣyaṃ   paṭʰan rāmāyaṇaṃ naraḥ /
Halfverse: c    
saputrapautraḥ sagaṇaḥ   pretya svarge mahīyate
   
saputra-pautraḥ sagaṇaḥ   pretya svarge mahīyate /78/

Verse: 79 


Halfverse: a    
paṭʰan dvijo vāgr̥ṣabʰatvam īyāt    paṭʰan dvijo vāgr̥ṣabʰatvam īyāt
   
paṭʰan dvijo vāg-r̥ṣabʰatvam īyāt    paṭʰan dvijo vāg-r̥ṣabʰatvam īyāt / {Gem}
Halfverse: b    
syāt kṣatriyo bʰūmipatitvam īyāt    syāt kṣatriyo bʰūmipatitvam īyāt
   
syāt kṣatriyo bʰūmi-patitvam īyāt    syāt kṣatriyo bʰūmi-patitvam īyāt / {Gem}
Halfverse: c    
vaṇigjanaḥ paṇyapʰalatvam īyāt    vaṇigjanaḥ paṇyapʰalatvam īyāt
   
vaṇig-janaḥ paṇya-pʰalatvam īyāt    vaṇig-janaḥ paṇya-pʰalatvam īyāt / {Gem}
Halfverse: d    
janaś ca śūdro 'pi mahattvam īyāt    janaś ca śūdro 'pi mahattvam īyāt
   
janaś ca śūdro_api mahattvam īyāt    janaś ca śūdro_api mahattvam īyāt /79/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.