TITUS
Text: M 
Mahābhārata


Machine-readable Text of the Mahābhārata,
prepared on the basis of the critical edition by

Sukthankar, Belvalkar e.a.,
Mahābhārata-Saṃhitā
vol. 1-13,
Poona 1937-1964;

by Muneo Tokunaga
Kyōtō, Japan;
completed on November 14, 1991;
first revised version (V1): September 16, 1994;
adaptations (including restitution of compounds) by John D. Smith,
November 1995;
TITUS version including interlinear arrangement of transcriptional and transliterational versions by Jost Gippert,
April 1995 / June 1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 5.1.2002 / 4.12.2008



*** Copyright Muneo Tokunaga, Kyōtō 1991-1998***



The copyright holder gives permission for this file to be distributed freely for academic, non-commercial purposes. This file may not be sold or distributed in any manner requiring payment, either alone, or with other texts. And it must not be used as part of any software system which is sold or distributed other than freely.
If you desire to make such use of this file, you must contact the copyright holders for permission to do so.


Any (free) software system that makes use of this file must include a clear acknowledgement of the copyright holders' copyright which should display each time the program runs.

The copyright holder would be grateful to be informed of any substantial uses made of this file.




Book: 1 
Adi-Parvan



Chapter: 1 
Adhyāya 1


Halfverse: a    
nārāyaṇaṃ namaskr̥tya   naraṃ caiva narottamam
   
nārāyaṇaṃ namas-kr̥tya   naraṃ caiva nara_uttamam /
Halfverse: c    
devīṃ sarasvatīṃ caiva   tato jayam udīrayet
   
devīṃ sarasvatīṃ caiva   tato jayam udīrayet /0/


Verse: 1 
Halfverse: A    
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
   
loma-harṣaṇa-putra_ugra-śravāḥ sūtaḥ paurāṇiko naimiṣa_araṇye śaunakasya kula-pater dvādaśa-vārṣike satre /1/ q


Verse: 2 
Halfverse: a    
samāsīnān abʰyagaccʰad   brahmarṣīn saṃśitavratān
   
samāsīnān abʰyagaccʰad   brahmarṣīn saṃśita-vratān /
Halfverse: c    
vinayāvanato bʰūtvā   kadā cit sūtanandanaḥ
   
vinaya_avanato bʰūtvā   kadācit sūta-nandanaḥ /2/

Verse: 3 
Halfverse: a    
tam āśramam anuprāptaṃ   naimiṣāraṇyavāsinaḥ
   
tam āśramam anuprāptaṃ   naimiṣa_araṇya-vāsinaḥ /
Halfverse: c    
citrāḥ śrotuṃ katʰās tatra   parivavrus tapasvinaḥ
   
citrāḥ śrotuṃ katʰās tatra   parivavrus tapasvinaḥ /3/

Verse: 4 
Halfverse: a    
abʰivādya munīṃs tāṃs tu   sarvān eva kr̥tāñjaliḥ
   
abʰivādya munīṃs tāṃs tu   sarvān eva kr̥ta_añjaliḥ /
Halfverse: c    
apr̥ccʰat sa tapovr̥ddʰiṃ   sadbʰiś caivābʰinanditaḥ
   
apr̥ccʰat sa tapo-vr̥ddʰiṃ   sadbʰiś caiva_abʰinanditaḥ /4/

Verse: 5 
Halfverse: a    
atʰa teṣūpaviṣṭeṣu   sarveṣv eva tapasviṣu
   
atʰa teṣu_upaviṣṭeṣu   sarveṣv eva tapasviṣu /
Halfverse: c    
nirdiṣṭam āsanaṃ bʰeje   vinayāl lomaharṣaṇiḥ
   
nirdiṣṭam āsanaṃ bʰeje   vinayāl loma-harṣaṇiḥ /5/

Verse: 6 
Halfverse: a    
sukʰāsīnaṃ tatas taṃ tu   viśrāntam upalakṣya ca
   
sukʰa_āsīnaṃ tatas taṃ tu   viśrāntam upalakṣya ca /
Halfverse: c    
atʰāpr̥ccʰad r̥ṣis tatra   kaś cit prastāvayan katʰāḥ
   
atʰa_apr̥ccʰad r̥ṣis tatra   kaścit prastāvayan katʰāḥ /6/

Verse: 7 
Halfverse: a    
kr̥ta āgamyate saute   kva cāyaṃ vihr̥tas tvayā
   
kr̥ta\ āgamyate saute   kva ca_ayaṃ vihr̥tas tvayā / ՙ
Halfverse: c    
kālaḥ kamalapatrākṣa   śaṃsaitat pr̥ccʰato mama
   
kālaḥ kamala-patra_akṣa   śaṃsa_etat pr̥ccʰato mama /7/

Verse: 8 
{Sūta uvāca}
Halfverse: a    
janamejayasya rājarṣeḥ   sarpasatre mahātmanaḥ
   
janamejayasya rājarṣeḥ   sarpa-satre mahātmanaḥ / q
Halfverse: c    
samīpe pārtʰivendrasya   samyak pārikṣitasya ca
   
samīpe pārtʰiva_indrasya   samyak pārikṣitasya ca /8/

Verse: 9 
Halfverse: a    
kr̥ṣṇadvaipāyana proktāḥ   supuṇyā vividʰāḥ katʰāḥ
   
kr̥ṣṇa-dvaipāyana proktāḥ   supuṇyā vividʰāḥ katʰāḥ /
Halfverse: c    
katʰitāś cāpi vidʰivad    vaiśampāyanena vai
   
katʰitāś ca_api vidʰivad    vaiśampāyanena vai /9/

Verse: 10 
Halfverse: a    
śrutvāhaṃ vicitrārtʰā   mahābʰārata saṃśritāḥ
   
śrutvā_ahaṃ vicitra_artʰā   mahā-bʰārata saṃśritāḥ /
Halfverse: c    
bahūni saṃparikramya   tīrtʰāny āyatanāni ca
   
bahūni saṃparikramya   tīrtʰāny āyatanāni ca /10/

Verse: 11 
Halfverse: a    
samantapañcakaṃ nāma   puṇyaṃ dvijaniṣevitam
   
samanta-pañcakaṃ nāma   puṇyaṃ dvija-niṣevitam /
Halfverse: c    
gatavān asmi taṃ deśaṃ   yuddʰaṃ yatrābʰavat purā
   
gatavān asmi taṃ deśaṃ   yuddʰaṃ yatra_abʰavat purā /
Halfverse: e    
pāṇḍavānāṃ kurūṇāṃ ca   sarveṣāṃ ca mahīkṣitām
   
pāṇḍavānāṃ kurūṇāṃ ca   sarveṣāṃ ca mahīkṣitām /11/

Verse: 12 
Halfverse: a    
didr̥kṣur āgatas tasmāt   samīpaṃ bʰavatām iha
   
didr̥kṣur āgatas tasmāt   samīpaṃ bʰavatām iha /
Halfverse: c    
āyuṣmantaḥ sarva eva   brahmabʰūtā hi me matāḥ
   
āyuṣmantaḥ sarva\ eva   brahma-bʰūtā hi me matāḥ /12/

Verse: 13 
Halfverse: a    
asmin yajñe mahābʰāgāḥ   sūryapāvaka varcasaḥ
   
asmin yajñe mahā-bʰāgāḥ   sūrya-pāvaka varcasaḥ /
Halfverse: c    
kr̥tābʰiṣekāḥ śucayaḥ   kr̥tajapyā hutāgnayaḥ
   
kr̥ta_abʰiṣekāḥ śucayaḥ   kr̥ta-japyā huta_agnayaḥ /
Halfverse: e    
bʰavanta āsate svastʰā   bravīmi kim ahaṃ dvijāḥ
   
bʰavanta\ āsate svastʰā   bravīmi kim ahaṃ dvijāḥ /13/

Verse: 14 
Halfverse: a    
purāṇasaṃśritāḥ puṇyāḥ   katʰā dʰarmasaṃśritāḥ
   
purāṇa-saṃśritāḥ puṇyāḥ   katʰā dʰarma-saṃśritāḥ /
Halfverse: c    
itivr̥ttaṃ narendrāṇām   r̥ṣīṇāṃ ca mahātmanām
   
itivr̥ttaṃ nara_indrāṇām   r̥ṣīṇāṃ ca mahātmanām /14/

Verse: 15 
{R̥ṣayaḥ ūcuḥ}
Halfverse: a    
dvaipāyanena yat proktaṃ   purāṇaṃ paramarṣiṇā
   
dvaipāyanena yat proktaṃ   purāṇaṃ parama-r̥ṣiṇā /
Halfverse: c    
surair brahmarṣibʰiś caiva   śrutvā yad abʰipūjitam
   
surair brahma-r̥ṣibʰiś caiva   śrutvā yad abʰipūjitam /15/

Verse: 16 
Halfverse: a    
tasyākʰyāna variṣṭʰasya   vicitrapadaparvaṇaḥ
   
tasya_ākʰyāna variṣṭʰasya   vicitra-pada-parvaṇaḥ /
Halfverse: c    
sūkṣmārtʰa nyāyayuktasya   vedārtʰair bʰūṣitasya ca
   
sūkṣma_artʰa nyāya-yuktasya   veda_artʰair bʰūṣitasya ca /16/

Verse: 17 
Halfverse: a    
bʰāratasyetihāsasya   puṇyāṃ grantʰārtʰa saṃyutām
   
bʰāratasya_itihāsasya   puṇyāṃ grantʰa_artʰa saṃyutām /
Halfverse: c    
saṃskāropagatāṃ brāhmīṃ   nānā śāstropabr̥ṃhitām {!}
   
saṃskāra_upagatāṃ brāhmīṃ   nānā śāstra_upabr̥ṃhitām /17/ {!}

Verse: 18 
Halfverse: a    
janamejayasya yāṃ rājño   vaiśampāyana uktavān
   
janamejayasya yāṃ rājño   vaiśampāyana\ uktavān / q
Halfverse: c    
yatʰāvat sa r̥ṣis tuṣṭyā   satre dvaipāyanājñayā
   
yatʰāvat sa\ r̥ṣis tuṣṭyā   satre dvaipāyana_ājñayā /18/ ՙ

Verse: 19 
Halfverse: a    
vedaiś caturbʰiḥ samitāṃ   vyāsasyādbʰuta karmaṇaḥ
   
vedaiś caturbʰiḥ samitāṃ   vyāsasya_adbʰuta karmaṇaḥ /
Halfverse: c    
saṃhitāṃ śrotum iccʰāmo   dʰarmyāṃ pāpabʰayāpahām
   
saṃhitāṃ śrotum iccʰāmo   dʰarmyāṃ pāpa-bʰaya_apahām /19/

Verse: 20 
{Sūta uvāca}
Halfverse: a    
ādyaṃ puruṣam īśānaṃ   puruhūtaṃ puru ṣṭutam
   
ādyaṃ puruṣam īśānaṃ   puru-hūtaṃ puru ṣṭutam /
Halfverse: c    
r̥tam ekākṣaraṃ brahma   vyaktāvyaktaṃ sanātanam
   
r̥tam eka_akṣaraṃ brahma   vyakta_avyaktaṃ sanātanam /20/

Verse: 21 
Halfverse: a    
asac ca sac caiva ca yad   viśvaṃ sad asataḥ param
   
asac ca sac caiva ca yad   viśvaṃ sad asataḥ param /
Halfverse: c    
parāvarāṇāṃ sraṣṭāraṃ   purāṇaṃ param avyayam
   
para_avarāṇāṃ sraṣṭāraṃ   purāṇaṃ param avyayam /21/

Verse: 22 
Halfverse: a    
maṅgalyaṃ maṅgalaṃ viṣṇuṃ   vareṇyam anagʰaṃ śucim
   
maṅgalyaṃ maṅgalaṃ viṣṇuṃ   vareṇyam anagʰaṃ śucim /
Halfverse: c    
namaskr̥tya hr̥ṣīkeśaṃ   carācaraguruṃ harim
   
namas-kr̥tya hr̥ṣīkeśaṃ   cara_acara-guruṃ harim /22/

Verse: 23 
Halfverse: a    
maharṣeḥ pūjitasyeha   sarvaloke mahātmanaḥ
   
maharṣeḥ pūjitasya_iha   sarva-loke mahātmanaḥ /
Halfverse: c    
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasyāmita tejasaḥ
   
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasya_amita tejasaḥ /23/

Verse: 24 
Halfverse: a    
ācakʰyuḥ kavayaḥ ke cit   saṃpratyācakṣate pare
   
ācakʰyuḥ kavayaḥ kecit   saṃpratyācakṣate pare /
Halfverse: c    
ākʰyāsyanti tatʰaivānye   itihāsam imaṃ bʰuvi
   
ākʰyāsyanti tatʰaiva_anye itihāsam imaṃ bʰuvi /24/

Verse: 25 
Halfverse: a    
idaṃ tu triṣu lokeṣu   mahaj jñānaṃ pratiṣṭʰitam
   
idaṃ tu triṣu lokeṣu   mahaj jñānaṃ pratiṣṭʰitam /
Halfverse: c    
vistaraiś ca samāsaiś ca   dʰāryate yad dvijātibʰiḥ
   
vistaraiś ca samāsaiś ca   dʰāryate yad dvijātibʰiḥ /25/

Verse: 26 
Halfverse: a    
alaṃkr̥taṃ śubʰaiḥ śabdaiḥ   samayair divyamānuṣaiḥ
   
alaṃkr̥taṃ śubʰaiḥ śabdaiḥ   samayair divya-mānuṣaiḥ /
Halfverse: c    
cʰando vr̥ttaiś ca vividʰair   anvitaṃ viduṣāṃ priyam
   
cʰando vr̥ttaiś ca vividʰair   anvitaṃ viduṣāṃ priyam /26/

Verse: 27 
Halfverse: a    
niṣprabʰe 'smin nirāloke   sarvatas tamasāvr̥te
   
niṣprabʰe_asmin nirāloke   sarvatas tamasā_āvr̥te /
Halfverse: c    
br̥had aṇḍam abʰūd ekaṃ   prajānāṃ bījam akṣayam
   
br̥had aṇḍam abʰūd ekaṃ   prajānāṃ bījam akṣayam /27/

Verse: 28 
Halfverse: a    
yugasyādau nimittaṃ tan   mahad divyaṃ pracakṣate
   
yugasya_ādau nimittaṃ tan   mahad divyaṃ pracakṣate /
Halfverse: c    
yasmiṃs tac cʰrūyate satyaṃ   jyotir brahma sanātanam
   
yasmiṃs tat śrūyate satyaṃ   jyotir brahma sanātanam /28/

Verse: 29 
Halfverse: a    
adbʰutaṃ cāpy acintyaṃ ca   sarvatra samatāṃ gatam
   
adbʰutaṃ ca_apy acintyaṃ ca   sarvatra samatāṃ gatam /
Halfverse: c    
avyaktaṃ kāraṇaṃ sūkṣmaṃ   yat tat sadasad ātmakam
   
avyaktaṃ kāraṇaṃ sūkṣmaṃ   yat tat sad-asad ātmakam /29/

Verse: 30 
Halfverse: a    
yasmāt pitāmaho jajñe   prabʰur ekaḥ prajāpatiḥ
   
yasmāt pitāmaho jajñe   prabʰur ekaḥ prajāpatiḥ /
Halfverse: c    
brahmā suraguruḥ stʰāṇur   manuḥ kaḥ parameṣṭʰy atʰa
   
brahmā sura-guruḥ stʰāṇur   manuḥ kaḥ parameṣṭʰy atʰa /30/

Verse: 31 
Halfverse: a    
prācetasas tatʰā dakṣo   daṣka putrāś ca sapta ye
   
prācetasas tatʰā dakṣo   daṣka putrāś ca sapta ye /
Halfverse: c    
tataḥ prajānāṃ patayaḥ   prābʰavann ekaviṃśatiḥ
   
tataḥ prajānāṃ patayaḥ   prābʰavann eka-viṃśatiḥ /31/

Verse: 32 
Halfverse: a    
puruṣaś cāprameyātmā   yaṃ sarvam r̥ṣayo viduḥ
   
puruṣaś ca_aprameya_ātmā   yaṃ sarvam r̥ṣayo viduḥ /
Halfverse: c    
viśve devās tatʰādityā   vasavo 'tʰāśvināv api
   
viśve devās tatʰā_ādityā   vasavo_atʰa_āśvināv api /32/

Verse: 33 
Halfverse: a    
yakṣāḥ sādʰyāḥ piśācāś ca   guhyakāḥ pitaras tatʰā
   
yakṣāḥ sādʰyāḥ piśācāś ca   guhyakāḥ pitaras tatʰā /
Halfverse: c    
tataḥ prasūtā vidvāṃsaḥ   śiṣṭā brahmarṣayo 'malāḥ
   
tataḥ prasūtā vidvāṃsaḥ   śiṣṭā brahmarṣayo_amalāḥ /33/

Verse: 34 
Halfverse: a    
rājarṣayaś ca bahavaḥ   sarvaiḥ samuditā guṇaiḥ
   
rāja-r̥ṣayaś ca bahavaḥ   sarvaiḥ samuditā guṇaiḥ /
Halfverse: c    
āpo dyauḥ pr̥tʰivī vāyur   antarikṣaṃ diśas tatʰā
   
āpo dyauḥ pr̥tʰivī vāyur   antarikṣaṃ diśas tatʰā /34/

Verse: 35 
Halfverse: a    
saṃvatsarartavo māsāḥ   pakṣāho rātrayaḥ kramāt
   
saṃvatsara-r̥tavo māsāḥ   pakṣa_aho rātrayaḥ kramāt /
Halfverse: c    
yac cānyad api tat sarvaṃ   saṃbʰūtaṃ lokasākṣikam
   
yac ca_anyad api tat sarvaṃ   saṃbʰūtaṃ loka-sākṣikam /35/

Verse: 36 
Halfverse: a    
yad idaṃ dr̥śyate kiṃ cid   bʰūtaṃ stʰāvarajaṅgamam
   
yad idaṃ dr̥śyate kiṃcid   bʰūtaṃ stʰāvara-jaṅgamam /
Halfverse: c    
punaḥ saṃkṣipyate sarvaṃ   jagat prāpte yugakṣaye
   
punaḥ saṃkṣipyate sarvaṃ   jagat prāpte yuga-kṣaye /36/

Verse: 37 
Halfverse: a    
yatʰartāv r̥tuliṅgāni   nānārūpāṇi paryaye
   
yatʰā-r̥tāv r̥tu-liṅgāni   nānā-rūpāṇi paryaye /
Halfverse: c    
dr̥śyante tāni tāny eva   tatʰā bʰāvā yugādiṣu
   
dr̥śyante tāni tāny eva   tatʰā bʰāvā yuga_ādiṣu /37/

Verse: 38 
Halfverse: a    
evam etad anādy antaṃ   bʰūtasaṃhāra kārakam
   
evam etad anādy antaṃ   bʰūta-saṃhāra kārakam /
Halfverse: c    
anādi nidʰanaṃ loke   cakraṃ saṃparivartate
   
anādi nidʰanaṃ loke   cakraṃ saṃparivartate /38/

Verse: 39 
Halfverse: a    
trayas triṃśat sahasrāṇi   trayas triṃśac cʰatāni ca
   
trayas triṃśat sahasrāṇi   trayas triṃśat śatāni ca /
Halfverse: c    
trayas triṃśac ca devānāṃ   sr̥ṣṭiḥ saṃkṣepa lakṣaṇā
   
trayas triṃśac ca devānāṃ   sr̥ṣṭiḥ saṃkṣepa lakṣaṇā /39/

Verse: 40 
Halfverse: a    
divaḥ putro br̥had bʰānuś   cakṣur ātmā vibʰāvasuḥ
   
divaḥ putro br̥had bʰānuś   cakṣur ātmā vibʰāvasuḥ /
Halfverse: c    
savitā ca r̥cīko 'rko   bʰānur āśā vaho raviḥ
   
savitā ca\ r̥cīko_arko   bʰānur āśā vaho raviḥ /40/

Verse: 41 
Halfverse: a    
putrā vivasvataḥ sarve   mahyas teṣāṃ tatʰāvaraḥ
   
putrā vivasvataḥ sarve   mahyas teṣāṃ tatʰā_avaraḥ /
Halfverse: c    
deva bʰrāṭ tanayas tasya   tasmāt subʰrāḍ iti smr̥taḥ
   
deva bʰrāṭ tanayas tasya   tasmāt subʰrāḍ iti smr̥taḥ /41/

Verse: 42 
Halfverse: a    
subʰrājas tu trayaḥ putrāḥ   prajāvanto bahuśrutāḥ
   
subʰrājas tu trayaḥ putrāḥ   prajāvanto bahu-śrutāḥ /
Halfverse: c    
daśa jyotiḥ śatajyotiḥ   sahasrajyotir ātmavān
   
daśa jyotiḥ śata-jyotiḥ   sahasra-jyotir ātmavān /42/

Verse: 43 
Halfverse: a    
daśa putrasahasrāṇi   daśa jyoter mahātmanaḥ
   
daśa putra-sahasrāṇi   daśa jyoter mahātmanaḥ /
Halfverse: c    
tato daśaguṇāś cānye   śatajyoter ihātmajāḥ
   
tato daśa-guṇāś ca_anye   śata-jyoter iha_ātmajāḥ /43/

Verse: 44 
Halfverse: a    
bʰūyas tato daśaguṇāḥ   sahasrajyotiṣaḥ sutāḥ
   
bʰūyas tato daśa-guṇāḥ   sahasra-jyotiṣaḥ sutāḥ /
Halfverse: c    
tebʰyo 'yaṃ kuruvaṃśaś ca   yadūnāṃ bʰaratasya ca
   
tebʰyo_ayaṃ kuru-vaṃśaś ca   yadūnāṃ bʰaratasya ca /44/

Verse: 45 
Halfverse: a    
yayātīkṣvāku vaṃśaś ca   rājarṣīṇāṃ ca sarvaśaḥ
   
yayāti_ikṣvāku vaṃśaś ca   rājarṣīṇāṃ ca sarvaśaḥ /
Halfverse: c    
saṃbʰūtā bahavo vaṃśā   bʰūtasargāḥ savistarāḥ
   
saṃbʰūtā bahavo vaṃśā   bʰūta-sargāḥ savistarāḥ /45/

Verse: 46 
Halfverse: a    
bʰūtastʰānāni sarvāṇi   rahasyaṃ vividʰaṃ ca yat
   
bʰūta-stʰānāni sarvāṇi   rahasyaṃ vividʰaṃ ca yat /
Halfverse: c    
veda yogaṃ savijñānaṃ   dʰarmo 'rtʰaḥ kāma eva ca
   
veda yogaṃ savijñānaṃ   dʰarmo_artʰaḥ kāma\ eva ca /46/

Verse: 47 
Halfverse: a    
dʰarmakāmārtʰa śāstrāṇi   śāstrāṇi vividʰāni ca
   
dʰarma-kāma_artʰa śāstrāṇi   śāstrāṇi vividʰāni ca /
Halfverse: c    
lokayātrā vidʰānaṃ ca   saṃbʰūtaṃ dr̥ṣṭavān r̥ṣiḥ
   
loka-yātrā vidʰānaṃ ca   saṃbʰūtaṃ dr̥ṣṭavān r̥ṣiḥ /47/

Verse: 48 
Halfverse: a    
itihāsāḥ savaiyākʰyā   vividʰāḥ śrutayo 'pi ca
   
itihāsāḥ savaiyākʰyā   vividʰāḥ śrutayo_api ca /
Halfverse: c    
iha sarvam anukrāntam   uktaṃ grantʰasya lakṣaṇam
   
iha sarvam anukrāntam   uktaṃ grantʰasya lakṣaṇam /48/

Verse: 49 
Halfverse: a    
vistīryaitan mahaj jñānam   r̥ṣiḥ saṃkṣepam abravīt
   
vistīrya_etan mahaj jñānam   r̥ṣiḥ saṃkṣepam abravīt /
Halfverse: c    
iṣṭaṃ hi viduṣāṃ loke   samāsa vyāsa dʰāraṇam
   
iṣṭaṃ hi viduṣāṃ loke   samāsa vyāsa dʰāraṇam /49/

Verse: 50 
Halfverse: a    
manvādi bʰārataṃ ke cid   āstīkādi tatʰāpare
   
manv-ādi bʰārataṃ kecid   āstīka_ādi tatʰā_apare /
Halfverse: c    
tatʰoparicarādy anye   viprāḥ samyag adʰīyate
   
tatʰā_uparicara_ādy anye   viprāḥ samyag adʰīyate /50/

Verse: 51 
Halfverse: a    
vividʰaṃ saṃhitā jñānaṃ   dīpayanti manīṣiṇaḥ
   
vividʰaṃ saṃhitā jñānaṃ   dīpayanti manīṣiṇaḥ /
Halfverse: c    
vyākʰyātuṃ kuśalāḥ ke cid   grantʰaṃ dʰārayituṃ pare
   
vyākʰyātuṃ kuśalāḥ kecid   grantʰaṃ dʰārayituṃ pare /51/

Verse: 52 
Halfverse: a    
tapasā brahmacaryeṇa   vyasya vedaṃ sanātanam
   
tapasā brahma-caryeṇa   vyasya vedaṃ sanātanam /
Halfverse: c    
itihāsam imaṃ cakre   puṇyaṃ satyavatī sutaḥ
   
itihāsam imaṃ cakre   puṇyaṃ satyavatī sutaḥ /52/

Verse: 53 
Halfverse: a    
parāśarātmajo vidvān   brahmarṣiḥ saṃśitavrataḥ
   
parāśara_ātmajo vidvān   brahmarṣiḥ saṃśita-vrataḥ /
Halfverse: c    
mātur niyogād dʰarmātmā   gāṅgeyasya ca dʰīmataḥ
   
mātur niyogād dʰarma_ātmā   gāṅgeyasya ca dʰīmataḥ /53/

Verse: 54 
Halfverse: a    
kṣetre vicitravīryasya   kr̥ṣṇadvaipāyanaḥ purā
   
kṣetre vicitra-vīryasya   kr̥ṣṇa-dvaipāyanaḥ purā /
Halfverse: c    
trīn agnīn iva kauravyāñ   janayām āsa vīryavān
   
trīn agnīn iva kauravyān   janayām āsa vīryavān /54/

Verse: 55 
Halfverse: a    
utpādya dʰr̥tarāṣṭraṃ ca   pāṇḍuṃ viduram eva ca
   
utpādya dʰr̥tarāṣṭraṃ ca   pāṇḍuṃ viduram eva ca /
Halfverse: c    
jagāma tapase dʰīmān   punar evāśramaṃ prati
   
jagāma tapase dʰīmān   punar eva_āśramaṃ prati /55/

Verse: 56 
Halfverse: a    
teṣu jāteṣu vr̥ddʰeṣu   gateṣu paramāṃ gatim
   
teṣu jāteṣu vr̥ddʰeṣu   gateṣu paramāṃ gatim /
Halfverse: c    
abravīd bʰārataṃ loke   mānuṣe 'smin mahān r̥ṣiḥ
   
abravīd bʰārataṃ loke   mānuṣe_asmin mahān r̥ṣiḥ /56/

Verse: 57 
Halfverse: a    
janamejayena pr̥ṣṭaḥ   san brāhmaṇaiś ca sahasraśaḥ
   
janamejayena pr̥ṣṭaḥ   san brāhmaṇaiś ca sahasraśaḥ / q
Halfverse: c    
śaśāsa śiṣyam āsīnaṃ   vaiśampāyanam antike
   
śaśāsa śiṣyam āsīnaṃ   vaiśampāyanam antike /57/

Verse: 58 
Halfverse: a    
sa sadasyaiḥ sahāsīnaḥ   śrāvayām āsa bʰāratam
   
sa sadasyaiḥ saha_āsīnaḥ   śrāvayām āsa bʰāratam /
Halfverse: c    
karmāntareṣu yajñasya   codyamānaḥ punaḥ punaḥ
   
karma_antareṣu yajñasya   codyamānaḥ punaḥ punaḥ /58/

Verse: 59 
Halfverse: a    
vistaraṃ kuruvaṃśasya   gāndʰāryā dʰarmaśīlatām
   
vistaraṃ kuru-vaṃśasya   gāndʰāryā dʰarma-śīlatām /
Halfverse: c    
kṣattuḥ prajñāṃ dʰr̥tiṃ kuntyāḥ   samyag dvaipāyano 'bravīt
   
kṣattuḥ prajñāṃ dʰr̥tiṃ kuntyāḥ   samyag dvaipāyano_abravīt /59/

Verse: 60 
Halfverse: a    
vāsudevasya māhātmyaṃ   pāṇḍavānāṃ ca satyatām
   
vāsudevasya māhātmyaṃ   pāṇḍavānāṃ ca satyatām /
Halfverse: c    
durvr̥ttaṃ dʰārtarāṣṭrāṇām   uktavān bʰagavān r̥ṣiḥ
   
durvr̥ttaṃ dʰārtarāṣṭrāṇām   uktavān bʰagavān r̥ṣiḥ /60/

Verse: 61 
Halfverse: a    
caturviṃśatisāhasrīṃ   cakre bʰārata saṃhitām
   
caturviṃśati-sāhasrīṃ   cakre bʰārata saṃhitām /
Halfverse: c    
upākʰyānair vinā tāvad   bʰārataṃ procyate budʰaiḥ
   
upākʰyānair vinā tāvad   bʰārataṃ procyate budʰaiḥ /61/

Verse: 62 
Halfverse: a    
tato 'dʰyardʰaśataṃ bʰūyaḥ   saṃkṣepaṃ kr̥tavān r̥ṣiḥ
   
tato_adʰyardʰaśataṃ bʰūyaḥ   saṃkṣepaṃ kr̥tavān r̥ṣiḥ /
Halfverse: c    
anukramaṇim adʰyāyaṃ   vr̥ttāntānāṃ saparvaṇām
   
anukramaṇim adʰyāyaṃ   vr̥tta_antānāṃ saparvaṇām /62/

Verse: 63 
Halfverse: a    
idaṃ dvaipāyanaḥ pūrvaṃ   putram adʰyāpayac cʰukam
   
idaṃ dvaipāyanaḥ pūrvaṃ   putram adʰyāpayat śukam /
Halfverse: c    
tato 'nyebʰyo 'nurūpebʰyaḥ   śiṣyebʰyaḥ pradadau prabʰuḥ
   
tato_anyebʰyo_anurūpebʰyaḥ   śiṣyebʰyaḥ pradadau prabʰuḥ /63/

Verse: 64 
Halfverse: a    
nārado 'śrāvayad devān   asito devalaḥ pitr̥̄n
   
nārado_aśrāvayad devān   asito devalaḥ pitr̥̄n /
Halfverse: c    
gandʰarvayakṣarakṣāṃsi   śrāvayām āsa vai śukaḥ
   
gandʰarva-yakṣa-rakṣāṃsi   śrāvayām āsa vai śukaḥ /64/


Verse: 65 
Halfverse: a    
duryodʰano manyumayo mahādrumaḥ; skandʰaḥ karṇaḥ śakunis tasya śākʰāḥ
   
duryodʰano manyumayo mahā-drumaḥ   skandʰaḥ karṇaḥ śakunis tasya śākʰāḥ / q
Halfverse: c    
duḥśāsanaḥ puṣpapʰale samr̥ddʰe; mūlaṃ rājā dʰr̥tarāṣṭro 'manīṣī
   
duḥśāsanaḥ puṣpa-pʰale samr̥ddʰe   mūlaṃ rājā dʰr̥tarāṣṭro_amanīṣī /65/

Verse: 66 
Halfverse: a    
yudʰiṣṭʰiro dʰarmamayo mahādrumaḥ; skandʰo 'rjuno bʰīmaseno 'sya śākʰāḥ
   
yudʰiṣṭʰiro dʰarmamayo mahādrumaḥ   skandʰo_arjuno bʰīmaseno_asya śākʰāḥ / q
Halfverse: c    
mādrī sutau puṣpapʰale samr̥ddʰe; mūlaṃ kr̥ṣṇo brahma ca brāhmaṇāś ca
   
mādrī sutau puṣpa-pʰale samr̥ddʰe   mūlaṃ kr̥ṣṇo brahma ca brāhmaṇāś ca /66/


Verse: 67 
Halfverse: a    
pāṇḍur jitvā bahūn deśān   yudʰā vikramaṇena ca
   
pāṇḍur jitvā bahūn deśān   yudʰā vikramaṇena ca /
Halfverse: c    
araṇye mr̥gayā śīlo   nyavasat sajanas tadā
   
araṇye mr̥gayā śīlo   nyavasat sajanas tadā /67/

Verse: 68 
Halfverse: a    
mr̥gavyavāya nidʰane   kr̥ccʰrāṃ prāpa sa āpadam
   
mr̥ga-vyavāya nidʰane   kr̥ccʰrāṃ prāpa sa\ āpadam / q
Halfverse: c    
janmaprabʰr̥ti pārtʰānāṃ   tatrācāra vidʰikramaḥ
   
janma-prabʰr̥ti pārtʰānāṃ   tatra_ācāra vidʰi-kramaḥ /68/

Verse: 69 
Halfverse: a    
mātror abʰyupapattiś ca   dʰarmopaniṣadaṃ prati
   
mātror abʰyupapattiś ca   dʰarma_upaniṣadaṃ prati /
Halfverse: c    
dʰarmasya vāyoḥ śakrasya   devayoś ca tatʰāśvinoḥ
   
dʰarmasya vāyoḥ śakrasya   devayoś ca tatʰā_aśvinoḥ /69/

Verse: 70 
Halfverse: a    
tāpasaiḥ saha saṃvr̥ddʰā   mātr̥bʰyāṃ parirakṣitāḥ
   
tāpasaiḥ saha saṃvr̥ddʰā   mātr̥bʰyāṃ parirakṣitāḥ /
Halfverse: c    
medʰyāraṇyeṣu puṇyeṣu   mahatām āśrameṣu ca
   
medʰya_araṇyeṣu puṇyeṣu   mahatām āśrameṣu ca /70/

Verse: 71 
Halfverse: a    
r̥ṣibʰiś ca tadānītā   dʰārtarāṣṭrān prati svayam
   
r̥ṣibʰiś ca tadā_ānītā   dʰārtarāṣṭrān prati svayam /
Halfverse: c    
śiśavaś cābʰirūpāś ca   jaṭilā brahmacāriṇaḥ
   
śiśavaś ca_abʰirūpāś ca   jaṭilā brahma-cāriṇaḥ /71/

Verse: 72 
Halfverse: a    
putrāś ca bʰrātaraś ceme   śiṣyāś ca suhr̥daś ca vaḥ
   
putrāś ca bʰrātaraś ca_ime   śiṣyāś ca suhr̥daś ca vaḥ /
Halfverse: c    
pāṇḍavā eta ity uktvā   munayo 'ntarhitās tataḥ
   
pāṇḍavā\ eta\ ity uktvā   munayo_antar-hitās tataḥ /72/

Verse: 73 
Halfverse: a    
tāṃs tair niveditān dr̥ṣṭvā   pāṇḍavān kauravās tadā
   
tāṃs tair niveditān dr̥ṣṭvā   pāṇḍavān kauravās tadā /
Halfverse: c    
śiṣṭāś ca varṇāḥ paurā ye   te harṣāc cukruśur bʰr̥śam
   
śiṣṭāś ca varṇāḥ paurā ye   te harṣāc cukruśur bʰr̥śam /73/

Verse: 74 
Halfverse: a    
āhuḥ ke cin na tasyaite   tasyaita iti cāpare
   
āhuḥ kecin na tasya_ete   tasya_eta\ iti ca_apare /
Halfverse: c    
yadā ciramr̥taḥ pāṇḍuḥ   katʰaṃ tasyeti cāpare
   
yadā cira-mr̥taḥ pāṇḍuḥ   katʰaṃ tasya_iti ca_apare /74/

Verse: 75 
Halfverse: a    
svāgataṃ sarvatʰā diṣṭyā   pāṇḍoḥ paśyāma saṃtatim
   
svāgataṃ sarvatʰā diṣṭyā   pāṇḍoḥ paśyāma saṃtatim /
Halfverse: c    
ucyatāṃ svāgatam iti   vāco 'śrūyanta sarvaśaḥ
   
ucyatāṃ svāgatam iti   vāco_aśrūyanta sarvaśaḥ /75/

Verse: 76 
Halfverse: a    
tasminn uparate śabde   diśaḥ sarvā vinādayan
   
tasminn uparate śabde   diśaḥ sarvā vinādayan /
Halfverse: c    
antarhitānāṃ bʰūtānāṃ   nisvanas tumulo 'bʰavat
   
antar-hitānāṃ bʰūtānāṃ   nisvanas tumulo_abʰavat /76/

Verse: 77 
Halfverse: a    
puṣpavr̥ṣṭiṃ śubʰā gandʰāḥ   śaṅkʰadundubʰi nisvanāḥ
   
puṣpa-vr̥ṣṭiṃ śubʰā gandʰāḥ   śaṅkʰa-dundubʰi nisvanāḥ /
Halfverse: c    
āsan praveśe pārtʰānāṃ   tad adbʰutam ivābʰavat
   
āsan praveśe pārtʰānāṃ   tad adbʰutam iva_abʰavat /77/

Verse: 78 
Halfverse: a    
tat prītyā caiva sarveṣāṃ   paurāṇāṃ harṣasaṃbʰavaḥ
   
tat prītyā caiva sarveṣāṃ   paurāṇāṃ harṣa-saṃbʰavaḥ /
Halfverse: c    
śabda āsīn mahāṃs tatra   divaspr̥k kīrtivardʰanaḥ
   
śabda\ āsīn mahāṃs tatra   divaspr̥k kīrti-vardʰanaḥ /78/

Verse: 79 
Halfverse: a    
te 'py adʰītyākʰilān vedāñ   śāstrāṇi vividʰāni ca
   
te_apy adʰītya_akʰilān vedān   śāstrāṇi vividʰāni ca /
Halfverse: c    
nyavasan pāṇḍavās tatra   pūjitā akutobʰayāḥ
   
nyavasan pāṇḍavās tatra   pūjitā\ akuto-bʰayāḥ /79/

Verse: 80 
Halfverse: a    
yudʰiṣṭʰirasya śaucena   prītāḥ prakr̥tayo 'bʰavan
   
yudʰiṣṭʰirasya śaucena   prītāḥ prakr̥tayo_abʰavan /
Halfverse: c    
dʰr̥tyā ca bʰīmasenasya   vikrameṇārjunasya ca
   
dʰr̥tyā ca bʰīmasenasya   vikrameṇa_arjunasya ca /80/

Verse: 81 
Halfverse: a    
guruśuśrūṣayā kuntyā   yamayor vinayena ca
   
guru-śuśrūṣayā kuntyā   yamayor vinayena ca /
Halfverse: c    
tutoṣa lokaḥ sakalas   teṣāṃ śauryaguṇena ca
   
tutoṣa lokaḥ sakalas   teṣāṃ śaurya-guṇena ca /81/

Verse: 82 
Halfverse: a    
samavāye tato rājñāṃ   kanyāṃ bʰartr̥svayaṃvarām
   
samavāye tato rājñāṃ   kanyāṃ bʰartr̥-svayaṃvarām /
Halfverse: c    
prāptavān arjunaḥ kr̥ṣṇāṃ   kr̥tvā karma suduṣkaram
   
prāptavān arjunaḥ kr̥ṣṇāṃ   kr̥tvā karma suduṣkaram /82/

Verse: 83 
Halfverse: a    
tataḥ prabʰr̥ti loke 'smin   pūjyaḥ sarvadʰanuṣmatām
   
tataḥ prabʰr̥ti loke_asmin   pūjyaḥ sarva-dʰanuṣmatām /
Halfverse: c    
āditya iva duṣprekṣyaḥ   samareṣv api cābʰavat
   
āditya\ iva duṣprekṣyaḥ   samareṣv api ca_abʰavat /83/

Verse: 84 
Halfverse: a    
sa sarvān pārtʰivāñ jitvā   sarvāṃś ca mahato gaṇān
   
sa sarvān pārtʰivān jitvā   sarvāṃś ca mahato gaṇān /
Halfverse: c    
ājahārārjuno rājñe   rājasūyaṃ mahākratum
   
ājahāra_arjuno rājñe   rāja-sūyaṃ mahā-kratum /84/

Verse: 85 
Halfverse: a    
annavān dakṣiṇāvāṃś ca   sarvaiḥ samudito guṇaiḥ
   
annavān dakṣiṇāvāṃś ca   sarvaiḥ samudito guṇaiḥ /
Halfverse: c    
yudʰiṣṭʰireṇa saṃprāpto   rājasūyo mahākratuḥ
   
yudʰiṣṭʰireṇa saṃprāpto   rāja-sūyo mahā-kratuḥ /85/

Verse: 86 
Halfverse: a    
sunayād vāsudevasya   bʰīmārjunabalena ca
   
sunayād vāsudevasya   bʰīma_arjuna-balena ca /
Halfverse: c    
gʰātayitvā jarāsaṃdʰaṃ   caidyaṃ ca balagarvitam
   
gʰātayitvā jarā-saṃdʰaṃ   caidyaṃ ca bala-garvitam /86/

Verse: 87 
Halfverse: a    
duryodʰanam upāgaccʰann   arhaṇāni tatas tataḥ
   
duryodʰanam upāgaccʰann   arhaṇāni tatas tataḥ /
Halfverse: c    
maṇikāñcanaratnāni   gohastyaśvadʰanāni ca
   
maṇi-kāñcana-ratnāni   go-hasty-aśva-dʰanāni ca /87/

Verse: 88 
Halfverse: a    
samr̥ddʰāṃ tāṃ tatʰā dr̥ṣṭvā   pāṇḍavānāṃ tadā śriyam
   
samr̥ddʰāṃ tāṃ tatʰā dr̥ṣṭvā   pāṇḍavānāṃ tadā śriyam /
Halfverse: c    
īrṣyā samuttʰaḥ sumahāṃs   tasya manyur ajāyata
   
īrṣyā samuttʰaḥ sumahāṃs   tasya manyur ajāyata /88/

Verse: 89 
Halfverse: a    
vimānapratimāṃ cāpi   mayena sukr̥tāṃ sabʰām
   
vimāna-pratimāṃ ca_api   mayena sukr̥tāṃ sabʰām /
Halfverse: c    
pāṇḍavānām upahr̥tāṃ   sa dr̥ṣṭvā paryatapyata
   
pāṇḍavānām upahr̥tāṃ   sa dr̥ṣṭvā paryatapyata /89/

Verse: 90 
Halfverse: a    
yatrāvahasitaś cāsīt   praskandann iva saṃbʰramāt
   
yatra_avahasitaś ca_āsīt   praskandann iva saṃbʰramāt /
Halfverse: c    
pratyakṣaṃ vāsudevasya   bʰīmenānabʰijātavat
   
pratyakṣaṃ vāsudevasya   bʰīmena_anabʰijātavat /90/

Verse: 91 
Halfverse: a    
sa bʰogān vividʰān bʰuñjan   ratnāni vividʰāni ca
   
sa bʰogān vividʰān bʰuñjan   ratnāni vividʰāni ca /
Halfverse: c    
katʰito dʰr̥tarāṣṭrasya   vivarṇo hariṇaḥ kr̥śaḥ
   
katʰito dʰr̥tarāṣṭrasya   vivarṇo hariṇaḥ kr̥śaḥ /91/

Verse: 92 
Halfverse: a    
anvajānād ato dyūtaṃ   dʰr̥tarāṣṭraḥ sutapriyaḥ
   
anvajānāt ato dyūtaṃ   dʰr̥tarāṣṭraḥ suta-priyaḥ /
Halfverse: c    
tac cʰrutvā vāsudevasya   kopaḥ samabʰavan mahān
   
tat śrutvā vāsudevasya   kopaḥ samabʰavan mahān /92/

Verse: 93 
Halfverse: a    
nātiprīti manāś cāsīd   vivādāṃś cānvamodata
   
nātiprīti manāś ca_āsīd   vivādāṃś ca_anvamodata /
Halfverse: c    
dyūtādīn anayān gʰorān   pravr̥ddʰāṃś cāpy upaikṣata
   
dyūta_ādīn anayān gʰorān   pravr̥ddʰāṃś ca_apy upaikṣata /93/

Verse: 94 
Halfverse: a    
nirasya viduraṃ droṇaṃ   bʰīṣmaṃ śāradvataṃ kr̥pam
   
nirasya viduraṃ droṇaṃ   bʰīṣmaṃ śāradvataṃ kr̥pam /
Halfverse: c    
vigrahe tumule tasminn   ahan kṣatraṃ parasparam
   
vigrahe tumule tasminn   ahan kṣatraṃ parasparam /94/

Verse: 95 
Halfverse: a    
jayatsu pāṇḍuputreṣu   śrutvā sumahad apriyam
   
jayatsu pāṇḍu-putreṣu   śrutvā sumahad apriyam /
Halfverse: c    
duryodʰana mataṃ jñātvā   karṇasya śakunes tatʰā
   
duryodʰana mataṃ jñātvā   karṇasya śakunes tatʰā /
Halfverse: e    
dʰr̥tarāṣṭraś ciraṃ dʰyātvā   saṃjayaṃ vākyam abravīt
   
dʰr̥tarāṣṭraś ciraṃ dʰyātvā   saṃjayaṃ vākyam abravīt /95/

Verse: 96 
Halfverse: a    
śr̥ṇu saṃjaya me sarvaṃ   na me 'sūyitum arhasi
   
śr̥ṇu saṃjaya me sarvaṃ   na me_asūyitum arhasi /
Halfverse: c    
śrutavān asi medʰāvī   buddʰimān prājñasaṃmataḥ
   
śrutavān asi medʰāvī   buddʰimān prājña-saṃmataḥ /96/

Verse: 97 
Halfverse: a    
na vigrahe mama matir   na ca prīye kuru kṣaye
   
na vigrahe mama matir   na ca prīye kuru kṣaye /
Halfverse: c    
na me viśeṣaḥ putreṣu   sveṣu pāṇḍusuteṣu ca
   
na me viśeṣaḥ putreṣu   sveṣu pāṇḍu-suteṣu ca /97/

Verse: 98 
Halfverse: a    
vr̥ddʰaṃ mām abʰyasūyanti   putrā manyuparāyaṇāḥ
   
vr̥ddʰaṃ mām abʰyasūyanti   putrā manyu-parāyaṇāḥ /
Halfverse: c    
ahaṃ tv acakṣuḥ kārpaṇyāt   putra prītyā sahāmi tat
   
ahaṃ tv acakṣuḥ kārpaṇyāt   putra prītyā sahāmi tat /
Halfverse: e    
muhyantaṃ cānumuhyāmi   duryodʰanam acetanam
   
muhyantaṃ ca_anumuhyāmi   duryodʰanam acetanam /98/

Verse: 99 
Halfverse: a    
rājasūye śriyaṃ dr̥ṣṭvā   pāṇḍavasya mahaujasaḥ
   
rāja-sūye śriyaṃ dr̥ṣṭvā   pāṇḍavasya mahā_ojasaḥ /
Halfverse: c    
tac cāvahasanaṃ prāpya   sabʰārohaṇa darśane
   
tac ca_avahasanaṃ prāpya   sabʰā_ārohaṇa darśane /99/

Verse: 100 
Halfverse: a    
amarṣitaḥ svayaṃ jetum   aśaktaḥ pāṇḍavān raṇe
   
amarṣitaḥ svayaṃ jetum   aśaktaḥ pāṇḍavān raṇe /
Halfverse: c    
nirutsāhaś ca saṃprāptuṃ   śriyam akṣatriyo yatʰā
   
nirutsāhaś ca saṃprāptuṃ   śriyam akṣatriyo yatʰā /
Halfverse: e    
gāndʰārarājasahitaś   cʰadma dyūtam amantrayat
   
gāndʰāra-rāja-sahitaś   cʰadma dyūtam amantrayat /100/

Verse: 101 
Halfverse: a    
tatra yad yad yatʰā jñātaṃ   mayā saṃjaya tac cʰr̥ṇu
   
tatra yad yad yatʰā jñātaṃ   mayā saṃjaya tat śr̥ṇu /
Halfverse: c    
śrutvā hi mama vākyāni   buddʰyā yuktāni tattvataḥ
   
śrutvā hi mama vākyāni   buddʰyā yuktāni tattvataḥ /
Halfverse: e    
tato jñāsyasi māṃ saute   prajñā cakṣuṣam ity uta
   
tato jñāsyasi māṃ saute   prajñā cakṣuṣam ity uta /101/


Verse: 102 
Halfverse: a    
yadāśrauṣaṃ dʰanur āyamya citraṃ; viddʰaṃ lakṣyaṃ pātitaṃ vai pr̥tʰivyām
   
yadā_aśrauṣaṃ dʰanur āyamya citraṃ   viddʰaṃ lakṣyaṃ pātitaṃ vai pr̥tʰivyām /
Halfverse: c    
kr̥ṣṇāṃ hr̥tāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
   
kr̥ṣṇāṃ hr̥tāṃ paśyatāṃ sarva-rājñāṃ   tadā na_āśaṃse vijayāya saṃjaya /102/ q

Verse: 103 
Halfverse: a    
yadāśrauṣaṃ dvārakāyāṃ subʰadrāṃ; prasahyoḍʰāṃ mādʰavīm arjunena
   
yadā_aśrauṣaṃ dvārakāyāṃ subʰadrāṃ   prasahya_ūḍʰāṃ mādʰavīm arjunena /
Halfverse: c    
indra prastʰaṃ vr̥ṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
   
indra prastʰaṃ vr̥ṣṇi-vīrau ca yātau   tadā na_āśaṃse vijayāya saṃjaya /103/ q

Verse: 104 
Halfverse: a    
yadāśrauṣaṃ devarājaṃ pravr̥ṣṭaṃ; śarair divyair vāritaṃ cārjunena
   
yadā_aśrauṣaṃ deva-rājaṃ pravr̥ṣṭaṃ   śarair divyair vāritaṃ ca_arjunena /
Halfverse: c    
agniṃ tatʰā tarpitaṃ kʰāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
   
agniṃ tatʰā tarpitaṃ kʰāṇḍave ca   tadā na_āśaṃse vijayāya saṃjaya /104/ q

Verse: 105 
Halfverse: a    
yadāśrauṣaṃ hr̥tarājyaṃ yudʰiṣṭʰiraṃ; parājitaṃ saubalenākṣavatyām
   
yadā_aśrauṣaṃ hr̥ta-rājyaṃ yudʰiṣṭʰiraṃ   parājitaṃ saubalena_akṣavatyām / q
Halfverse: c    
anvāgataṃ bʰrātr̥bʰir aprameyais; tadā nāśaṃse vijayāya saṃjaya
   
anvāgataṃ bʰrātr̥bʰir aprameyais   tadā na_āśaṃse vijayāya saṃjaya /105/ q

Verse: 106 
Halfverse: a    
yadāśrauṣaṃ draupadīm aśrukaṇṭʰīṃ; sabʰāṃ nītāṃ duḥkʰitām ekavastrām
   
yadā_aśrauṣaṃ draupadīm aśru-kaṇṭʰīṃ   sabʰāṃ nītāṃ duḥkʰitām eka-vastrām /
Halfverse: c    
rajasvalāṃ nātʰavatīm anātʰavat; tadā nāśaṃse vijayāya saṃjaya
   
rajasvalāṃ nātʰavatīm anātʰavat   tadā na_āśaṃse vijayāya saṃjaya /106/

Verse: 107 
Halfverse: a    
yadāśrauṣaṃ vividʰās tāta ceṣṭā; dʰarmātmanāṃ prastʰitānāṃ vanāya
   
yadā_aśrauṣaṃ vividʰās tāta ceṣṭā   dʰarma_ātmanāṃ prastʰitānāṃ vanāya /
Halfverse: c    
jyeṣṭʰaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
   
jyeṣṭʰa-prītyā kliśyatāṃ pāṇḍavānāṃ   tadā na_āśaṃse vijayāya saṃjaya /107/ q

Verse: 108 
Halfverse: a    
yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dʰarmarājaṃ vanastʰam
   
yadā_aśrauṣaṃ snātakānāṃ sahasrair   anvāgataṃ dʰarma-rājaṃ vanastʰam /
Halfverse: c    
bʰikṣābʰujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
   
bʰikṣābʰujāṃ brāhmaṇānāṃ mahātmanāṃ   tadā na_āśaṃse vijayāya saṃjaya /108/

Verse: 109 
Halfverse: a    
yadāśrauṣam arjuno devadevaṃ; kirāta rūpaṃ tryambakaṃ toṣya yuddʰe
   
yadā_aśrauṣam arjuno deva-devaṃ   kirāta rūpaṃ tryambakaṃ toṣya yuddʰe / q
Halfverse: c    
avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
   
avāpa tat pāśupataṃ mahā_astraṃ   tadā na_āśaṃse vijayāya saṃjaya /109/ q

Verse: 110 
Halfverse: a    
yadāśrauṣaṃ tridivastʰaṃ dʰanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yatʰāvat
   
yadā_aśrauṣaṃ tridivastʰaṃ dʰanaṃjayaṃ   śakrāt sākṣād divyam astraṃ yatʰāvat / q
Halfverse: c    
adʰīyānaṃ śaṃsitaṃ satyasaṃdʰaṃ; tadā nāśaṃse vijayāya saṃjaya
   
adʰīyānaṃ śaṃsitaṃ satya-saṃdʰaṃ   tadā na_āśaṃse vijayāya saṃjaya /110/ q

Verse: 111 
Halfverse: a    
yadāśrauṣaṃ vaiśravaṇena sārdʰaṃ; samāgataṃ bʰīmam anyāṃś ca pārtʰān
   
yadā_aśrauṣaṃ vaiśravaṇena sārdʰaṃ   samāgataṃ bʰīmam anyāṃś ca pārtʰān /
Halfverse: c    
tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
   
tasmin deśe mānuṣāṇām agamye   tadā na_āśaṃse vijayāya saṃjaya /111/ q

Verse: 112 
Halfverse: a    
yadāśrauṣaṃ gʰoṣayātrā gatānāṃ; bandʰaṃ gandʰarvair mokṣaṇaṃ cārjunena
   
yadā_aśrauṣaṃ gʰoṣa-yātrā gatānāṃ   bandʰaṃ gandʰarvair mokṣaṇaṃ ca_arjunena / q
Halfverse: c    
sveṣāṃ sutānāṃ karṇa buddʰau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
   
sveṣāṃ sutānāṃ karṇa buddʰau ratānāṃ   tadā na_āśaṃse vijayāya saṃjaya /112/ q

Verse: 113 
Halfverse: a    
yadāśrauṣaṃ yakṣarūpeṇa dʰarmaṃ; samāgataṃ dʰarmarājena sūta
   
yadā_aśrauṣaṃ yakṣa-rūpeṇa dʰarmaṃ   samāgataṃ dʰarma-rājena sūta /
Halfverse: c    
praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
   
praśnān uktān vibruvantaṃ ca samyak   tadā na_āśaṃse vijayāya saṃjaya /113/ q

Verse: 114 
Halfverse: a    
yadāśrauṣaṃ māmakānāṃ variṣṭʰān; dʰanaṃjayenaika ratʰena bʰagnān
   
yadā_aśrauṣaṃ māmakānāṃ variṣṭʰān   dʰanaṃjayena_eka ratʰena bʰagnān /
Halfverse: c    
virāṭa rāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
   
virāṭa rāṣṭre vasatā mahātmanā   tadā na_āśaṃse vijayāya saṃjaya /114/ q

Verse: 115 
Halfverse: a    
yadāśrauṣaṃ satkr̥tāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
   
yadā_aśrauṣaṃ sat-kr̥tāṃ matsya-rājñā   sutāṃ dattām uttarām arjunāya / q
Halfverse: c    
tāṃ cārjunaḥ pratyagr̥hṇāt sutārtʰe; tadā nāśaṃse vijayāya saṃjaya
   
tāṃ ca_arjunaḥ pratyagr̥hṇāt suta_artʰe   tadā na_āśaṃse vijayāya saṃjaya /115/ q

Verse: 116 
Halfverse: a    
yadāśrauṣaṃ nirjitasyādʰanasya; pravrājitasya svajanāt pracyutasya
   
yadā_aśrauṣaṃ nirjitasya_adʰanasya   pravrājitasya sva-janāt pracyutasya / q
Halfverse: c    
akṣauhiṇīḥ sapta yudʰiṣṭʰirasya; tadā nāśaṃse vijayāya saṃjaya
   
akṣauhiṇīḥ sapta yudʰiṣṭʰirasya   tadā na_āśaṃse vijayāya saṃjaya /116/ q

Verse: 117 
Halfverse: a    
yadāśrauṣaṃ naranārāyaṇau tau; kr̥ṣṇārjunau vadato nāradasya
   
yadā_aśrauṣaṃ nara-nārāyaṇau tau   kr̥ṣṇa_arjunau vadato nāradasya /
Halfverse: c    
ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
   
ahaṃ draṣṭā brahmaloke sadā_iti   tadā na_āśaṃse vijayāya saṃjaya /117/ q

Verse: 118 
Halfverse: a    
yadāśrauṣaṃ mādʰavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārtʰe niviṣṭam
   
yadā_aśrauṣaṃ mādʰavaṃ vāsudevaṃ   sarva_ātmanā pāṇḍava_artʰe niviṣṭam /
Halfverse: c    
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
   
yasya_imāṃ gāṃ vikramam ekam āhus   tadā na_āśaṃse vijayāya saṃjaya /118/ q

Verse: 119 
Halfverse: a    
yadāśrauṣaṃ karṇa duryodʰanābʰyāṃ; buddʰiṃ kr̥tāṃ nigrahe keśavasya
   
yadā_aśrauṣaṃ karṇa duryodʰanābʰyāṃ   buddʰiṃ kr̥tāṃ nigrahe keśavasya /
Halfverse: c    
taṃ cātmānaṃ bahudʰā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
   
taṃ ca_ātmānaṃ bahudʰā darśayānaṃ   tadā na_āśaṃse vijayāya saṃjaya /119/ q

Verse: 120 
Halfverse: a    
yadāśrauṣaṃ vāsudeve prayāte; ratʰasyaikām agratas tiṣṭʰamānām
   
yadā_aśrauṣaṃ vāsudeve prayāte   ratʰasya_ekām agratas tiṣṭʰamānām /
Halfverse: c    
ārtāṃ pr̥tʰāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
   
ārtāṃ pr̥tʰāṃ sāntvitāṃ keśavena   tadā na_āśaṃse vijayāya saṃjaya /120/ q

Verse: 121 
Halfverse: a    
yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tatʰā bʰīṣmaṃ śāṃtanavaṃ ca teṣām
   
yadā_aśrauṣaṃ mantriṇaṃ vāsudevaṃ   tatʰā bʰīṣmaṃ śāṃtanavaṃ ca teṣām /
Halfverse: c    
bʰāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
   
bʰāradvājaṃ ca_āśiṣo_anubruvāṇaṃ   tadā na_āśaṃse vijayāya saṃjaya /121/ q

Verse: 122 
Halfverse: a    
yadāśrauṣaṃ karṇa uvāca bʰīṣmaṃ; nāhaṃ yotsye yudʰyamāne tvayīti
   
yadā_aśrauṣaṃ karṇa\ uvāca bʰīṣmaṃ   na_ahaṃ yotsye yudʰyamāne tvayi_iti /
Halfverse: c    
hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
   
hitvā senām apacakrāma caiva   tadā na_āśaṃse vijayāya saṃjaya /122/ q

Verse: 123 
Halfverse: a    
yadāśrauṣaṃ vāsudevārjunau tau; tatʰā dʰanur gāṇḍivam aprameyam
   
yadā_aśrauṣaṃ vāsudeva_arjunau tau   tatʰā dʰanur gāṇḍivam aprameyam /
Halfverse: c    
trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
   
trīṇy ugra-vīryāṇi samāgatāni   tadā na_āśaṃse vijayāya saṃjaya /123/ q

Verse: 124 
Halfverse: a    
yadāśrauṣaṃ kaśmalenābʰipanne; ratʰopastʰe sīdamāne 'rjune vai
   
yadā_aśrauṣaṃ kaśmalena_abʰipanne   ratʰa_upastʰe sīdamāne_arjune vai /
Halfverse: c    
kr̥ṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
   
kr̥ṣṇaṃ lokān darśayānaṃ śarīre   tadā na_āśaṃse vijayāya saṃjaya /124/ q

Verse: 125 
Halfverse: a    
yadāśrauṣaṃ bʰīṣmam amitrakarśanaṃ; nigʰnantam ājāv ayutaṃ ratʰānām
   
yadā_aśrauṣaṃ bʰīṣmam amitra-karśanaṃ   nigʰnantam ājāv ayutaṃ ratʰānām / q
Halfverse: c    
naiṣāṃ kaś cid vadʰyate dr̥śyarūpas; tadā nāśaṃse vijayāya saṃjaya
   
na_eṣāṃ kaścid vadʰyate dr̥śya-rūpas   tadā na_āśaṃse vijayāya saṃjaya /125/ q

Verse: 126 
Halfverse: a    
yadāśrauṣaṃ bʰīṣmam atyantaśūraṃ; hataṃ pārtʰenāhaveṣv apradʰr̥ṣyam
   
yadā_aśrauṣaṃ bʰīṣmam atyanta-śūraṃ   hataṃ pārtʰena_āhaveṣv apradʰr̥ṣyam / q
Halfverse: c    
śikʰaṇḍinaṃ purataḥ stʰāpayitvā; tadā nāśaṃse vijayāya saṃjaya
   
śikʰaṇḍinaṃ purataḥ stʰāpayitvā   tadā na_āśaṃse vijayāya saṃjaya /126/ q

Verse: 127 
Halfverse: a    
yadāśrauṣaṃ śaratalpe śayānaṃ; vr̥ddʰaṃ vīraṃ sāditaṃ citrapuṅkʰaiḥ
   
yadā_aśrauṣaṃ śara-talpe śayānaṃ   vr̥ddʰaṃ vīraṃ sāditaṃ citra-puṅkʰaiḥ / q
Halfverse: c    
bʰīṣmaṃ kr̥tvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
   
bʰīṣmaṃ kr̥tvā somakān alpa-śeṣāṃs   tadā na_āśaṃse vijayāya saṃjaya /127/ q

Verse: 128 
Halfverse: a    
yadāśrauṣaṃ śāṃtanave śayāne; pānīyārtʰe coditenārjunena
   
yadā_aśrauṣaṃ śāṃtanave śayāne   pānīya_artʰe coditena_arjunena /
Halfverse: c    
bʰūmiṃ bʰittvā tarpitaṃ tatra bʰīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
   
bʰūmiṃ bʰittvā tarpitaṃ tatra bʰīṣmaṃ   tadā na_āśaṃse vijayāya saṃjaya /128/ q

Verse: 129 
Halfverse: a    
yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
   
yadā_aśrauṣaṃ śukra-sūryau ca yuktau   kaunteyānām anulomau jayāya /
Halfverse: c    
nityaṃ cāsmāñ śvāpadā vyābʰaṣantas; tadā nāśaṃse vijayāya saṃjaya
   
nityaṃ ca_asmān śvāpadā vyābʰaṣantas   tadā na_āśaṃse vijayāya saṃjaya /129/ q

Verse: 130 
Halfverse: a    
yadā droṇo vividʰān astramārgān; vidarśayan samare citrayodʰī
   
yadā droṇo vividʰān astra-mārgān   vidarśayan samare citra-yodʰī /
Halfverse: c    
na pāṇḍavāñ śreṣṭʰatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
   
na pāṇḍavān śreṣṭʰatamān nihanti   tadā na_āśaṃse vijayāya saṃjaya /130/ q

Verse: 131 
Halfverse: a    
yadāśrauṣaṃ cāsmadīyān mahāratʰān; vyavastʰitān arjunasyāntakāya
   
yadā_aśrauṣaṃ ca_asmadīyān mahā-ratʰān   vyavastʰitān arjunasya_antakāya / ՙ
Halfverse: c    
saṃsaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
   
saṃsaptakān nihatān arjunena   tadā na_āśaṃse vijayāya saṃjaya /131/ q

Verse: 132 
Halfverse: a    
yadāśrauṣaṃ vyūham abʰedyam anyair; bʰāradvājenātta śastreṇa guptam
   
yadā_aśrauṣaṃ vyūham abʰedyam anyair   bʰāradvājena_atta śastreṇa guptam /
Halfverse: c    
bʰittvā saubʰadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
   
bʰittvā saubʰadraṃ vīram ekaṃ praviṣṭaṃ   tadā na_āśaṃse vijayāya saṃjaya /132/ q

Verse: 133 
Halfverse: a    
yadābʰimanyuṃ parivārya bālaṃ; sarve hatvā hr̥ṣṭarūpā babʰūvuḥ
   
yadā_abʰimanyuṃ parivārya bālaṃ   sarve hatvā hr̥ṣṭa-rūpā babʰūvuḥ /
Halfverse: c    
mahāratʰāḥ pārtʰam aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
   
mahā-ratʰāḥ pārtʰam aśaknuvantas   tadā na_āśaṃse vijayāya saṃjaya /133/ q

Verse: 134 
Halfverse: a    
yadāśrauṣam abʰimanyuṃ nihatya; harṣān mūḍʰān krośato dʰārtarāṣṭrān
   
yadā_aśrauṣam abʰimanyuṃ nihatya   harṣān mūḍʰān krośato dʰārtarāṣṭrān /
Halfverse: c    
krodʰaṃ muktaṃ saindʰave cārjunena; tadā nāśaṃse vijayāya saṃjaya
   
krodʰaṃ muktaṃ saindʰave ca_arjunena   tadā na_āśaṃse vijayāya saṃjaya /134/ q

Verse: 135 
Halfverse: a    
yadāśrauṣaṃ saindʰavārtʰe pratijñāṃ; pratijñātāṃ tad vadʰāyārjunena
   
yadā_aśrauṣaṃ saindʰava_artʰe pratijñāṃ   pratijñātāṃ tad vadʰāya_arjunena /
Halfverse: c    
satyāṃ nistīrṇāṃ śatrumadʰye ca; tena tadā nāśaṃse vijayāya saṃjaya
   
satyāṃ nistīrṇāṃ śatru-madʰye ca   tena tadā na_āśaṃse vijayāya saṃjaya /135/ q

Verse: 136 
Halfverse: a    
yadāśrauṣaṃ śrāntahaye dʰanaṃjaye; muktvā hayān pāyayitvopavr̥ttān
   
yadā_aśrauṣaṃ śrānta-haye dʰanaṃjaye   muktvā hayān pāyayitvā_upavr̥ttān / q
Halfverse: c    
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
   
punar yuktvā vāsudevaṃ prayātaṃ   tadā na_āśaṃse vijayāya saṃjaya /136/ q

Verse: 137 
Halfverse: a    
yadāśrauṣaṃ vāhaneṣv āśvasatsu; ratʰopastʰe tiṣṭʰatā gāṇḍivena
   
yadā_aśrauṣaṃ vāhaneṣv āśvasatsu   ratʰa_upastʰe tiṣṭʰatā gāṇḍivena /
Halfverse: c    
sarvān yodʰān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
   
sarvān yodʰān vāritān arjunena   tadā na_āśaṃse vijayāya saṃjaya /137/ q

Verse: 138 
Halfverse: a    
yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudʰānaṃ pramatʰya
   
yadā_aśrauṣaṃ nāga-balair durutsahaṃ   droṇa_anīkaṃ yuyudʰānaṃ pramatʰya / q
Halfverse: c    
yātaṃ vārṣṇeyaṃ yatra tau kr̥ṣṇa pārtʰau; tadā nāśaṃse vijayāya saṃjaya
   
yātaṃ vārṣṇeyaṃ yatra tau kr̥ṣṇa pārtʰau   tadā na_āśaṃse vijayāya saṃjaya /138/ q

Verse: 139 
Halfverse: a    
yadāśrauṣaṃ karṇam āsādya muktaṃ; vadʰād bʰīmaṃ kutsayitvā vacobʰiḥ
   
yadā_aśrauṣaṃ karṇam āsādya muktaṃ   vadʰād bʰīmaṃ kutsayitvā vacobʰiḥ /
Halfverse: c    
dʰanuṣ koṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
   
dʰanuṣ koṭyā tudya karṇena vīraṃ   tadā na_āśaṃse vijayāya saṃjaya /139/ q

Verse: 140 
Halfverse: a    
yadā droṇaḥ kr̥tavarmā kr̥paś ca; karṇo drauṇir madrarājaś ca śūraḥ
   
yadā droṇaḥ kr̥ta-varmā kr̥paś ca   karṇo drauṇir madra-rājaś ca śūraḥ /
Halfverse: c    
amarṣayan saindʰavaṃ vadʰyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
   
amarṣayan saindʰavaṃ vadʰyamānaṃ   tadā na_āśaṃse vijayāya saṃjaya /140/ q

Verse: 141 
Halfverse: a    
yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādʰavena
   
yadā_aśrauṣaṃ deva-rājena dattāṃ   divyāṃ śaktiṃ vyaṃsitāṃ mādʰavena /
Halfverse: c    
gʰaṭotkace rākṣase gʰorarūpe; tadā nāśaṃse vijayāya saṃjaya
   
gʰaṭa_utkace rākṣase gʰora-rūpe   tadā na_āśaṃse vijayāya saṃjaya /141/ q

Verse: 142 
Halfverse: a    
yadāśrauṣaṃ karṇa gʰaṭotkacābʰyāṃ; yuddʰe muktāṃ sūtaputreṇa śaktim
   
yadā_aśrauṣaṃ karṇa gʰaṭa_utkacābʰyāṃ   yuddʰe muktāṃ sūta-putreṇa śaktim /
Halfverse: c    
yayā vadʰyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
   
yayā vadʰyaḥ samare savya-sācī   tadā na_āśaṃse vijayāya saṃjaya /142/ q

Verse: 143 
Halfverse: a    
yadāśrauṣaṃ droṇam ācāryam ekaṃ; dʰr̥ṣṭadyumnenābʰyatikramya dʰarmam
   
yadā_aśrauṣaṃ droṇam ācāryam ekaṃ   dʰr̥ṣṭa-dyumnena_abʰyatikramya dʰarmam /
Halfverse: c    
ratʰopastʰe prāya gataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
   
ratʰa_upastʰe prāya gataṃ viśastaṃ   tadā na_āśaṃse vijayāya saṃjaya /143/ q

Verse: 144 
Halfverse: a    
yadāśrauṣaṃ drauṇinā dvairatʰastʰaṃ; mādrīputraṃ nakulaṃ lokamadʰye
   
yadā_aśrauṣaṃ drauṇinā dvairatʰastʰaṃ   mādrī-putraṃ nakulaṃ loka-madʰye /
Halfverse: c    
samaṃ yuddʰe pāṇḍavaṃ yudʰyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
   
samaṃ yuddʰe pāṇḍavaṃ yudʰyamānaṃ   tadā na_āśaṃse vijayāya saṃjaya /144/ q

Verse: 145 
Halfverse: a    
yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
   
yadā droṇe nihate droṇa-putro   nārāyaṇaṃ divyam astraṃ vikurvan /
Halfverse: c    
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
   
na_eṣām antaṃ gatavān pāṇḍavānāṃ   tadā na_āśaṃse vijayāya saṃjaya /145/ q

Verse: 146 
Halfverse: a    
yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārtʰenāhaveṣv apradʰr̥ṣyam
   
yadā_aśrauṣaṃ karṇam atyanta-śūraṃ   hataṃ pārtʰena_āhaveṣv apradʰr̥ṣyam /
Halfverse: c    
tasmin bʰrātr̥̄ṇāṃ vigrahe deva guhye; tadā nāśaṃse vijayāya saṃjaya
   
tasmin bʰrātr̥̄ṇāṃ vigrahe deva guhye   tadā na_āśaṃse vijayāya saṃjaya /146/ q

Verse: 147 
Halfverse: a    
yadāśrauṣaṃ droṇaputraṃ kr̥paṃ ca; duḥśāsanaṃ kr̥tavarmāṇam ugram
   
yadā_aśrauṣaṃ droṇa-putraṃ kr̥paṃ ca   duḥśāsanaṃ kr̥ta-varmāṇam ugram /
Halfverse: c    
yudʰiṣṭʰiraṃ śūnyam adʰarṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
   
yudʰiṣṭʰiraṃ śūnyam adʰarṣayantaṃ   tadā na_āśaṃse vijayāya saṃjaya /147/ q

Verse: 148 
Halfverse: a    
yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dʰarmarājena sūta
   
yadā_aśrauṣaṃ nihataṃ madra-rājaṃ   raṇe śūraṃ dʰarma-rājena sūta /
Halfverse: c    
sadā saṃgrāme spardʰate yaḥ sa kr̥ṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
   
sadā saṃgrāme spardʰate yaḥ sa kr̥ṣṇaṃ   tadā na_āśaṃse vijayāya saṃjaya /148/ q

Verse: 149 
Halfverse: a    
yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
   
yadā_aśrauṣaṃ kalaha-dyūta-mūlaṃ   māyā-balaṃ saubalaṃ pāṇḍavena /
Halfverse: c    
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
   
hataṃ saṃgrāme sahadevena pāpaṃ   tadā na_āśaṃse vijayāya saṃjaya /149/ q

Verse: 150 
Halfverse: a    
yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambʰayitvā tad ambʰaḥ
   
yadā_aśrauṣaṃ śrāntam ekaṃ śayānaṃ   hradaṃ gatvā stambʰayitvā tad ambʰaḥ /
Halfverse: c    
duryodʰanaṃ viratʰaṃ bʰagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
   
duryodʰanaṃ viratʰaṃ bʰagna-darpaṃ   tadā na_āśaṃse vijayāya saṃjaya /150/ q

Verse: 151 
Halfverse: a    
yadāśrauṣaṃ pāṇḍavāṃs tiṣṭʰamānān; gaṅgā hrade vāsudevena sārdʰam
   
yadā_aśrauṣaṃ pāṇḍavāṃs tiṣṭʰamānān   gaṅgā hrade vāsudevena sārdʰam /
Halfverse: c    
amarṣaṇaṃ dʰarṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
   
amarṣaṇaṃ dʰarṣayataḥ sutaṃ me   tadā na_āśaṃse vijayāya saṃjaya /151/ q

Verse: 152 
Halfverse: a    
yadāśrauṣaṃ vividʰāṃs tāta mārgān; gadā yuddʰe maṇḍalaṃ saṃcarantam
   
yadā_aśrauṣaṃ vividʰāṃs tāta mārgān   gadā yuddʰe maṇḍalaṃ saṃcarantam /
Halfverse: c    
mitʰyā hataṃ vāsudevasya buddʰyā; tadā nāśaṃse vijayāya saṃjaya
   
mitʰyā hataṃ vāsudevasya buddʰyā   tadā na_āśaṃse vijayāya saṃjaya /152/ q

Verse: 153 
Halfverse: a    
yadāśrauṣaṃ droṇaputrādibʰis tair; hatān pāñcālān draupadeyāṃś ca suptān
   
yadā_aśrauṣaṃ droṇa-putra_ādibʰis tair   hatān pāñcālān draupadeyāṃś ca suptān / q
Halfverse: c    
kr̥taṃ bībʰatsamaya śasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
   
kr̥taṃ bībʰatsamaya śasyaṃ ca karma   tadā na_āśaṃse vijayāya saṃjaya /153/ q

Verse: 154 
Halfverse: a    
yadāśrauṣaṃ bʰīmasenānuyātena; aśvattʰāmnā paramāstraṃ prayuktam
   
yadā_aśrauṣaṃ bʰīma-sena_anuyātena   aśvattʰāmnā parama_astraṃ prayuktam /
Halfverse: c    
kruddʰenaiṣīkam avadʰīd yena garbʰaṃ; tadā nāśaṃse vijayāya saṃjaya
   
kruddʰena_aiṣīkam avadʰīd yena garbʰaṃ   tadā na_āśaṃse vijayāya saṃjaya /154/ q

Verse: 155 
Halfverse: a    
yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ; svastīty astram astreṇa śāntam
   
yadā_aśrauṣaṃ brahma-śiro_arjunena muktaṃ   svasti_ity astram astreṇa śāntam /
Halfverse: c    
aśvattʰāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya {!}
   
aśvattʰāmnā maṇi-ratnaṃ ca dattaṃ   tadā na_āśaṃse vijayāya saṃjaya /155/ q {!}

Verse: 156 
Halfverse: a    
yadāśrauṣaṃ droṇaputreṇa garbʰe; vairāṭyā vai pātyamāne mahāstre
   
yadā_aśrauṣaṃ droṇa-putreṇa garbʰe   vairāṭyā vai pātyamāne mahā_astre / q
Halfverse: c    
dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābʰiśāpaiḥ śaśāpa
   
dvaipāyanaḥ keśavo droṇa-putraṃ   paraspareṇa_abʰiśāpaiḥ śaśāpa /156/

Verse: 157 
Halfverse: a    
śocyā gāndʰārī putrapautrair vihīnā; tatʰā vadʰvaḥ pitr̥bʰir bʰrātr̥bʰiś ca
   
śocyā gāndʰārī putra-pautrair vihīnā   tatʰā vadʰvaḥ pitr̥bʰir bʰrātr̥bʰiś ca / q
Halfverse: c    
kr̥taṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
   
kr̥taṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ   prāptaṃ rājyam asapatnaṃ punas taiḥ /157/

Verse: 158 
Halfverse: a    
kaṣṭaṃ yuddʰe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
   
kaṣṭaṃ yuddʰe daśa śeṣāḥ śrutā me   trayo_asmākaṃ pāṇḍavānāṃ ca sapta /
Halfverse: c    
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
   
dvy-ūnā viṃśatir āhata_akṣauhiṇīnāṃ   tasmin saṃgrāme vigrahe kṣatriyāṇām /158/ q


Verse: 159 
Halfverse: a    
tamasā tv abʰyavastīrṇo   moha āviśatīva mām
   
tamasā tv abʰyavastīrṇo   moha\ āviśati_iva mām /
Halfverse: c    
saṃjñāṃ nopalabʰe sūta   mano vihvalatīva me
   
saṃjñāṃ na_upalabʰe sūta   mano vihvalati_iva me /159/

Verse: 160 
Halfverse: a    
ity uktvā dʰr̥tarāṣṭro 'tʰa   vilapya bahuduḥkʰitaḥ
   
ity uktvā dʰr̥tarāṣṭro_atʰa   vilapya bahu-duḥkʰitaḥ /
Halfverse: c    
mūrccʰitaḥ punar āśvastaḥ   saṃjayaṃ vākyam abravīt
   
mūrccʰitaḥ punar āśvastaḥ   saṃjayaṃ vākyam abravīt /160/

Verse: 161 
Halfverse: a    
saṃjayaivaṃ gate prāṇāṃs   tyaktum iccʰāmi māciram
   
saṃjaya_evaṃ gate prāṇāṃs   tyaktum iccʰāmi māciram /
Halfverse: c    
stokaṃ hy api na paśyāmi   pʰalaṃ jīvitadʰāraṇe
   
stokaṃ hy api na paśyāmi   pʰalaṃ jīvita-dʰāraṇe /161/

Verse: 162 
Halfverse: a    
taṃ tatʰā vādinaṃ dīnaṃ   vilapantaṃ mahīpatim
   
taṃ tatʰā vādinaṃ dīnaṃ   vilapantaṃ mahī-patim /
Halfverse: c    
gāvalgaṇir idaṃ dʰīmān   mahārtʰaṃ vākyam abravīt
   
gāvalgaṇir idaṃ dʰīmān   mahā_artʰaṃ vākyam abravīt /162/

Verse: 163 
Halfverse: a    
śrutavān asi vai rājño   mahotsāhān mahābalān
   
śrutavān asi vai rājño   mahā_utsāhān mahā-balān /
Halfverse: c    
dvaipāyanasya vadato   nāradasya ca dʰīmataḥ
   
dvaipāyanasya vadato   nāradasya ca dʰīmataḥ /163/

Verse: 164 
Halfverse: a    
mahatsu rājavaṃśeṣu   guṇaiḥ samuditeṣu ca
   
mahatsu rāja-vaṃśeṣu   guṇaiḥ samuditeṣu ca /
Halfverse: c    
jātān divyāstraviduṣaḥ   śakra pratimatejasaḥ
   
jātān divya_astra-viduṣaḥ   śakra pratima-tejasaḥ /164/

Verse: 165 
Halfverse: a    
dʰarmeṇa pr̥tʰivīṃ jitvā   yajñair iṣṭvāpta dakṣiṇaiḥ
   
dʰarmeṇa pr̥tʰivīṃ jitvā   yajñair iṣṭvā_āpta dakṣiṇaiḥ /
Halfverse: c    
asmim̐l loke yaśaḥ prāpya   tataḥ kālavaśaṃ gatāḥ
   
asmim̐l loke yaśaḥ prāpya   tataḥ kāla-vaśaṃ gatāḥ /165/

Verse: 166 
Halfverse: a    
vainyaṃ mahāratʰaṃ vīraṃ   sr̥ñjayaṃ jayatāṃ varam
   
vainyaṃ mahā-ratʰaṃ vīraṃ   sr̥ñjayaṃ jayatāṃ varam /
Halfverse: c    
suhotraṃ ranti devaṃ ca   kakṣīvantaṃ tatʰauśijam
   
suhotraṃ ranti devaṃ ca   kakṣīvantaṃ tatʰā_auśijam /166/

Verse: 167 
Halfverse: a    
bāhlīkaṃ damanaṃ śaibyaṃ   śaryātim ajitaṃ jitam
   
bāhlīkaṃ damanaṃ śaibyaṃ   śaryātim ajitaṃ jitam /
Halfverse: c    
viśvāmitram amitragʰnam   ambarīṣaṃ mahābalam
   
viśvāmitram amitragʰnam   ambarīṣaṃ mahā-balam /167/

Verse: 168 
Halfverse: a    
maruttaṃ manum ikṣvākuṃ   gayaṃ bʰaratam eva ca
   
maruttaṃ manum ikṣvākuṃ   gayaṃ bʰaratam eva ca /
Halfverse: c    
rāmaṃ dāśaratʰiṃ caiva   śaśabinduṃ bʰagīratʰam
   
rāmaṃ dāśaratʰiṃ caiva   śaśa-binduṃ bʰagīratʰam /168/

Verse: 169 
Halfverse: a    
yayātiṃ śubʰakarmāṇaṃ   devair yo yājitaḥ svayam
   
yayātiṃ śubʰa-karmāṇaṃ   devair yo yājitaḥ svayam /
Halfverse: c    
caityayūpāṅkitā bʰūmir   yasyeyaṃ savanākarā
   
caitya-yūpa_aṅkitā bʰūmir   yasya_iyaṃ savana_ākarā /169/

Verse: 170 
Halfverse: a    
iti rājñāṃ caturviṃśan   nāradena surarṣiṇā
   
iti rājñāṃ caturviṃśan   nāradena sura-r̥ṣiṇā /
Halfverse: c    
putraśokābʰitaptāya   purā śaibyāya kīrtitāḥ
   
putra-śoka_abʰitaptāya   purā śaibyāya kīrtitāḥ /170/

Verse: 171 
Halfverse: a    
tebʰyaś cānye gatāḥ pūrvaṃ   rājāno balavattarāḥ
   
tebʰyaś ca_anye gatāḥ pūrvaṃ   rājāno balavattarāḥ /
Halfverse: c    
mahāratʰā mahātmānaḥ   sarvaiḥ samuditā guṇaiḥ
   
mahā-ratʰā mahātmānaḥ   sarvaiḥ samuditā guṇaiḥ /171/

Verse: 172 
Halfverse: a    
pūruḥ kurur yaduḥ śūro   viṣvag aśvo mahādʰr̥tiḥ
   
pūruḥ kurur yaduḥ śūro   viṣvag aśvo mahā-dʰr̥tiḥ /
Halfverse: c    
anenā yuvanāśvaś ca   kakutstʰo vikramī ragʰuḥ
   
anenā yuvana_aśvaś ca   kakutstʰo vikramī ragʰuḥ /172/

Verse: 173 
Halfverse: a    
vijitī vīti hotraś ca   bʰavaḥ śveto br̥had guruḥ
   
vijitī vīti hotraś ca   bʰavaḥ śveto br̥had guruḥ /
Halfverse: c    
uśīnaraḥ śataratʰaḥ   kaṅko duliduho drumaḥ
   
uśīnaraḥ śata-ratʰaḥ   kaṅko duliduho drumaḥ /173/

Verse: 174 
Halfverse: a    
dambʰodbʰavaḥ paro venaḥ   sagaraḥ saṃkr̥tir nimiḥ
   
dambʰa_udbʰavaḥ paro venaḥ   sagaraḥ saṃkr̥tir nimiḥ /
Halfverse: c    
ajeyaḥ paraśuḥ puṇḍraḥ   śambʰur devāvr̥dʰo 'nagʰaḥ
   
ajeyaḥ paraśuḥ puṇḍraḥ   śambʰur devāvr̥dʰo_anagʰaḥ /174/

Verse: 175 
Halfverse: a    
devāhvayaḥ supratimaḥ   supratīko br̥hadratʰaḥ
   
devāhvayaḥ supratimaḥ   supratīko br̥had-ratʰaḥ /
Halfverse: c    
mahotsāho vinītātmā   sukratur naiṣadʰo nalaḥ
   
mahā_utsāho vinīta_ātmā   sukratur naiṣadʰo nalaḥ /175/

Verse: 176 
Halfverse: a    
satyavrataḥ śāntabʰayaḥ   sumitraḥ subalaḥ prabʰuḥ
   
satya-vrataḥ śānta-bʰayaḥ   sumitraḥ subalaḥ prabʰuḥ /
Halfverse: c    
jānu jaṅgʰo 'naraṇyo 'rkaḥ   priya bʰr̥tyaḥ śubʰavrataḥ
   
jānu jaṅgʰo_anaraṇyo_arkaḥ   priya bʰr̥tyaḥ śubʰa-vrataḥ /176/

Verse: 177 
Halfverse: a    
balabandʰur nirāmardaḥ   ketuśr̥ṅgo br̥hadbalaḥ
   
bala-bandʰur nirāmardaḥ   ketu-śr̥ṅgo br̥had-balaḥ /
Halfverse: c    
dʰr̥ṣṭaketur br̥hat ketur   dīptaketur nirāmayaḥ
   
dʰr̥ṣṭa-ketur br̥hat ketur   dīpta-ketur nirāmayaḥ /177/

Verse: 178 
Halfverse: a    
avikṣit prabalo dʰūrtaḥ   kr̥tabandʰur dr̥ḍʰeṣudʰiḥ
   
avikṣit prabalo dʰūrtaḥ   kr̥ta-bandʰur dr̥ḍʰa_iṣudʰiḥ /
Halfverse: c    
mahāpurāṇaḥ saṃbʰāvyaḥ   pratyaṅgaḥ parahā śrutiḥ
   
mahā-purāṇaḥ saṃbʰāvyaḥ   pratyaṅgaḥ parahā śrutiḥ /178/

Verse: 179 
Halfverse: a    
ete cānye ca bahavaḥ   śataśo 'tʰa sahasraśaḥ
   
ete ca_anye ca bahavaḥ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
śrūyante 'yutaśaś cānye   saṃkʰyātāś cāpi padmaśaḥ
   
śrūyante_ayutaśaś ca_anye   saṃkʰyātāś ca_api padmaśaḥ /179/

Verse: 180 
Halfverse: a    
hitvā suvipulān bʰogān   buddʰimanto mahābalāḥ
   
hitvā suvipulān bʰogān   buddʰimanto mahā-balāḥ /
Halfverse: c    
rājāno nidʰanaṃ prāptās   tava putrair mahattamāḥ
   
rājāno nidʰanam prāptās   tava putrair mahattamāḥ /180/

Verse: 181 
Halfverse: a    
yeṣāṃ divyāni karmāṇi   vikramas tyāga eva ca
   
yeṣāṃ divyāni karmāṇi   vikramas tyāga\ eva ca /
Halfverse: c    
māhātmyam api cāstikyaṃ   satyatā śaucam ārjavam
   
māhātmyam api ca_āstikyaṃ   satyatā śaucam ārjavam /181/

Verse: 182 
Halfverse: a    
vidvadbʰiḥ katʰyate loke   purāṇaiḥ kavi sattamaiḥ
   
vidvadbʰiḥ katʰyate loke   purāṇaiḥ kavi sattamaiḥ /
Halfverse: c    
sarvarddʰi guṇasaṃpannās   te cāpi nidʰanaṃ gatāḥ
   
sarva-r̥ddʰi guṇa-saṃpannās   te ca_api nidʰanaṃ gatāḥ /182/

Verse: 183 
Halfverse: a    
tava putrā durātmānaḥ   prataptāś caiva manyunā
   
tava putrā durātmānaḥ   prataptāś caiva manyunā /
Halfverse: c    
lubdʰā durvr̥tta bʰūyiṣṭʰā   na tāñ śocitum arhasi
   
lubdʰā durvr̥tta bʰūyiṣṭʰā   na tān śocitum arhasi /183/

Verse: 184 
Halfverse: a    
śrutavān asi medʰāvī   buddʰimān prājñasaṃmataḥ
   
śrutavān asi medʰāvī   buddʰimān prājña-saṃmataḥ /
Halfverse: c    
yeṣāṃ śāstrānugā buddʰir   na te muhyanti bʰārata
   
yeṣāṃ śāstra_anugā buddʰir   na te muhyanti bʰārata /184/

Verse: 185 
Halfverse: a    
nigrahānugrahau cāpi   viditau te narādʰipa
   
nigraha_anugrahau ca_api   viditau te nara_adʰipa /
Halfverse: c    
nātyantam evānuvr̥ttiḥ   śrūyate putra rakṣaṇe
   
na_atyantam eva_anuvr̥ttiḥ   śrūyate putra rakṣaṇe /185/

Verse: 186 
Halfverse: a    
bʰavitavyaṃ tatʰā tac ca   nātaḥ śocitum arhasi
   
bʰavitavyaṃ tatʰā tac ca   na_ataḥ śocitum arhasi /
Halfverse: c    
daivaṃ prajñā viśeṣeṇa   ko nivartitum arhati
   
daivaṃ prajñā viśeṣeṇa   ko nivartitum arhati /186/

Verse: 187 
Halfverse: a    
vidʰātr̥vihitaṃ mārgaṃ   na kaś cid ativartate
   
vidʰātr̥-vihitaṃ mārgaṃ   na kaścid ativartate /
Halfverse: c    
kālamūlam idaṃ sarvaṃ   bʰāvābʰāvau sukʰāsukʰe
   
kāla-mūlam idaṃ sarvaṃ   bʰāva_abʰāvau sukʰa_asukʰe /187/

Verse: 188 
Halfverse: a    
kālaḥ pacati bʰūtāni   kālaḥ saṃharati prajāḥ
   
kālaḥ pacati bʰūtāni   kālaḥ saṃharati prajāḥ /
Halfverse: c    
nirdahantaṃ prajāḥ kālaṃ   kālaḥ śamayate punaḥ
   
nirdahantaṃ prajāḥ kālaṃ   kālaḥ śamayate punaḥ /188/

Verse: 189 
Halfverse: a    
kālo vikurute bʰāvān   sarvām̐l loke śubʰāśubʰān
   
kālo vikurute bʰāvān   sarvām̐l loke śubʰa_aśubʰān /
Halfverse: c    
kālaḥ saṃkṣipate sarvāḥ   prajā visr̥jate punaḥ
   
kālaḥ saṃkṣipate sarvāḥ   prajā visr̥jate punaḥ /
Halfverse: e    
kālaḥ sarveṣu bʰūteṣu   caraty avidʰr̥taḥ samaḥ
   
kālaḥ sarveṣu bʰūteṣu   caraty avidʰr̥taḥ samaḥ /189/

Verse: 190 
Halfverse: a    
atītānāgatā bʰāvā   ye ca vartanti sāṃpratam
   
atīta_anāgatā bʰāvā   ye ca vartanti sāṃpratam /
Halfverse: c    
tān kālanirmitān buddʰvā   na saṃjñāṃ hātum arhasi
   
tān kāla-nirmitān buddʰvā   na saṃjñāṃ hātum arhasi /190/

Verse: 191 
{Sūta uvāca}
Halfverse: a    
atropaniṣadaṃ puṇyāṃ   kr̥ṣṇadvaipāyano 'bravīt
   
atra_upaniṣadaṃ puṇyāṃ   kr̥ṣṇa-dvaipāyano_abravīt /
Halfverse: c    
bʰāratādʰyayanāt puṇyād   api pādam adʰīyataḥ
   
bʰārata_adʰyayanāt puṇyād   api pādam adʰīyataḥ /
Halfverse: e    
śraddadʰānasya pūyante   sarvapāpāny aśeṣataḥ
   
śraddadʰānasya pūyante   sarva-pāpāny aśeṣataḥ /191/

Verse: 192 
Halfverse: a    
devarṣayo hy atra puṇyā   brahma rājarṣayas tatʰā
   
deva-r̥ṣayo hy atra puṇyā   brahma rāja-r̥ṣayas tatʰā /
Halfverse: c    
kīrtyante śubʰakarmāṇas   tatʰā yakṣamahoragāḥ
   
kīrtyante śubʰa-karmāṇas   tatʰā yakṣa-mahā_uragāḥ /192/

Verse: 193 
Halfverse: a    
bʰagavān vāsudevaś ca   kīrtyate 'tra sanātanaḥ
   
bʰagavān vāsudevaś ca   kīrtyate_atra sanātanaḥ /
Halfverse: c    
sa hi satyam r̥taṃ caiva   pavitraṃ puṇyam eva ca
   
sa hi satyam r̥taṃ caiva   pavitraṃ puṇyam eva ca /193/

Verse: 194 
Halfverse: a    
śāśvataṃ brahma paramaṃ   dʰruvaṃ jyotiḥ sanātanam
   
śāśvataṃ brahma paramaṃ   dʰruvaṃ jyotiḥ sanātanam /
Halfverse: c    
yasya divyāni karmāṇi   katʰayanti manīṣiṇaḥ
   
yasya divyāni karmāṇi   katʰayanti manīṣiṇaḥ /194/

Verse: 195 
Halfverse: a    
asat sat sad asac caiva   yasmād devāt pravartate
   
asat sat sad asac caiva   yasmād devāt pravartate /
Halfverse: c    
saṃtatiś ca pravr̥ttiś ca   janmamr̥tyuḥ punarbʰavaḥ
   
saṃtatiś ca pravr̥ttiś ca   janma-mr̥tyuḥ punarbʰavaḥ /195/

Verse: 196 
Halfverse: a    
adʰyātmaṃ śrūyate yac ca   pañca bʰūtaguṇātmakam
   
adʰyātmaṃ śrūyate yac ca   pañca bʰūta-guṇa_ātmakam /
Halfverse: c    
avyaktādi paraṃ yac ca   sa eva parigīyate
   
avyakta_ādi paraṃ yac ca   sa\ eva parigīyate /196/

Verse: 197 
Halfverse: a    
yat tad yati varā yuktā   dʰyānayogabalānvitāḥ
   
yat tad yati varā yuktā   dʰyāna-yoga-bala_anvitāḥ /
Halfverse: c    
pratibimbam ivādarśe   paśyanty ātmany avastʰitam
   
pratibimbam iva_ādarśe   paśyanty ātmany avastʰitam /197/

Verse: 198 
Halfverse: a    
śraddadʰānaḥ sadodyuktaḥ   satyadʰarmaparāyaṇaḥ
   
śraddadʰānaḥ sadā_udyuktaḥ   satya-dʰarma-parāyaṇaḥ /
Halfverse: c    
āsevann imam adʰyāyaṃ   naraḥ pāpāt pramucyate
   
āsevann imam adʰyāyaṃ   naraḥ pāpāt pramucyate /198/

Verse: 199 
Halfverse: a    
anukramaṇim adʰyāyaṃ   bʰāratasyemam āditaḥ
   
anukramaṇim adʰyāyaṃ   bʰāratasya_imam āditaḥ /
Halfverse: c    
āstikaḥ satataṃ śr̥ṇvan   na kr̥ccʰreṣv avasīdati
   
āstikaḥ satataṃ śr̥ṇvan   na kr̥ccʰreṣv avasīdati /199/

Verse: 200 
Halfverse: a    
ubʰe saṃdʰye japan kiṃ cit   sadyo mucyeta kilbiṣāt
   
ubʰe saṃdʰye japan kiṃcit   sadyo mucyeta kilbiṣāt /
Halfverse: c    
anukramaṇyā yāvat syād   ahnā rātryā ca saṃcitam
   
anukramaṇyā yāvat syād   ahnā rātryā ca saṃcitam /200/

Verse: 201 
Halfverse: a    
bʰāratasya vapur hy etat   satyaṃ cāmr̥tam eva ca
   
bʰāratasya vapur hy etat   satyaṃ ca_amr̥tam eva ca /
Halfverse: c    
nava nītaṃ yatʰā dadʰno   dvipadāṃ brāhmaṇo yatʰā
   
nava nītaṃ yatʰā dadʰno   dvipadāṃ brāhmaṇo yatʰā /201/

Verse: 202 
Halfverse: a    
hradānām udadʰiḥ śreṣṭʰo   gaur variṣṭʰā catuṣpadām
   
hradānām udadʰiḥ śreṣṭʰo   gaur variṣṭʰā catuṣpadām /
Halfverse: c    
yatʰaitāni variṣṭʰāni   tatʰā bʰaratam ucyate
   
yatʰā_etāni variṣṭʰāni   tatʰā bʰaratam ucyate /202/

Verse: 203 
Halfverse: a    
yaś cainaṃ śrāvayec cʰrāddʰe   brāhmaṇān pādam antataḥ
   
yaś ca_enaṃ śrāvayet śrāddʰe   brāhmaṇān pādam antataḥ /
Halfverse: c    
akṣayyam annapānaṃ tat   pitr̥̄ṃs tasyopatiṣṭʰati
   
akṣayyam anna-pānaṃ tat   pitr̥̄ṃs tasya_upatiṣṭʰati /203/

Verse: 204 
Halfverse: a    
itihāsa purāṇābʰyāṃ   vedaṃ samupabr̥ṃhayet
   
itihāsa purāṇābʰyāṃ   vedaṃ samupabr̥ṃhayet /
Halfverse: c    
bibʰety alpaśrutād vedo   mām ayaṃ pratariṣyati
   
bibʰety alpa-śrutād vedo   mām ayaṃ pratariṣyati /204/

Verse: 205 
Halfverse: a    
kārṣṇaṃ vedam imaṃ vidvāñ   śrāvayitvārtʰam aśnute
   
kārṣṇaṃ vedam imaṃ vidvān   śrāvayitvā_artʰam aśnute /
Halfverse: c    
bʰrūṇa hatyā kr̥taṃ cāpi   pāpaṃ jahyān na saṃśayaḥ
   
bʰrūṇa hatyā kr̥taṃ ca_api   pāpaṃ jahyān na saṃśayaḥ /205/

Verse: 206 
Halfverse: a    
ya imaṃ śucir adʰyāyaṃ   paṭʰet parvaṇi parvaṇi
   
ya\ imaṃ śucir adʰyāyaṃ   paṭʰet parvaṇi parvaṇi /
Halfverse: c    
adʰītaṃ bʰārataṃ tena   kr̥tsnaṃ syād iti me matiḥ
   
adʰītaṃ bʰārataṃ tena   kr̥tsnaṃ syād iti me matiḥ /206/

Verse: 207 
Halfverse: a    
yaś cemaṃ śr̥ṇuyān nityam   ārṣaṃ śraddʰāsamanvitaḥ
   
yaś ca_imaṃ śr̥ṇuyān nityam   ārṣaṃ śraddʰā-samanvitaḥ /
Halfverse: c    
sa dīrgʰam āyuḥ kīrtiṃ ca   svargatiṃ cāpnuyān naraḥ
   
sa dīrgʰam āyuḥ kīrtiṃ ca   svar-gatiṃ ca_āpnuyān naraḥ /207/

Verse: 208 
Halfverse: a    
catvāra ekato vedā   bʰārataṃ caikam ekataḥ
   
catvāra\ ekato vedā   bʰārataṃ ca_ekam ekataḥ /
Halfverse: c    
samāgataiḥ surarṣibʰis   tulām āropitaṃ purā
   
samāgataiḥ surarṣibʰis   tulām āropitaṃ purā /
Halfverse: e    
mahattve ca gurutve ca   dʰriyamāṇaṃ tato 'dʰikam
   
mahattve ca gurutve ca   dʰriyamāṇaṃ tato_adʰikam /208/

Verse: 209 
Halfverse: a    
mahattvād bʰāravattvāc ca   mahābʰāratam ucyate
   
mahattvād bʰāravattvāc ca   mahā-bʰāratam ucyate /
Halfverse: c    
niruktam asya yo veda   sarvapāpaiḥ pramucyate
   
niruktam asya yo veda   sarva-pāpaiḥ pramucyate /209/


Verse: 210 
Halfverse: a    
tapo na kalko 'dʰyayanaṃ na kalkaḥ; svābʰāviko veda vidʰir na kalkaḥ
   
tapo na kalko_adʰyayanaṃ na kalkaḥ   svābʰāviko veda vidʰir na kalkaḥ /
Halfverse: c    
prasahya vittāharaṇaṃ na kalkas; tāny eva bʰāvopahatāni kalkaḥ
   
prasahya vitta_āharaṇaṃ na kalkas   tāny eva bʰāva_upahatāni kalkaḥ /210/ (E)210




Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.