TITUS
Vikramacarita (VR)
Part No. 2
Previous part

Chapter: F5 
V. Frame-Story: Fifth Section
Finding of the throne by Bhoja

Vararuci Recension of v [this, in mss. of var r, is ii]


Paragraph: 1 
Line: 1    asti dʰārāpurīparisare saṃmadakaraṃ nāma sasyakṣetram. tatra cai 'kaḥ kṣetra~
Line: 2    
patiḥ sasyavardʰano yajñadatto nāma, parikʰārodʰanibaddʰām anekasahakāranā~
Line: 3    
rikelapanasakṣudrākṣātilakalāyayavadʰānyaharidrājambīrapūganāgaraṅgaśr̥m̐gavera~
Line: 4    
mātulaṅgādibʰir upaśobʰitāṃ vāṭikām ākramya tiṣṭʰati. tadupakaṇṭʰavanāc
Line: 5    
'nekakarivarāhahariṇamahiṣādayaḥ samāgatya sasyabʰakṣaṇam ācaranti. tan/nivāraṇāya
Line: 6    
sa yajñadatto mañcam ekaṃ babandʰa. tatra ca sasyarakṣāyai sa yadā-yado
Line: 7    
'paviśati, tadā-tadā mahārāja iva śāsti, prasādapūrvikām ājñāṃ tanoti. yadā
Line: 8    
punar avatarati, kr̥ṣaka ivā 'ste. tac cʰrutvā tatparijanā vismitā vadanti: kim ayaṃ
Line: 9    
pralapatī 'ti. etac ca paraṃparayā dʰārāpurīstʰitena śribʰojarājenā 'karṇitam.
Line: 10    
tena ca kautukāviṣṭena saparijanena tatra gatvā tatpratyayārtʰaṃ kaścit pratyayito
Line: 11    
'mātyaḥ samupaveśitaḥ. so 'pi tatʰā vadati. tac cʰrutvā rājño manasi vismayo jātaḥ,
Line: 12    
tadvicāraś ca kr̥taḥ. tatʰā hi:


Strophe: 1 
Verse: a    
kāṣṭʰakuḍyabalaṃ nai 'tan, na balaṃ kr̥ṣakasya ca;
Verse: b    
bʰūtalāntaḥstʰavastūnāṃ balam etad iti dʰruvam. \\1\\
Strophe: 2  
Verse: a    
jale tailaṃ kʰale guhyaṃ pātre dānaṃ manāg api,
Verse: b    
prājñe śāstraṃ svayaṃ yāti vistāraṃ vastuśaktitaḥ. \\2\\
Strophe: 3  
Verse: a    
vasuratnaṃ kvacid bʰūmau kvacid aṅgārakarparam;
Verse: b    
viśeṣaḥ sarvatʰā śreyobʰuvi vastuni śeṣyate. \\3\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
evaṃ niścitya taduddʰaraṇāya yatnam ātatāna. tataś ca bʰūmikʰananādibʰir
Line: 2    
anekaprakāraiḥ kanakaratnamayadvātriṅśatputrikābʰir upetaṃ candrakāntamaṇi/mayam
Line: 3    
aṣṭahastoccʰrāyaṃ tejasā jājvalyamānaṃ siṅhāsanaṃ prādur abʰūt. tatte/jasā
Line: 4    
mudritalocanāḥ sarve parijanā babʰūvuḥ. tataḥ pramudito rājā nijarāja/dʰāniṃ
Line: 5    
siṅhāsanaṃ netukāmaḥ kiṃkarān ādideśa. tac ca mahāyatnenā 'pi na
Line: 6    
calati. anantaraṃ devavāṇī babʰūva, yatʰā: bʰo rājan, yady asya śāntikapauṣṭika/balividʰānaṃ
Line: 7    
kriyate, tadai 'vai 'tac calati. tad ākarṇya hr̥ṣṭena rājñā tatʰai 'va
Line: 8    
kāritam. tatas tat siṅhāsanaṃ svalpaprayatnena calitam.



This text is part of the TITUS edition of Vikramacarita (VR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.