TITUS
Vikramacarita (SR)
Part No. 2
Previous part

Chapter: F2 
II. Frame-Story: Second Section
King Bhartr̥hari and the fruit that gave immortality
Southern Recension of ii


Paragraph: 1 
Line: 1    asti samastavastuvistīrṇā guṇaparābʰūtapurandaranivāso 'jjayinī
Line: 2    
nāma nagarī. tatra samastasāmantasīmantinīsīmantasindūrāruṇa/caraṇakamalayugalo
Line: 3    
bʰartr̥harir nāma rājā 'sīt, sakalakalāpravīṇaḥ
Line: 4    
samastaśāstrābʰijñaś ca. tasyā 'nujo vikramo nāma svavikramā/pahr̥tavairivikramo
Line: 5    
'bʰūt. tasya bʰartr̥harer bʰāryā rūpalāvaṇyā/diguṇavinirjitasurāṅganā
Line: 6    
'naṅgasenā nāmā 'bʰūt.


Line: 7    
tasmin nagare brāhmaṇaḥ kaścit sakalaśāstrābʰijño viśeṣato
Line: 8    
mantraśāstravit, paraṃ daridraḥ, mantrānuṣṭʰānena bʰuvaneśvarīm
Line: 9    
atoṣayat. tuṣṭā brāhmaṇam avādīt: bʰo brāhmaṇa, varaṃ
Line: 10    
vr̥ṇīṣva. brāhmaṇeno 'ktam: devi, yadi me prasannā 'si, tarhi māṃ
Line: 11    
jarāmaraṇavarjitaṃ kuru. tato devyā divyam ekaṃ pʰalaṃ dattvā
Line: 12    
bʰaṇitaś ca [!]: bʰoḥ putra, etat pʰalaṃ bʰakṣaya, jarāmaraṇavarjito
Line: 13    
bʰaviṣyasi. tato brāhmaṇas tat pʰalaṃ gr̥hītvā svabʰavanaṃ pratyā/gatya
Line: 14    
snātvā devatārcanāṃ vidʰāya yāvat pʰalaṃ bʰakṣayati, tāvat
Line: 15    
tasya manasy evaṃ buddʰir abʰūt: kim iti, ahaṃ tāvad daridraḥ;
Line: 16    
amaro bʰūtvā kasyo 'pakāraṃ kariṣyāmi? paraṃ bahukālajīvinā 'pi
Line: 17    
bʰikṣāṭanam eva kāryam. ataḥ paropakāriṇaḥ puruṣasya svalpa/kālajīvitam
Line: 18    
api śreyase bʰavati. anyac ca: yas tu vijñānavibʰavā/diguṇair
Line: 19    
yuktaḥ kṣaṇamātram api jivati, tasyai 'va jīvitaṃ sapʰalaṃ
Line: 20    
bʰavati. tatʰā co 'ktam:


Strophe: 4 
Verse: a    
yaj jīvati kṣaṇam api pratʰitair manuṣyo
Verse: b    
vij ñānaśauryavibʰavādiguṇaiḥ sametaḥ,
Verse: c    
tat tasya jīvitapʰalaṃ pravadanti santaḥ;
Verse: d    
kāko 'pi jīvati ciraṃ ca baliṃ ca bʰuṅkte. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tatʰā ca:


Strophe: 2 
Verse: a    
yaj jīvyate yaśodʰarmasahitais, tac ca jīvitam;
Verse: b    
baliṃ kavalayan klinnaṃ ciraṃ jīvati vāyasaḥ. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
api ca:


Strophe: 3 
Verse: a    
yasmiñ jīvati jīvanti bahavaḥ, sa tu jīvati;
Verse: b    
bako 'pi kiṃ na kurute cañcvā svodarapūraṇam? \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
kiṃ ca:


Strophe: 4 
Verse: a    
kṣudrāḥ santi sahasraśaḥ svabʰaraṇavyāpārapūrodarāḥ;
Verse: b    
svārtʰo yasya parārtʰa eva, sa pumān ekaḥ satām agraṇīḥ;
Verse: c    
duṣpūrodarapūraṇāya pibati srotaḥpatiṃ vāḍavo,
Verse: d    
jīmūtas tu nidāgʰasaṃbʰr̥tajagatsaṃtāpavicʰittaye. \\4\\
Strophe: 5  
Verse: a    
asaṃpādayataḥ kaṃcid artʰaṃ jātikriyāguṇaiḥ,
Verse: b    
yadr̥ccʰāśabdavat pum̐saḥ saṃjñāyai janma kevalam. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
iti vicārya tat pʰalaṃ rājñe dīyate cet, sa jarāmaranavarjito bʰūtvā
Line: 2    
cāturvarṇyaṃ dʰarmataḥ paripālayiṣyatī 'ti tat pʰalaṃ gr̥hītvā
Line: 3    
rājasamīpam āgatya --


Strophe: 6 
Verse: a    
ahīnāṃ mālikāṃ bibʰrat tatʰā pītāmbaraṃ vapuḥ,
Verse: b    
haro hariś ca bʰūpāla karotu tava maṅgalam! \\6\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
ity āśīrvādapūrvakaṃ rājño haste pʰalaṃ dattvā bʰaṇati sma: bʰo
Line: 2    
rājan, devatāvaraprasādalabdʰam idam apūrvapʰalaṃ bʰakṣaya,
Line: 3    
jarāmaraṇavarjito bʰaviṣyasi. tato rājā tat pʰalaṃ gr̥hītvā tasmai
Line: 4    
bahūny agrahārāṇi dattvā visasarja, vicārayati sma: aho, mamai/tatpʰalabʰakṣaṇad
Line: 5    
amaratvam bʰaviṣyati. mamā 'nangasenāyām
Line: 6    
atiprītiḥ. mayi jīvaty eva mariṣyati. tasya viyogaduḥkʰam
Line: 7    
soḍʰum na śaknomi. tasmad idaṃ pʰalaṃ mama praṇapriyāyā


Line: 8    
anaṅgasenāyai dāsyāmī 'ty anaṅgasenām āhūya dattavān. tasyā
Line: 9    
anaṅgasenāyā māndurikaḥ kaścit priyatamaḥ, punar vicārya tasmai
Line: 10    
tat pʰalaṃ dadau. tasya māndurikasya kācid dāsī priyatamā, sa
Line: 11    
tasyai prādāt. dāsyā api kasmim̐ścid gopālake prītiḥ, tasmai datta/vatī.
Line: 12    
tasyā 'pi kasyāṃcid gomayadʰāriṇyāṃ mahat prema, so 'pi
Line: 13    
tasyai prayaccʰat. tataḥ gomayadʰāriṇī grāmād bahir gomayaṃ
Line: 14    
dʰr̥tvā gomayabʰājanaṃ svaśirasi nidʰāya tadupari tat pʰalaṃ
Line: 15    
nikṣipya yāvad rājavītʰyām āgaccʰati, tāvad rājā bʰartr̥harī rāja/kumāraiḥ
Line: 16    
saha vaihālīṃ gaccʰam̐s tasyāḥ śirasi stʰāpitagomayā/grastʰitaṃ
Line: 17    
tat pʰalaṃ dr̥ṣṭvā gr̥hītvā vyāgʰuṭya gr̥ham āgataḥ.
Line: 18    
tatas taṃ brāhmaṇam āhūyā 'vādīt: bʰo brāhmaṇa, tvayā yat
Line: 19    
pʰalaṃ dattaṃ tādr̥śam anyat pʰalam asti kim? brāhmaṇeno
Line: 20    
'ktam: bʰo rājan, tat pʰalaṃ devatāvaraprasādalabdʰaṃ divyam;
Line: 21    
tādr̥śaṃ pʰalaṃ bʰūloke 'sti. anyac ca: raja nama sākṣād īśvaraḥ,
Line: 22    
tasya purato 'nr̥taṃ na vācyam. sa devavan nirīkṣaṇīyaḥ. tatʰā co
Line: 23    
'ktam:


Strophe: 7 
Verse: a    
sarvadevamayo rājā r̥ṣibʰiḥ parikīrtitaḥ;
Verse: b    
tasmāt taṃ devavat paśyen na vyalīkaṃ vadet sudʰīḥ. \\7\\
Strophe:   Verse:  


Paragraph: 7 
Line: 1    
tato rājñā bʰaṇitam: tādr̥śaṃ pʰalaṃ dr̥śyate cet, katʰam? brāh/maṇo
Line: 2    
'bravīt: tat pʰalaṃ bʰakṣitaṃ na ? rājā 'bʰaṇat: na
Line: 3    
mayā bʰakṣitaṃ tat pʰalam, mama prāṇavallabʰāyā anaṅgasenayai
Line: 4    
dattam. brāhmaṇeno 'ktam: tarhi tāṃ pr̥ccʰa, tat pʰalaṃ kiṃ
Line: 5    
bʰakṣitam iti. tato rājā 'naṅgasenām āhūya śapatʰaṃ kārayitvā
Line: 6    
'pr̥ccʰat. tayo 'ktam: tat pʰalaṃ māndurikasya dattam iti. tataḥ
Line: 7    
sa ākāritaḥ pr̥ṣṭo dāsyai dattam ity akatʰayat. dāsī gopāle, gopālo
Line: 8    
gomayadʰāriṇyai dattam ity avādīt. tato jātasaṃpratyayo raja
Line: 9    
paramaviṣādaṃ gatvā ślokam apaṭʰat:


Strophe: 8 
Verse: a    
rūpe manohāriṇi yauvane ca
Verse: b    
vr̥tʰai 'va pum̐sām abʰimānabuddʰiḥ;
Verse: c    
natabʰruvāṃ cetasi cittajanmā
Verse: d    
prabʰur yad eve 'ccʰati tat karoti. \\8\\
Strophe:   Verse:  


Paragraph: 8 
Line: 1    
punaś ca: aho strīṇāṃ cittaṃ caritraṃ kenāpi jñātuṃ na śakyate.
Line: 2    
tatʰā co 'ktam:


Strophe: 9 
Verse: a    
aśvaplutaṃ vāsavagarjitaṃ ca,
Verse: b    
strīṇāṃ ca cittaṃ, puruṣasya bʰāgyam,
Verse: c    
avarṣaṇaṃ 'py ativarṣaṇam ca,
Verse: d    
devo na jānāti - kuto manuṣyaḥ? \\9\\
Strophe:   Verse:  


Paragraph: 9 
Line: 1    
tatʰā ca:


Strophe: 10 
Verse: a    
gr̥hṇanti vipine vyāgʰraṃ, vihaṃgaṃ gagane stʰitam,
Verse: b    
sarinmadʰye gataṃ mīnaṃ, na strīṇāṃ capalaṃ manaḥ. \\10\\
Strophe:   Verse:  


Paragraph: 10 
Line: 1    
kiṃ ca:


Strophe: 11 
Verse: a    
vandʰyāputrasya rājyaśrīḥ puṣpaśrir gaganasya ca
Verse: b    
bʰaved eva, na tu strīṇāṃ manaḥśuddʰir manāg api. \\11\\
Strophe:   Verse:  


Paragraph: 11 
Line: 1    
api ca:


Strophe: 12 
Verse: a    
sukʰaduḥkʰajayaparājayajīvitamaraṇāni ye vijānanti,
Verse: b    
muhyanti te 'pi nūnaṃ tattvavidaś ceṣṭitaiḥ strīṇām. \\12\\
Strophe:   Verse:  


Paragraph: 12 
Line: 1    
anyac ca:


Strophe: 13 
Verse: a    
smaropamam api prāpya vāñcʰanti puruṣāntaram
Verse: b    
nāryaḥ sarvāḥ svabʰāvena, vadantī 'ty amalāśayāḥ. \\13\\
Strophe:   Verse:  


Paragraph: 13 
Line: 1    
tatʰā ca:


Strophe: 14 
Verse: a    
vinā japena mantreṇa tantreṇa vinayena ca
Verse: b    
vañcayanti naraṃ nāryaḥ prajñādʰanam api kṣaṇāt. \\14\\
Strophe: 15  
Verse: a    
kulajātiparibʰraṣṭaṃ nikr̥ṣṭaṃ duṣṭaceṣṭitam
Verse: b    
aspr̥śyam adʰamaṃ prāyo manye strīṇāṃ priyaṃ varam. \\15\\
Strophe: 16  
Verse: a    
gauraveṣu pratiṣṭʰāsu guṇeṣv ārādʰyakoṭiṣu
Verse: b    
vr̥tʰā 'pi ca nimajjanti doṣapaṅke svayaṃ striyaḥ. \\16\\
Strophe: 17  
Verse: a    
etā hasanti ca rudanti ca vittahetor,
Verse: b    
viśvāsayanti ca naraṃ na tu viśvasanti;
Verse: c    
tasmān nareṇa kulaśīlavatā sadai 'va
Verse: d    
nāryaḥ śmaśānavaṭikā iva varjanīyāḥ. \\17\\
Strophe:   Verse:  


Paragraph: 14 
Line: 1    
anyac ca:


Strophe: 18 
Verse: a    
na vairāgyāt paraṃ bʰāgyaṃ, na bodʰād aparaṃ sukʰam,
Verse: b    
na harer aparas trātā, na saṃsārāt paro ripuḥ. \\18\\
Strophe:   Verse:  


Paragraph: 15 
Line: 1    
itī 'daṃ padyaṃ paṭʰitvā paramam vairāgyaṃ gato bʰartr̥harir
Line: 2    
vikramārkaṃ rājye 'bʰiṣicya svayaṃ vanaṃ jagāma.

Line: 3    
iti bʰartrharer vairāgyakatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (SR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.