TITUS
Vikramacarita (JR)
Part No. 2
Previous part

Chapter: F2 
II. Frame-Story: Second Section
King Bhartr̥hari and the fruit that gave immortality




Jainistic Recension of ii [this, in mss. of jr, is iv]


Paragraph: 1 
Line: 1    śrībʰāgavatapurāṇe pañcamaskandʰe pratʰitaprabʰāvasya śrīyugādidevasya pu/treṇa
Line: 2    
śryavantīkumāreṇa stʰāpitā śryavantī nāma purī purāṇā 'sti.


Strophe: 1 
Verse: a    
stʰīyate yatra dʰarmārtʰakāmaiḥ saṃbʰūya saṃgataiḥ;
Verse: b    
no cet, katʰaṃ prajā tv asyāḥ puruṣārtʰatrayīmayī? \\1\\
Strophe: 2  
Verse: a    
gambʰīravedino bʰadrajātikā dānaśālinaḥ
Verse: b    
yatre 'bʰasaṃnibʰā ibʰyāḥ kiṃ tv akopāḥ sadā 'liṣu. \\2\\
Strophe: 3  
Verse: a    
yallokena budʰenā 'pi kalāvaty avirodʰinā
Verse: b    
parakanyāviraktena citram uccatvam āśritam. \\3\\
Strophe: 4  
Verse: a    
sapotā varyamaryādā vilasadratnakaṅkaṇāḥ
Verse: b    
mahilā yatra śālante velā jalanidʰer iva. \\4\\
Strophe: 5  
Verse: a    
sumanaḥsevyamānā 'pi nabʰogajasukʰāspadam,

Verse: b    
itī 'vā 'tarki yallokair 'bʰiramyā 'marāvatī. \\5\\
Strophe: 6  
Verse: a    
sadbʰogābʰogasaṅgo 'pi narendraprabʰavadbʰayaḥ,
Verse: b    
yatrā 'hāsi sadā 'śokair lokair bʰogavatījanaḥ. \\6\\
Strophe: 7  
Verse: a    
kutam ekam api tyājyaṃ satrikūṭā tv asāv iti
Verse: b    
sakalaṅkā dʰruvaṃ lankā mene yanmānavair navaiḥ. \\7\\
Strophe: 8  
Verse: a    
yasyāṃ devagr̥heṣu daṇḍagʰatanā, snehakṣayo dīpakeṣv,
Verse: b    
antarjāngulikālayam dvirasanāḥ, kʰaḍgeṣu muṣtir dr̥ḍʰaḥ,
Verse: c    
vādas tarkavicāraṇāsu, vipaṇiśreṇīṣu mānastʰitir,
Verse: d    
bandʰaḥ kuntalavallarīṣu, satataṃ lokeṣu no dr̥śyate. \\8\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tasyāṃ bʰartr̥harināmā rājā rājyaṃ karoti. purā 'neke rājāno 'rājan, param anena
Line: 2    
rarāja rājanvatī ratnagarbʰā, yataḥ:


Strophe: 9 
Verse: a    
ye dīneṣu dayālavaḥ, spr̥śati yān ugro 'pi na śrīmado,
Verse: b    
vyagrā ye ca paropakārakaraṇe, hr̥ṣyanti ye yācitāḥ,
Verse: c    
svastʰaḥ santi ca yauvanodayamahāvyādʰiprakope 'pi ye,
Verse: d    
taiḥ stambʰair iva kalpitaiḥ kalibʰaraklāntā dʰarā dʰāryate. \\9\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tasya ca rājño lagʰubʰrāta vikramādityo rājyābʰiṣekasamaye katʰaṃcid apamānād
Line: 2    
deśāntaram agāt. tasya rājño 'naṅgasenā nāma paṭṭarājñī, prāṇato 'pi priyā.
Line: 3    
tasyāṃ nagaryām eko brahmaṇo 'tyantadāridrapīḍito bʰuvaneśvarīṃ devatām
Line: 4    
ararādʰa. ca tasmai saṃtuṣtā yācasva varam ity uvāca. sa 'jarāmaratvaṃ
Line: 5    
yacitavān. tato devatayā pʰalam ekaṃ samarpya katʰitam: tvayā pʰalam etad
Line: 6    
bʰoktavyam, tadanu tavā 'jaramaratvaṃ bʰaviṣyati. tatas tat pʰalam ādāya brāh/maṇaḥ
Line: 7    
svagr̥he gatvā madʰyāhnapūjāṃ vidʰāya pʰalaṃ bʰoktum upavisṭaś cinti/tavān:
Line: 8    
ahaṃ tāvad daridrī yācakaś 'taḥ kim mamā 'jarāmaratvene 'ti saṃcintya
Line: 9    
tat pʰalaṃ rājñe dattaṃ devatoktaprabʰāvaś ca katʰitaḥ. rājñā ca snehabaddʰena
Line: 10    
tat pʰalaṃ rājñyai samarpitam. rājñyā ca tadāsaktayā māndurikāya dattam; tena
Line: 11    
ca veśyāsaktena tasyai dattam. veśyayā cintitam: ahaṃ veśyā nīcastrī, mama kiṃ
Line: 12    
ajarāmaratvene 'ti tayā punas tat pʰalaṃ rājñe dattam. rājā tu tat pʰalam upala/kṣya
Line: 13    
tatpāramparyam vicārya vairagyān manasi cintitnvan.


Strophe: 10 
Verse: a    
yām cintayāmi satatam mayi viraktā,
Verse: b    
'py anyam iccʰati janam, sa jano 'nyasaktaḥ,
Verse: c    
asmatkr̥te ca parituṣyati kaacid anyaa,
Verse: d    
dʰuk tāṃ ca taṃ ca madanaṃ ca imām ca mām ca! \\10\\
Strophe: 11  
Verse: a    
saṃmohayanti madayanti viḍambayanti
Verse: b    
nirbʰartsayanti ramayanti viṣādayanti,
Verse: c    
etāḥ praviśya hr̥dayaṃ sadayaṃ narāṇam
Verse: d    
kiṃ nama vaamanayanā na samācaranti? \\11\\
Strophe: 12  
Verse: a    
aśvaplutaṃ mādʰavagarjitaṃ ca
Verse: b    
strl̥ṇāṃ caritraṃ bʰavitavyatāṃ ca,
Verse: c    
avarṣaṇaṃ 'py ativarṣaṇaṃ ca
Verse: d    
devā na jānanti, kuto manuṣyāḥ? \\12\\
Strophe: 13  
Verse: a    
aho samsāravairasyam, vairasyakaraṇam striyaḥ,
Verse: b    
dolālolā ca kamalā rogābʰogageham deham. \\13\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
yataḥ:


Strophe: 14 
Verse: a    
striyo dolālolā, viṣayajarasāḥ prāntavirasā,
Verse: b    
vipadgeham deham, mahad api dʰanam bʰurinidʰanam;
Verse: c    
br̥haccʰoko lokaḥ, satatam abalā 'nartʰabahulā,
Verse: d    
tatʰā 'py asmin gʰore patʰi bata ratā 'tmani rataḥ. \\14\\
Strophe: 15  
Verse: a    
kacā yūkāvāsa, mukʰam ajinabaddʰāstʰinicayaṃ,

Verse: b    
kucau māṅsagrantʰī, jaṭʰaram api viṣṭʰādigʰaṭikā;
Verse: c    
malotsarge yantraṃ jagʰanam abalāyāḥ, kramayugaṃ
Verse: d    
tadādʰārastʰūṇe, tad iha kim u rāgāya mahatām? \\15\\
Strophe: 16  
Verse: a    
dʰanyānāṃ girikandare nivasatāṃ jyotiḥ paraṃ dʰyāyatām
Verse: b    
ānandāśrujalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ
Verse: c    
anyeṣāṃ tu manoratʰaiḥ paricitaprāsādavāpītaṭa-
Verse: d    
krīḍākānanakelikautukajuṣām āyuḥ parikṣīyate. \\16\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
iti viraktaḥ śrībʰartr̥harinr̥po 'mandaparamānandakandapallavāmbudasodarasāmya~
Line: 2    
śītalībʰūtasvāntopayogaṃ yogābʰiyogam abʰajat.




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.