TITUS
Vikramacarita (BR)
Part No. 2
Previous part

Chapter: F2 
II. Frame-Story: Second Section
King Bhartr̥hari and the fruit that gave immortality




Brief Recension of ii


Paragraph: 1 
Line: 1    īśvara uvāca: dakṣiṇāpatʰe 'sty ujjayinī nāma nagarī. tatra bʰartr̥harir nāma rājā.


Strophe: 1 
Verse: a    
prasūnam iva gandʰena sūryeṇe 'va nabʰastalam
Verse: b    
bʰāti *devi puraṃ tena vasantene 'va kānanam. \\1\\
Strophe: 2  
Verse: a    
anuddʰatagunopetaḥ sarvanītivicakṣaṇaḥ
Verse: b    
cakoranayane rājyaṃ sa cakāra mahāmanāḥ. \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tasya rājño bʰartr̥harer anaṅgasenā nāmā 'tīvasaubʰāgyavatī bʰāgyasaṃpannā patnī
Line: 2    
babʰūva.


Strophe: 3 
Verse: a    
'nangamadalāvaṇyapīyūṣarasakūpikā;
Verse: b    
tasyā 'sīj jīvitasyai 'kaṃ sāraṃ sāraṅgalocanā. \\3\\
Strophe: 4  
Verse: a    
bʰāti yauvanonmattā vadʰūr avayavair navaiḥ,
Verse: b    
vasantasaṃgamacʰāyā vallī 'va navapallavaiḥ. \\4\\
Strophe: 5  
Verse: a    
kaumudī 'va mr̥gāṅkasya kaver iva sarasvatī
Verse: b    
'bʰūt prāṇeśvarī tasya, prāṇebʰyo 'pi garīyasī. \\5\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
etasmin samaye tasmin nagare ko 'pi mantrasiddʰo 'pi brāhmaṇo daivavaśād akiṃcano
Line: 2    
durbala eva babʰūva.


Strophe: 6 
Verse: a    
akiṃcanatayā devi nirvedaṃ paramaṃ gataḥ;
Verse: b    
devīm ārādʰayām āsa sa dvijo bʰuvaneśvarīm. \\6\\
Strophe: 7  
Verse: a    
tatas tadbʰaktibʰāvena prasannā jagadambikā
Verse: b    
varaṃ vr̥nīṣva matimann iti vācam uvāca ha. \\7\\
Strophe: 8  
Verse: a    
atʰo 'vāca dvijo devīm: amaratvaṃ prayaccʰa me.
Verse: b    
om ity ābʰāṣya taṃ caṇḍī divyam ekaṃ pʰalaṃ dadau. \\8\\
Strophe: 9  
Verse: a    
grastamātre pʰale tasminn amaratvaṃ bʰaviṣyati;
Verse: b    
nicamye 'ti vaco devyāś cintayām āsa sa dvijaḥ: \\9\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
pʰalasyā 'śanamātrayogenā 'maratvaṃ labʰyate. ciraṃ daridrasya paraparigraha/kāmyayā
Line: 2    
dīnānanasya tad amaratvaṃ na sukʰāya, paraṃ duḥkʰāyai 'va saṃjātam.


Strophe: 10 
Verse: a    
daridrasya vimūḍʰasya mānahīnasya jīvataḥ
Verse: b    
parāpavādinaś 'pi bʰūmibʰārāya jīvitam. \\10\\
Strophe: 11  
Verse: a    
budbudā iva toyeṣu, spʰuliṅgā iva vahniṣu,
Verse: b    
jāyante nidʰanayai va praṇino 'nupakāriṇaḥ. \\11\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
uktaṃ ca:


Strophe: 12 
Verse: a    
daridrī vyādʰito mūrkʰaḥ pravāsī nityasevakaḥ,
Verse: b    
jīvanto 'pi mr̥tāḥ pañca śrūyante kila bʰārata. \\12\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
tasmāt kim anena ciraṃjīvitena? tasmād etat pʰalaṃ rājñe dadāmi, sa tu ciraṃ/jīvitena
Line: 2    
viśvopakārāya prakalpate, prajāś ca sukʰinyaḥ prajāyante. yataḥ:


Strophe: 13 
Verse: a    
vadānyo dāridraṃ śamayati satāṃ yo vitaraṇair,
Verse: b    
yaśobʰiḥ pratyagrair dʰavalayati yo bʰūmivalayam,
Verse: c    
vidʰatte yo nārāyaṇacaraṇapadmopacaraṇaṃ,
Verse: d    
ciraṃ te jīvyāsuḥ śiva ṣiva kr̥tārtʰās trijagati. \\13\\
Strophe: 14  
Verse: a    
yair ārtir hriyate samastajagatāṃ dānāgraṇībʰir guṇair,
Verse: b    
yeṣāṃ yāti paraprayojanatayā dehaḥ punaḥ kliṣṭatām,
Verse: c    
nityam ye praṇamanti saṃjitadʰiyaḥ śambʰoḥ padāmbʰoruham
Verse: d    
te dʰanyaḥ, kr̥tinas ta eva, vijitas tair eva lokaḥ paraḥ. \\14\\
Strophe:   Verse:  


Paragraph: 7 
Line: 1    
uktam ca keṣāmcit:


Strophe: 15 
Verse: a    
asaṃpādayataḥ kiṃcid artʰaṃ jātikriyāguṇaiḥ
Verse: b    
yadr̥ccʰaśabdavat pum̐saḥ samjñāyai janma kevalam. \\15\\
Strophe:   Verse:  


Paragraph: 8 
Line: 1    
ittʰam vimr̥śya tena dvijena tat pʰalam rājño bʰartr̥hareḥ kare samarpitam. rājñā
Line: 2    
vicāritam: anena dīrgʰāyur bʰavāmi; anaṅgasenā cet pratʰamaṃ vipadyate, dʰig


Line: 3    
jīvitam; priyām antareṇa kiṃ jīvitena? yataḥ:


Strophe: 16 
Verse: a    
saudāminye 'va jalado, daśaye 'va pradīpakaḥ,
Verse: b    
muhūrtam api ne 'ccʰāmi jīvitaṃ priyayā vinā. \\16\\
Strophe:   Verse:  


Paragraph: 9 
Line: 1    
uktaṃ ca keṣāṃcit:


Strophe: 17 
Verse: a    
candraś caṇḍakarāyate, mr̥dugatir vāto 'pi vajrāyate,
Verse: b    
mālyaṃ sūcikulāyate, malayajo lepaḥ spʰuliṅgāyate;
Verse: c    
ālokas timirāyate vidʰivaśāt, prāṇo 'pi bʰārāyate;
Verse: d    
hanta pramadāviyogasamayaḥ saṃhārakālāyate. \\17\\
Strophe:   Verse:  


Paragraph: 10 
Line: 1    
ittʰaṃ vimr̥śya rājñā tat pʰalam anaṅgasenāyai dattam. tasyās tu mandurādʰipatiḥ
Line: 2    
prāṇebʰyo 'pi vallabʰaḥ; tayā 'naṅgasenayā mandurādʰipataye dattam. tasya dāsī
Line: 3    
priyā; tena tasyai dattam. tayā 'nyasmai prāṇapriyāya dvārapālāya dattam. tenā
Line: 4    
nyasyai prāṇebʰyo 'pi garīyasyai kāminyai dattam. tayā 'nyasmai prāṇapriyāya
Line: 5    
puruṣāya dattam. tena tat pʰalaṃ gr̥hītvā vicāritam: etad divyaṃ pʰalaṃ rāja/yogyam.
Line: 6    
ittʰaṃ vimr̥śya tena rājño bʰartr̥harer upāyanīkr̥tam. rājñā tat pʰalam
Line: 7    
upalakṣitam, rājñī ca pr̥ṣṭā: tvayā pʰalena kiṃ kr̥tam? tato rājabʰāryayā yatʰā~
Line: 8    
tatʰaṃ niveditam. tadanantaraṃ rājñā saṃśodʰya sarvam api vr̥ttantaṃ jñātam.
Line: 9    
paścād rājñā bʰaṇitam: uktaṃ ca:


Strophe: 18 
Verse: a    
yāṃ cintayāmi satataṃ mayi viraktā,
Verse: b    
'py anyam iccʰati janaṃ, sa jano 'nyasaktaḥ;
Verse: c    
asmatkr̥te 'pi parituṣyati kācid anyā;
Verse: d    
dʰik tāṃ ca taṃ ca madanaṃ ca imāṃ ca māṃ ca! \\18\\
Strophe:   Verse:  


Paragraph: 11 
Line: 1    
api ca:


Strophe: 19 
Verse: a    
śāstraṃ suniścaladʰiyā paricintanīyam,
Verse: b    
ārādʰito 'pi nr̥patiḥ pariśaṅkanīyaḥ;
Verse: c    
aṅke stʰitā 'pi yuvatiḥ parirakṣaṇīyā,
Verse: d    
śāstre nr̥pe ca yuvatau ca kutaḥ stʰiratvam? \\19\\
Strophe:   Verse:  


Paragraph: 12 
Line: 1    
ittʰaṃ vimr̥śya sa rājā vairāgyeṇa bʰāgyavantaṃ vikramārkaṃ svarājye pratiṣṭʰāpya
Line: 2    
jagadādʰāram anākāraṃ nirvikāraṃ saṃsārasāgarapratīkāram ādipuruṣam akaluṣam
Line: 3    
ārādʰayituṃ vanāntaraṃ gataḥ. yataḥ:


Strophe: 20 
Verse: a    
vadāmi sāraṅgavilocane tvām, asārasaṃsārapatʰaṃ gatānām
Verse: b    
padaṃ vimukteḥ paramaṃ narāṇāṃ nārāyaṇārādʰanam eva sāram. 20
Strophe: 21  
Verse: a    
kiyantas tīrtʰeṣu triṣavanam abʰiśīlanti yatayo,
Verse: b    
yatante 'nye yogaṃ tapasi ratim anye vidadʰate;
Verse: c    
vayaṃ kiṃ tu spaṣṭaṃ jagati paramajñānamahima
Verse: d    
smarāmo rāmākʰyaṃ kimapi kamanīyaṃ hr̥di mahaḥ. 21
Strophe:   Verse:  




Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.