TITUS
Varahamihira, Yogayatra
Part No. 3
Previous part

Chapter: 3 
abʰiyogādʰyāye



Strophe: 1 
Verse: ab    abʰihitaguṇasaṃyutena rājñā katʰitaguṇātyayasaṃstʰito 'bʰiyojyaḥ /
Verse: cd    
upahatam upalabʰya cāsya deśaṃ balam atʰavā nirupadruto 'bʰiyuñjyāt //

Strophe: 2 
Verse: ab    
pracuramaśakayūkaṃ makṣikādamśapūrvaṃ balam ajaladavr̥ṣṭyā pāṃśuvātāhataṃ [K. pāṃśupātāhataṃ ca] /
Verse: cd    
piśitarudʰiradʰānyaprāṇivr̥ṣṭyā hatam [K. ca] karituragamanuṣyā yatra vādʰyā na dīnāḥ [K. ca dʰyānadīnāḥ] //

Strophe: 3 
Verse: a    
śabdāyante muhur api śivā gardabʰadʰvānatulyaṃ
Verse: b    
tyaktasnehāḥ parijanasuhr̥dvāhanopaskareṣu /
Verse: c    
kaṣṭaṃ ko naḥ śaraṇam iti vādino yasya sainye
Verse: d    
vidviṣṭā pravarapuruṣāḥ so 'bʰiyojyo nr̥peṇa //

Strophe: 4 
Verse: a    
nirālasyāvanatavadanāḥ ketanasvapnaśīlā
Verse: b    
bʰraṣṭācārā malinapuruṣaccʰāyayā ''krāntadehāḥ /
Verse: c    
dīrgʰaśvāsāḥ sajalanayanāḥ śokalobʰābʰibʰūtāḥ
Verse: d    
sainye yasya dvijagurusuhr̥ddveṣiṇaś caiva yodʰāḥ //

Strophe: 5 
Verse: ab    
akāraṇaprodgataromakūpā jaye nirāśāḥ prakr̥ter apetāḥ /
Verse: cd    
amaṅgalāceṣṭitajātahāsāḥ sainye narā yasya sa cābʰiyojyaḥ //

Strophe: 6 
Verse: ab    
kapotakolūkamadʰūni yasya samāśrayante dʰvajacāmarāṇi /
Verse: cd    
cʰatrāyudʰādīni [K. cʰatrāyudʰādyāni] ca so 'bʰiyojyo yasyātʰavā 'syajalāśayānām [K. 'nāhatatūryaśabdāḥ] /

Strophe: 7 
Verse: ab    
pratīpagatvaṃ saritām iṣoś ca śoṣo 'tʰavā 'śoṣyajalāśayānām /
Verse: cd    
avārideśe salilapravr̥tir ahaitukaṃ [K. avaikr̥te] cāpsu tarec cʰilā //

Strophe: 8 
Verse: ab    
bʰaṅgapātacalanāny animittaṃ rodanāni ca surapratimānām /
Verse: cd    
agnirūpam anilena vinā niścalāni ca yadā pracalanti //

Strophe: 9 
Verse: ab    
prasūtivaikr̥tyam akālapuṣpāṇy āraṇyasattvasya purapraveśaḥ /
Verse: cd    
pradoṣakāle kr̥kavākuśabdā himāgame ca 'nyabʰr̥taḥ pralāpāḥ [K. 'nyabʰr̥tapralāpāḥ] //

Strophe: 10 
Verse: ab    
dīrgʰaṃ dīnaṃ saṃhatāḥ sārameyāḥ krośanty uccair nityam eva 'nr̥tau ca /
Verse: cd    
hanyur yoṣā yoṣito nirgʰr̥ṇāś ca dr̥ṣyaṃ nityaṃ [K. śvetaḥ kāko] naktam idrāyudʰaṃ [K. ca] //

Strophe: 11 
Verse: ab    
tilā vitailā yadi 'rddʰatailā [K. rddʰatailāḥ] sasyasya vr̥ddʰir yadi 'tiriktā /
Verse: cd    
annasya vairasyam asr̥k tarūṇāṃ śuṣkapraroho virujāṃ praṇāśaḥ //

Strophe: 12 
Verse: ab    
vihāya sarpākʰuviḍālamatsyān svajātimāṃsāny upabʰuñjate /
Verse: cd    
vrajanti maitʰunam anyajātyāṃ dīptāś ca nityaṃ vihagā mr̥gāś ca //

Strophe: 13 
Verse: ab    
bʰaṅgaḥ pātas toraṇendradʰvajānāṃ śītoṣmānāṃ vyatyayo bʰūvidāraḥ /
Verse: cd    
nimnoccānāṃ tuṅgatā nimnatā ca [K. ] cʰāyā [K. ] 'rkasya ''bʰimukʰyena yātā //

Strophe: 14 
Verse: ab    
tryahātiriktaḥ pavano 'ticaṇḍo gandʰarvasaṃjñasya bʰavet purasya /
Verse: cd    
vyaktir bʰavec ca 'hani tārakāṇāṃ naktaṃ ca tārāgaṇasaṃpraṇāśaḥ //

Strophe: 15 
Verse: ab    
prāsādaveśmavasudʰāśaragulmanimneṣv āvāsakā balibʰujām anapatyatā /
Verse: cd    
ekāṇḍajatvam [K. ekātmajatvam] atʰavā bʰuvi maṇḍalāni kurvanti cakrakam ivopari bʰramantaḥ //

Strophe: 16 
Verse: ab    
ulkā 'bʰigʰātena tamo 'tidīptyā vakrātivakrena suto dʰaritryāḥ /
Verse: cd    
ketur gatisparśana -- dʰūpanena cāreṇa pīḍāṃ kurute 'rkaputraḥ //

Strophe: 17 
Verse: ab    
tribʰis tribʰir bʰair atʰa kr̥ttikādyair nipīḍitair [K. niṣpīḍitair] bʰūpatayo 'bʰiyojyāḥ /
Verse: cd    
pāñcālanātʰo magadʰādʰipaś ca kaliṅgarāḍ ujjayinīpatiś ca //

Strophe: 18 
Verse: ab    
ānarttarāṭ saindʰavahārahorau [K. saindʰavahārahaurau] madreśvaro 'nyaś ca kuraṅganātʰaḥ [K. kulindanātʰaḥ] /
Verse: cd    
ete hi kūrmāṅgasamāśritānāṃ viśeṣapīḍām upayānti bʰūpāḥ //

Strophe: 19 
Verse: ab    
aṅgeṣu sūryo yavaneṣu candro bʰaumo hy avantyāṃ magadʰeṣu saumyaḥ /
Verse: cd    
sindʰau gurur bʰojakaṭe ca [K. bʰojakaṭeṣu] śukraḥ sauraḥ surāṣṭre viṣaye babʰūva //

Strophe: 20 
Verse: ab    
mleccʰeṣu ketuś ca tamaḥ kaliṅge yāto [K. jāto] yato 'taḥ paripīḍayanti [K. paripiḍitās te] /
Verse: cd    
svajanmadeśān paripīḍayanti tato [K. te 'to] 'bʰiyojyā kṣitipena deśāḥ //

Strophe: 21 
Verse: ab    
sampūjyante bʰairavoccānunādai [K. bʰairavoccānurāvai] raktair māṃsais tālajaṅgʰādayo /
Verse: cd    
dr̥śyante yātudʰānāḥ prabʰūtā bʰraṣṭaśrīkaḥ so 'pi deśo 'bʰiyojyaḥ //

Strophe: 22 
Verse: ab    
deśabʰraṃśo yair nimittaiḥ pradiṣṭas tās vārttā vakti loke viśaṅkaḥ /
Verse: cd    
tyaktvā deśaṃ yānti yaṃ bʰikṣukā gamyo deśo so 'py asādʰupravr̥ttaḥ //

Strophe: 23 
Verse: ab    
rogābʰibʰūtaṃ viṣadūṣitaṃ yatʰā vināśābʰimukʰaṃ śarīram /
Verse: cd    
vaidyaḥ prayogaiḥ sudr̥ḍʰaṃ karoti rāṣṭraṃ tatʰā śāntibʰir agrajanmā // E23



Next part



This text is part of the TITUS edition of Varahamihira, Yogayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.