TITUS
Varahamihira, Tikanikayatra
Part No. 3
Previous part

Chapter: 3 
3. muhūrtakarmaguṇa



Strophe: 1 
Verse: ab    garavaṇijaparivarjitāni karaṇāni yātur aniṣṭāni /
   
garavaṇijā(ja)viṣṭi(pari)varjitāni karaṇāni yātur aniṣṭāni(iṣṭāni) /
Verse: cd    
garam api kaiś cic cʰastaṃ vaṇijāṃ ca vaṇikkriyāsv eva //
   
garam api kaiś cic cʰastaṃ vaṇijā(jāṃ) ca vaṇikkriyāsv eva //

Strophe: 2 
Verse: ab    
śivabʰujagamitrapitr̥vasujalaviśvaviriñcipaṅkajaprabʰavāḥ /
Verse: cd    
indrāgnīndraniśācaravaruṇāryyamayonayaś cāhni //

Strophe: 3 
Verse: ab    
rudrājāhirbudʰnyāḥ pūṣā dakʰāntakāgnidʰātāraḥ /
Verse: cd    
indvaditiguruhariravitvaṣṭranilākʰyāḥ kṣaṇā rātrau //

Strophe: 4 
Verse: ab    
ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Verse: cd    
sa ca vijñeyas tajjñaiś cʰāyāyantrāmbubʰir yuktyā //

Strophe: 5 
Verse: ab    
nakṣatravat kṣaṇānāṃ parigʰādi tadīśvaraiḥ samaṃ cintyam /
Verse: cd    
pʰalam api tad eva dr̥ṣṭaṃ gargādyais tatra ca ślokāḥ //

Strophe: 6 
Verse: ab    
ahorātraṃ ca saṃpūrṇaṃ candranakṣatrayojitam /
Verse: cd    
tannakṣatramuhūrttāś ca samakarmaguṇāḥ smr̥tāḥ //

Strophe: 7 
Verse: ab    
yaś cāṣṭamo muhūrto viriñcināmābʰijit sa nirdiṣṭaḥ /
Verse: cd    
tasmiṃs trya {lacuna} yāmyām atyantagatasya jayalabdʰiḥ //

Strophe: 8 
Verse: ab    
aṣṭamena divase same śubʰo yo viriñcivibʰusaṃjñitaḥ {add. kṣaṇaḥ} /
   
aṣṭamena divase same śubʰo yo viriñcivibʰusaṃjñitāḥ(taḥ) {add. kṣaṇaḥ} /
Verse: cd    
tena yānam apahāyadakṣiṇāṃ sarvakṣv abʰitāpraśasyate //E8
   
tena yānam apahāyi(ya)dakṣiṇāṃ sarvadikṣu a(kṣvabʰi)jit(tā)praśasyate //E8



Next part



This text is part of the TITUS edition of Varahamihira, Tikanikayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.