TITUS
Varahamihira, Brhajjataka
Part No. 3
Previous part

Chapter: 3 
viyoni-janma


Verse: 1a    krūra-grahaiḥ subalibʰir vibalaiś ca saumyaiḥ klībe catuṣṭaya-gate tad avekṣaṇād /
Verse: 1b    
candra-upaga-dvi-rasa-bʰāga-sa-māna-rūpaṃ satvaṃ vaded yadi-bʰavet sa-viyoni-saṃjñaḥ // (vasantatilakā)
Verse: 2a    
pāpā balinaḥ sva-bʰāgagāḥ pārakye vibalāś ca śobʰanāḥ /
Verse: 2b    
lagnaṃ ca viyoni-saṃjñakaṃ dr̥ṣṭvā atra-api-viyonim ādiśet // (vaiḷī)
Verse: 3a    
kriyaḥ śiro vakra-gale vr̥ṣo anye pāda-aṃśakaṃ pr̥ṣṭʰam uro atʰa-pārśve /
Verse: 3b    
kukṣis tv apāna-aṅgʰryā atʰa-meḍʰra-muṣkau spʰik puccʰam ity āha-catuṣpada-aṅge // (u jā)
Verse: 4a    
lagna-aṃśakād graha-yoga-īkṣaṇād varṇān vaded bala-yuktā dvi-yonau /
Verse: 4b    
dr̥ṣṭyā sa-mānān pravadet sva-saṃkʰyayā rekʰāṃ vadet smara-saṃstʰaiś ca pr̥ṣṭʰe // (vaiśvadevī)
Verse: 5a    
kʰage dr̥kāṇe bala-saṃyutena-vā graheṇa-yukte cara-bʰa-aṃśaka-udaye /
Verse: 5b    
budʰa-aṃśake vihagāḥ stʰala-aṃbujāḥ śanaiścara-indv īkṣaṇa-yoga-saṃbʰavāḥ // (vaṃśastʰa)
Verse: 6a    
horā indu-sūri-ravibʰir vibalais taruṇāṃ toye stʰale taru-bʰava-aṃśa-kr̥taḥ prabʰedaḥ /
Verse: 6b    
lagnād grahaḥ stʰala-jala-r̥kṣa-patis tu yāvāṃs tāvanta-eva-taravaḥ stʰala-toya-jātāḥ // (vasantatilakā )
Verse: 7a    
antaḥ sārāñ janayati ravir durbʰagān sūrya-sūnuḥ kṣīra-upetāṃs tuhina-kiraṇaḥ kaṇṭaka-āḍʰyāṃś ca bʰaumaḥ /
Verse: 7b    
vāg īśa-jñau sa-pʰala-vipʰalān puṣpa-vr̥kṣāṃś ca śukraḥ snigdʰān induḥ kaṭuka-viṭapān bʰūmi-putraś ca bʰūyaḥ // (mandāprāṃtā)
Verse: 8a    
śubʰo śubʰa-r̥kṣe ruciraṃ kubʰūmijaṃ karoti vr̥kṣaṃ viparītam anyatʰā //
Verse: 8b    
para-aṃśake yāvati vicyutaḥ svakād bʰavanti tulyās taravas tatʰā vidʰāḥ // (vaṃśastʰa) E3


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.