TITUS
Author: Var. 
Varāhamihira
Text: Brhajj. 
Br̥hajjātakam


On the basis of the edition by
Oriental Books Reprint Corporation,
Second Edition,
1979

electronically prepared by Mizue Sugita,
Kyōtō, December 12, 1994;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008






Original Text Input System
(1)   Sanskrit characters which should bear diacritical marks
   when Romanized have been input mostly by capitals.
   
   vowels:    a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
         a, A, i, I, u, U, R, RR, L, e, ai, o, au
   gutturals:    k, , g, ,
         k, kh, g, gh, G
   palatals:    c, , j, , ñ
         c, ch, j, jh, J
   linguals:    , ṭʰ, , ḍʰ,
         T, Th, D, Dh, N
   dentals:    t, , d, , n
         t, th, d, dh, n
   labials:    p, , b, , m
         p, ph, b, bh, m
   semivowels:    y, r, l, v
         y, r, l, v
   sibilants:    ś, , s
         z, S, s
   aspiration:    h
         h
   anusvāra:    
         M
   visarga:    
         H


[In the original version, both word boundaries and compound boundaries were represented by stops (.). For the TITUS version, these were half-automatically replaced by spaces and hyphens, resp. The replacement is not reliable yet. J.G.]




Chapter: 1 
rāśi-prabʰeda


Verse: 1a    
mūrtitve parikalpitaḥ śaśa-bʰr̥to vartmā apunar janmanām ātmā ity ātma-vidāṃ kratuś ca yajatāṃ bʰartā amara-jyotiṣām /
Verse: 1b    
lokānāṃ pralaya-udbʰava-stʰiti-vibʰuś ca anekadʰā yaḥ śrutau vācaṃ naḥ sa-dadātv aneka-kiraṇas trailokya-dīpo raviḥ // (śā vi)
Verse: 2a    
bʰūyobʰiḥ paṭu-buddʰibʰiḥ paṭu-dʰiyāṃ horā pʰala-jñaptaye śabda-nyāya-samanviteṣu bahuśaḥ śāstreṣu dr̥ṣṭeṣv api /
Verse: 2b    
horā tantra-mahā arṇava-prataraṇe bʰagna-udyamānām ahaṃ svalpaṃ vr̥tta-vicitram artʰa-bahulaṃ śāstra-plavaṃ prārabʰe // (śā vi)
Verse: 3a    
horā ity aho rātra-vikalpam eke vāñcʰanti pūrva-apara-varṇaḷopāt /
Verse: 3b    
karma-ājitaṃ pūrva-bʰave sad ādi-yat tasya-paṅktiṃ samabʰivyanakti // (indravajrā)
Verse: 4a    
kāla-aṅgāni-vara-aṅgam ānanam uro hr̥t kroḍa-vāso bʰr̥to bastir vyañjanam ūru-jānu-yugule jaṅgʰe tato aṅgʰri-dvayam /
Verse: 4b    
meṣa-aśvi-pratʰamā nava-r̥kṣa-caraṇāś cakra-stʰitā rāśayo rāśi-kṣetra-gr̥ha-r̥kṣa-bʰāni-bʰavanaṃ ca eka-artʰa-sampratyayāḥ // (śā vi)
Verse: 5a    
matsyau gʰaṭī nr̥ mitʰunaṃ sa-gadaṃ sa-vīṇaṃ cāpī naro aśva-jagʰano makaro mr̥ga-āsyaḥ /
Verse: 5b    
taulī sa-sasya-dahanā plavagā ca kanyā śeṣāḥ sva-nāma-sadr̥śāḥ sva-carāś ca sarve // (vasantatilakā)
Verse: 6a    
kṣitija-sita-jña-candra-ravi-saumya-sita-avanijāḥ / sura-guru-manda-sauri-guravaś ca gr̥ha-aṃśakapaḥ /
Verse: 6b    
aja-mr̥ga-tauli-candra-bʰavana-ādi-nava-aṃśa-vidʰir bʰavana-sama-aṃśaka-adʰipatayaḥ sva-gr̥hāt kramaśaḥ // (troṭaka)
Verse: 7a    
kuja-ravija-guru-jña-śukra-bʰāgāḥ pavana-samīraṇa-kaurpi-jūkaḷeyāḥ /
Verse: 7b    
ayuji-yuji-tu-bʰe viparyayastʰaḥ śasi-bʰavana-ali-jʰaṣa-antam r̥kṣa-saṃdʰiḥ // (puṣpitāgrā)
Verse: 8a    
kriya-tāvuri-jituma-kulīraḷeya-pātʰona-jūka-kaurpyā ākʰyāḥ /
Verse: 8b    
taukṣika-ākokero hr̥d rogaś ca antya-bʰaṃ ca ittʰam // (āryā)
Verse: 9a    
dreṣkāṇa-horā nava-bʰāga-saṃjñās triṃśa-aṃśaka-dvādaśa-saṃjñitāś ca /
Verse: 9b    
kṣetraṃ ca yady asya-sa-tasya-vargo horā itiḷagnaṃ bʰavanasya-ca-ardʰam // (indravajrā)
Verse: 10a    
go aja-aśvi-karki-mitʰunāḥ sa-mr̥gā niśā ākʰyāḥ pr̥ṣṭʰa-udayā vimitʰunāḥ katʰitās ta-eva //
Verse: 10b    
śīrṣa-udayā dina-balāś ca bʰavanti śeṣāḷagnaṃ samety ubʰayataḥ pr̥tʰu-roma-yugmam // (vasantatilakā)
Verse: 11a    
krūraḥ saumyaḥ puruṣa-vanite te cara-aga-dvi-dehāḥ prāg ādi-īśāḥ kriya-vr̥ṣa-nr̥yuk karkaṭāḥ sa-tri-koṇāḥ /
Verse: 11b    
mārtaṇḍa-indvor ayuji-sama-bʰe candra-bʰānvoś ca hore dreṣkāṇāḥ syuḥ sva-bʰavana-suta-tri-tri-koṇa-adʰipānām // (mandākrāntā)
Verse: 12a    
ke cit tu horāṃ pratʰamāṃ bʰapasya-vāñcʰantiḷābʰa-adʰipater dvitīyām /
Verse: 12b    
dreṣkāṇa-saṃjñām api-varṇayanti sva-dvādaśa-ekādaśa-rāśipānām // (indravajrā)
Verse: 13a    
aja-vr̥ṣabʰa-mr̥ga-aṅganā kulīrā jʰaṣa-vaṇijā ca divākara-ādi-tuṅgāḥ /
Verse: 13b    
daśa-śikʰi-manu-yuk titʰi-indriya-aṃśais tri-navaka-viṃśatibʰiś ca te asta-nīcāḥ // (puṣpitāgrā)
Verse: 14a    
varga-uttamāś cara-gr̥ha-ādiṣu pūrva-madʰya-paryantataḥ śubʰa-pʰalā nava-bʰāga-saṃjñāḥ /
Verse: 14b    
siṃho vr̥ṣa-pratʰama-ṣaṣṭʰa-haya-aṅga-tauli-kumbʰās tri-koṇa-bʰavanāni-bʰavanti sūryāt // (vasantatilakā)
Verse: 15a    
horā ādayas tanu-kuṭumba-sahottʰa-bandʰu-putra-ari-patnī maraṇāni-śubʰa-āspada-āyāḥ /
Verse: 15b    
riḥpʰā ākʰyam ity upacayāny ari-karmaḷābʰa-duścikya-saṃjñita-gr̥hāṇi-na-nityam eke // (vasantatilakā)
Verse: 16a    
kalpa-sva-vikrama-gr̥ha-pratibʰā kṣatāni-cittottʰa-randʰra-guru-māna-bʰava-vyayāni /
Verse: 16b    
lagnāc caturtʰa-nidʰane caturasra-saṃjñe dyūnaṃ ca saptama-gr̥haṃ daśama-r̥kṣam ājñā // (vasantatilakā)
Verse: 17a    
kaṇṭaka-kendra-catuṣṭaya-saṃjñāḥ saptamaḷagna-caturtʰa-kʰa-bʰānām /
Verse: 17b    
teṣu yatʰā abʰihiteṣu bala-āḍʰyāḥ kīṭa-nara-aṃbu-carāḥ paśavaś ca // (dodʰaka)
Verse: 18a    
kendrāt paraṃ paṇapʰaraṃ paratas tu sarva-bʰa-āpoklimaṃ hibukam ambu-sukʰaṃ ca veśma /
Verse: 18b    
jāmitram asta-bʰavanaṃ tri-koṇaṃ meṣūraṇaṃ daśamam atra-ca-karma-vidyāt // (vasantatilakā)
Verse: 19a    
horā svāmi-guru-jña-vīkṣita-yutā na anyaiś ca vīrya-utkaṭā kendrastʰā dvi-pada-ādayo ahni-niśi-ca-prāpte ca saṃdʰyā dvaye /
Verse: 19b    
pūrva-ardʰe viṣaya-ādayaḥ kr̥ta-guṇā mānaṃ pratīpaṃ ca tad duścikyaṃ sahajaṃ tapaś ca navamaṃ try ādyāṃ tri-koṇaṃ ca tat // (śā vi)
Verse: 20a    
raktaḥ śvetaḥ śuka-tanu-nibʰaḥ pāṭalo dʰūmra-pāṃḍuś citraḥ kr̥ṣṇaḥ kanaka-sadr̥śaḥ piṅgalaḥ karburaś ca /
Verse: 20b    
babʰruḥ svaccʰaḥ pratʰama-bʰavana-ādyeṣu varṇāḥ plavatvaṃ svāmy āśā ākʰyaṃ dina-kara-yutād bʰād dvitīyaṃ ca veśiḥ // (maṃ krāṃ) E1


Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.