TITUS
Varahamihira, Brhatsamhita
Part No. 3
Previous part

Chapter: 3 
ādityacārādʰyāyaḥ



Paragraph: (1) 
Strophe: 1 
Verse: ab    
āśleṣārdʰād dakṣiṇam uttaram ayanaṃ raver {K. omitted} dʰaniṣṭʰā_adyam /
Verse: cd    
nūnaṃ kadācid āsīd yenoktam pūrvaśāstreṣu //

Strophe: 2  
Verse: ab    
sāmpratam ayanaṃ savituḥ karkaṭakādyam mr̥gāditaś cānyat /
Verse: cd    
uktābʰāvo vikr̥tiḥ pratyakṣaparīksaṇair vyaktiḥ //

Strophe: 3  
Verse: ab    
dūrastʰacihnavedʰād udaye +astamaye +api sahasrāṃśoḥ /
Verse: cd    
cʰāyāpraveśanirgamacihnair maṇḍale mahati //

Strophe: 4  
Verse: ab    
aprāpya makaram arko vinivr̥tto hanti sāparām yāmyām /
Verse: cd    
karkaṭakam asamprāpto vinivr̥ttaś cottarāṃ sa +aindrīm //

Strophe: 5  
Verse: ab    
uttaram ayanam atītya vyāvr̥ttaḥ kṣemasasyavr̥ddʰikaraḥ /
Verse: cd    
prakr̥tistʰaś cāpy evaṃ vikr̥tagatir bʰayakr̥d uṣṇāṃśuḥ //

Strophe: 6  
Verse: ab    
satamaskaṃ parva vinā tvaṣṭā nāma_arkamaṇḍalaṃ kurute /
Verse: cd    
sa nihanti sapta bʰūpān janāṃś ca śastrāgnidurbʰikṣaiḥ //

Strophe: 7  
Verse: ab    
tāmasakīlakasaṃjñā rāhusutāḥ ketavas trayas triṃśat /
Verse: cd    
varṇastʰāna_ākārais tān dr̥ṣṭvā +arke pʰalaṃ brūyāt //

Strophe: 8  
Verse: ab    
te cārkamaṇḍalagatāḥ pāpapʰalāś candramaṇḍale saumyāḥ /
Verse: cd    
dʰvāṅkṣakabandʰapraharaṇarūpāḥ pāpāḥ śaśāṅke +api //

Strophe: 9  
Verse: ab    
teṣām udaye rūpāṇy ambʰaḥ kaluṣaṃ rajovr̥taṃ vyoma /
Verse: cd    
nagataruśikʰarāmardī {K. śikʰaravimardī} saśarkaro mārutaś caṇḍaḥ //

Strophe: 10  
Verse: ab    
r̥tuviparītās taravo dīptā mr̥gapakṣiṇo diśāṃ dāhāḥ /
Verse: cd    
nirgʰātamahīkampādayo bʰavanty atra cotpātāḥ //

Strophe: 11  
Verse: ab    
na pr̥tʰak pʰalāni teṣāṃ śikʰikīlakarāhudarśanāni yadi /
Verse: cd    
tadudayakāraṇam eṣāṃ ketu_ādīnām pʰalaṃ brūyāt //

Strophe: 12  
Verse: ab    
yasmin yasmin deśe darśanam āyānti sūryabimbastʰā /
Verse: cd    
tasmiṃs tasmin vyasanam mahīpatīnām parijñeyam //

Strophe: 13  
Verse: ab    
kṣutpramlānaśarīrā munayo +apy utsr̥ṣṭadʰarmasaccaritāḥ /
Verse: cd    
nirmāṃsabālahastāḥ kr̥ccʰreṇa +āyānti paradeśam {K. paradeśān} //

Strophe: 14  
Verse: ab    
taskaraviluptavittāḥ pradīrgʰaniḥśvāsamukulitākṣipuṭāh /
Verse: cd    
santaḥ sannaśarīrāḥ śoka_udbʰavavāṣpa {K's tr. bāṣpa} ruddʰadr̥śaḥ //

Strophe: 15  
Verse: ab    
kṣāmā jugupsamānāḥ svanr̥patiparacakrapīḍitā manujāḥ /
Verse: cd    
svanr̥paticaritaṃ karma na {K. ca} *purā kr̥taṃ {K. parākr̥taṃ, K's tr. purākr̥taṃ} prabruvanty anye //

Strophe: 16  
Verse: ab    
garbʰeṣv api niṣpannā vārimuco na prabʰūtavārimucaḥ /
Verse: cd    
sarito yānti tanutvaṃ kvacit kvacij jāyate sasyam //

Strophe: 17  
Verse: ab    
daṇḍe narendramr̥tyur vyādʰibʰayaṃ syāt *kabandʰasaṃstʰāne {K. kavandʰasaṃstʰāne} /
Verse: cd    
dʰvāṅkṣe ca taskarabʰayaṃ durbʰikṣaṃ kīlake +arkastʰe //

Strophe: 18  
Verse: ab    
rāja_upakaraṇarūpaiś cʰatradʰvajacāmarādibʰir viddʰaḥ /
Verse: cd    
rājānyatvakr̥d arkaḥ spʰuliṅgadʰūmādibʰir janahā //

Strophe: 19  
Verse: ab    
eko durbʰikṣakaro dvyādyāḥ syur narapater vināśāya /
Verse: cd    
sitaraktapītakr̥ṣṇais tair viddʰo +arko +anuvarṇagʰnaḥ //

Strophe: 20  
Verse: ab    
dvaśyante {K. U. dr̥śyante} ca yatas te ravibimbasya_utstʰitā moha_utpātāḥ /
Verse: cd    
āgaccʰati lokānāṃ tenaiva bʰayaṃ pradeśena //

Strophe: 21  
Verse: ab    
ūrdʰvakaro divasakaras tāmraḥ senāpatiṃ vināśayati /
Verse: cd    
pīto narendraputraṃ śvetas tu purohitaṃ hanti //

Strophe: 22  
Verse: ab    
citro +atʰavāpi dʰūmro raviraśmir +vyākulām {K. vyākulāṃ} karoty *ūrdʰam {K. mahīm} /
Verse: cd    
taskaraśastranipātair yadi salilaṃ nāśu pātayati //

Strophe: 23  
Verse: ab    
tāmraḥ kapilo vārkaḥ śiśire harikuṅkumaccʰaviś ca madʰau /
Verse: cd    
āpāṇḍukanakavarṇo grīṣme varṣāsu śuklaś ca //

Strophe: 24  
Verse: ab    
śaradi kamalodarābʰo hemante rudʰirasannibʰaḥ śastaḥ /
Verse: cd    
prāvr̥ṭkāle snigdʰaḥ sarva_r̥tunibʰo +api śubʰadāyī //

Strophe: 25  
Verse: ab    
rūkṣaḥ śveto viprān raktābʰaḥ kṣatriyān vināśayati /
Verse: cd    
pīto vaiśyān kr̥ṣṇas tato aparān śubʰakaraḥ snigdʰaḥ //

Strophe: 26  
Verse: ab    
grīṣme rakto bʰayakr̥d varṣāsv asitaḥ karoty anāvr̥ṣṭim /
Verse: cd    
hemante pīto +arkaḥ karoti *na cireṇa {K. acireṇa} rogabʰayam //

Strophe: 27  
Verse: ab    
suracāpapāṭitatanur nr̥pativirodʰapradaḥ sahasrāṃśuḥ /
Verse: cd    
prāvr̥ṭkāle sadyaḥ karoti vimaladyutir vr̥ṣṭim //

Strophe: 28  
Verse: ab    
varṣākāle vr̥ṣṭiṃ karoti sadyaḥ śirīṣapuṣpābʰaḥ /
Verse: cd    
śikʰipatranibʰaḥ salilaṃ na karoti dvādaśābdāni //

Strophe: 29  
Verse: ab    
śyāme +arke kīṭabʰayaṃ bʰasmanibʰe bʰayam uśanti paracakrāt /
Verse: cd    
yasya_r̥kṣe saccʰidras tasya vināśaḥ kṣitīśasya //

Strophe: 30  
Verse: ab    
śaśarudʰiranibʰe bʰānau nabʰastalastʰe bʰavanti saṅgrāmāḥ /
Verse: cd    
śaśisadr̥śe *nr̥patibadʰaḥ {K. nr̥pativaddʰaḥ} kṣipraṃ cānyo nr̥po bʰavati //

Strophe: 31  
Verse: ab    
kṣut_mārakr̥t gʰaṭanibʰaḥ kʰaṇḍo *janahā {K. nr̥pahā} vidīdʰitir bʰayadaḥ /
Verse: cd    
toraṇarūpaḥ purahā cʰatranibʰo deśanāśāya //

Strophe: 32  
Verse: ab    
dʰvajacāpanibʰe yuddʰāni bʰāskare vepane ca rūkṣe ca /
Verse: cd    
kr̥ṣṇā rekʰā savitari yadi hanti tato *nr̥paṃ {K. nr̥paṃ tataḥ} sacivaḥ //

Strophe: 33  
Verse: ab    
dinakaram {K. divasakaram} *udayāstasaṃstʰitamudayasaṃstʰitam} ulkāśanividyuto yadā hanyuḥ /
Verse: cd    
narapatimaraṇaṃ vindyāt tadā_anyarāja_*pratiṣṭʰā {K. pratiṣṭʰāṃ} ca //

Strophe: 34  
Verse: ab    
pratidivasam ahimakiraṇaḥ pariveṣī sandʰyayor dvayor atʰavā /
Verse: cd    
rakto +astam eti raktoditaś ca bʰūpaṃ karoty anyam //

Strophe: 35  
Verse: ab    
praharaṇasadr̥śair jaladaiḥ stʰagitaḥ sandʰyādvaye +api raṇakārī /
Verse: cd    
mr̥gamahiṣavihagakʰarakarabʰasadr̥śarūpaiś ca bʰayadāyī //

Strophe: 36  
Verse: ab    
dinakarakarābʰitāpād r̥kṣam avāpnoti sumahatīm pīḍām /
Verse: cd    
bʰavati tu paścāt_śuddʰaṃ kanakam iva hutāśaparitāpāt //

Strophe: 37  
Verse: ab    
divasakr̥taḥ pratisūryo jalakr̥d udag dakṣiṇe stʰito +anilakr̥t /
Verse: cd    
ubʰayastʰaḥ salilabʰayaṃ nr̥pam upari nihanty adʰo janahā //

Strophe: 38  
Verse: a    
rudʰiranibʰo viyaty avanipāntarakaro na cirāt /
Verse: b    
paruṣarajo_aruṇīkr̥tatanur yadi dinakr̥t //
Verse: c    
asitavicitranīlaparuṣo janagʰātakaraḥ /
Verse: d    
kʰagamr̥gabʰairavasvararutaiś ca niśādyumukʰe //

Strophe: 39  
Verse: ab    
amalavapur avakramaṇḍalaḥ spʰutavipulāmaladīrgʰadīdʰitiḥ /
Verse: cd    
avikr̥tatanuvarṇacihnabʰr̥j jagati karoti śivaṃ divākaraḥ //





Next part



This text is part of the TITUS edition of Varahamihira, Brhatsamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.