TITUS
Author: Var. 
Varāhamihira
Text: BS 
Br̥hatsaṃhitā


On the basis of the edition by
A.V. Tripāṭhī
(Sarasvatī Bhavan Granthamālā Edition)

with reference to H. Kern's text
[variants marked by K.]
and his translation

digitized by Michio Yano in the Kyoto-Harvard System,
proofread by Mizue Sugita (Version 3, June 5, 1992);
converted to Classical Sanskrit (Extended) encoding by Tom Ridgeway
at the Humanities and Arts Computing Center of the University of Washington,
June 23, 1992;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 27.10.1997 / 28.2.1998 / 21.6.1998 / 5.5.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012





Chapter: 1 
upanayanādʰyāyaḥ



Paragraph: (1) 
Strophe: 1 
Verse: ab    jayati jagataḥ prasūtir viśvātmā sahajabʰūṣaṇaṃ nabʰasaḥ /
Verse: cd    
drutakanakasadr̥śadaśaśatamayūkʰamālārcitaḥ savitā //

Strophe: 2  
Verse: ab    
pratʰamamunikatʰitam avitatʰam avalokya grantʰavistarasya_artʰam /
Verse: cd    
nātilagʰuvipularacanābʰir udyataḥ spaṣṭam abʰidʰātum //

Strophe: 3  
Verse: ab    
muniviracitam idam iti yac cirantanaṃ sādʰu na manujagratʰitam /
Verse: cd    
tulye +artʰe +akṣarabʰedād amantrake viśeṣoktiḥ //

Strophe: 4  
Verse: ab    
kṣititanayadivasavāro na śubʰakr̥d iti yadi pitāmahaprokte /
Verse: cd    
kujadinam aniṣṭam iti ko +atra viśeṣo nr̥divyakr̥teḥ {K. _kr̥te} //

Strophe: 5  
Verse: ab    
ābrahmādiviniḥsr̥tam ālokya grantʰavistaraṃ kramaśaḥ /
Verse: cd    
kriyamāṇakam eva +etat samāsato +ato mama_utsāhaḥ //

Strophe: 6  
Verse: ab    
āsīt tamaḥ kila_idaṃ tatrāpāṃ taijase +abʰavad dʰaime /
Verse: cd    
svarbʰūśakale brahmā viśvakr̥d aṇḍe +arkaśaśinayanaḥ //

Strophe: 7  
Verse: ab    
kapilaḥ pradʰānam āha dravyādīn kaṇakabʰug asya viśvasya /
Verse: cd    
kālaṃ kāraṇam eke svabʰāvam apare jaguḥ karma //

Strophe: 8  
Verse: ab    
tad alam ativistareṇa prasaṅgavādārtʰanirṇayo +atimahān /
Verse: cd    
jyotiḥśāstrāṅgānāṃ vaktavyo nirṇayo +atra mayā //

Strophe: 9  
Verse: a    
jyotiḥśāstram anekabʰedaviṣayaṃ skandʰatrayādʰiṣṭʰitaṃ
Verse: b    
tatkārtsnya_upanayasya nāma munibʰiḥ saṃkīrtyate saṃhitā /
Verse: c    
skandʰe +asmin gaṇitena grahagatis tantrābʰidʰānas tv asau
Verse: d    
horā_anyo +aṅgaviniścayaś ca katʰitaḥ skandʰas tr̥tīyo +aparaḥ //

Strophe: 10  
Verse: ab    
vakrānuvakrāstamaya_udayādyās tārāgrahāṇāṃ karaṇe mayoktāḥ /
Verse: cd    
horāgataṃ vistaraśaś ca janmayātrāvivāhaiḥ saha pūrvam uktam //

Strophe: 11  
Verse: ab    
praśnapratipraśnakatʰāprasaṅgān svalpa_upayogān grahasambʰavāmś ca /
Verse: cd    
santyajya pʰalgūni ca sārabʰūtaṃ bʰūtārtʰam artʰaiḥ sakalaiḥ pravakṣye //




Next part



This text is part of the TITUS edition of Varahamihira, Brhatsamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.