TITUS
Vagbhata, Astangahrdayasamhita
Part No. 2
Previous part

Sutra: 2    
Adhyaya: 1 


Śārīrastʰāna 1


Verse: 1 
Halfverse: ab    śuddʰe śukrārtave sat-tvaḥ sva-karma-kleśa-coditaḥ \
Halfverse: cd    
garbʰaḥ saṃpadyate yukti-vaśād agnir ivāraṇau \\ 1 \\

Halfverse: bV       
sva-karma-pʰala-noditaḥ


Verse: 2 
Halfverse: ab    
bījātmakair mahā-bʰūtaiḥ sūkṣmaiḥ sat-tvānugaiś ca saḥ \
Halfverse: cd    
mātuś cāhāra-rasa-jaiḥ kramāt kukṣau vivardʰate \\ 2 \\

Verse: 3 
Halfverse: ab    
tejo yatʰārka-raśmīnāṃ spʰaṭikena tiras-kr̥tam \
Halfverse: cd    
nendʰanaṃ dr̥śyate gaccʰat sat-tvo garbʰāśayaṃ tatʰā \\ 3 \\

Verse: 4 
Halfverse: ab    
kāraṇānuvidʰāyi-tvāt kāryāṇāṃ tat-sva-bʰāva-tā \
Halfverse: cd    
nānā-yony-ākr̥tīḥ sat-tvo dʰatte 'to druta-loha-vat \\ 4 \\

Verse: 5 
Halfverse: ab    
ata eva ca śukrasya bāhulyāj jāyate pumān \
Halfverse: cd    
raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
vāyunā bahu-śo bʰinne yatʰā-svaṃ bahv-apatya-tā \
Halfverse: cd    
vi-yoni-vikr̥tākārā jāyante vikr̥tair malaiḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
māsi māsi rajaḥ strīṇāṃ rasa-jaṃ sravati try-aham \
Halfverse: cd    
vatsarād dvā-daśād ūrdʰvaṃ yāti pañcāśataḥ kṣayam \\ 7 \\

Verse: 8 
Halfverse: ab    
pūrṇa-ṣo-ḍaśa-varṣā strī pūrṇa-viṃśena saṃgatā \
Halfverse: cd    
śuddʰe garbʰāśaye mārge rakte śukre 'nile hr̥di \\ 8 \\

Verse: 9 
Halfverse: ab    
vīrya-vantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ \
Halfverse: cd    
rogy alpāyur a-dʰanyo garbʰo bʰavati naiva \\ 9 \\

Verse: 10 
Halfverse: ab    
vātādi-kuṇapa-grantʰi-pūya-kṣīṇa-malāhvayam \
Halfverse: cd    
bījā-samartʰaṃ reto-'sraṃ sva-liṅgair doṣa-jaṃ vadet \\ 10 \\

Halfverse: cV       
prajā-samartʰaṃ reto-'sraṃ


Verse: 11 
Halfverse: ab    
raktena kuṇapaṃ śleṣma-vātābʰyāṃ grantʰi-saṃnibʰam \
Halfverse: cd    
pūyābʰaṃ rakta-pittābʰyāṃ kṣīṇaṃ māruta-pittataḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
kr̥ccʰrāṇy etāny a-sādʰyaṃ tu tri-doṣaṃ mūtra-viṭ-prabʰam \
Halfverse: cd    
kuryād vātādibʰir duṣṭe svauṣadʰaṃ kuṇape punaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
dʰātakī-puṣpa-kʰadira-dāḍimārjuna-sādʰitam \
Halfverse: cd    
pāyayet sarpir atʰa-vā vipakvam asanādibʰiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
palāśa-bʰasmāśmabʰidā grantʰy-ābʰe pūya-retasi \
Halfverse: cd    
parūṣaka-vaṭādibʰyāṃ kṣīṇe śukra-karī kriyā \\ 14 \\

Verse: 14+1 
Halfverse: ab    
snigdʰaṃ vāntaṃ viriktaṃ ca nirūḍʰam anuvāsitam \
Halfverse: cd    
yojayec cʰukra-doṣārtaṃ samyag uttara-vastibʰiḥ \\ 14+1 \\

Verse: 15 
Halfverse: ab    
saṃśuddʰo viṭ-prabʰe sarpir hiṅgu-sevyādi-sādʰitam \
Halfverse: cd    
pibed grantʰy-ārtave pāṭʰā-vyoṣa-vr̥kṣaka-jaṃ jalam \\ 15 \\

Halfverse: bV       
hiṅgu-sevyāgni-sādʰitam


Verse: 16 
Halfverse: ab    
peyaṃ kuṇapa-pūyāsre candanaṃ vakṣyate tu yat \
Halfverse: cd    
guhya-roge ca tat sarvaṃ kāryaṃ sottara-vastikam \\ 16 \\

Verse: 17 
Halfverse: ab    
śukraṃ śuklaṃ guru snigdʰaṃ madʰuraṃ bahalaṃ bahu \
Halfverse: cd    
gʰr̥ta-mākṣika-tailābʰaṃ sad-garbʰāyārtavaṃ punaḥ \\ 17 \\

Halfverse: aV       
śuddʰaṃ śukraṃ guru snigdʰaṃ


Verse: 18 
Halfverse: ab    
lākṣā-rasa-śaśāsrābʰaṃ dʰautaṃ yac ca virajyate \
Halfverse: cd    
śuddʰa-śukrārtavaṃ svastʰaṃ saṃraktaṃ mitʰunaṃ mitʰaḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
snehaiḥ puṃ-savanaiḥ snigdʰaṃ śuddʰaṃ śīlita-vastikam \
Halfverse: cd    
naraṃ viśeṣāt kṣīrājyair madʰurauṣadʰa-saṃskr̥taiḥ \\ 19 \\

Halfverse: dV       
madʰurauṣadʰa-sādʰitaiḥ


Verse: 20 
Halfverse: ab    
nārīṃ tailena māṣaiś ca pittalaiḥ samupācaret \
Halfverse: cd    
kṣāma-prasanna-vadanāṃ spʰurac-cʰroṇi-payo-dʰarām \\ 20 \\

Halfverse: cV       
kṣāmāṃ prasanna-vadanāṃ


Verse: 21 
Halfverse: ab    
srastākṣi-kukṣiṃ puṃs-kāmāṃ vidyād r̥tu-matīṃ striyam \
Halfverse: cd    
padmaṃ saṃkocam āyāti dine 'tīte yatʰā tatʰā \\ 21 \\

Verse: 22 
Halfverse: ab    
r̥tāv atīte yoniḥ śukraṃ nātaḥ pratīccʰati \
Halfverse: cd    
māsenopacitaṃ raktaṃ dʰamanībʰyām r̥tau punaḥ \\ 22 \\

Halfverse: bV       
śukraṃ nāntaḥ pratīccʰati


Verse: 23 
Halfverse: ab    
īṣat-kr̥ṣṇaṃ vi-gandʰaṃ ca vāyur yoni-mukʰān nudet \
Halfverse: cd    
tataḥ puṣpekṣaṇād eva kalyāṇa-dʰyāyinī try-aham \\ 23 \\

Verse: 24 
Halfverse: ab    
mr̥jālaṅkāra-rahitā darbʰa-saṃstara-śāyinī \
Halfverse: cd    
kṣaireyaṃ yāvakaṃ stokaṃ koṣṭʰa-śodʰana-karṣaṇam \\ 24 \\

Halfverse: dV       
koṣṭʰa-śodʰana-karśanam


Verse: 25 
Halfverse: ab    
parṇe śarāve haste bʰuñjīta brahma-cāriṇī \
Halfverse: cd    
caturtʰe 'hni tataḥ snātā śukla-mālyāmbarā śuciḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
iccʰantī bʰartr̥-sadr̥śaṃ putraṃ paśyet puraḥ patim \
Halfverse: cd    
r̥tus tu dvā-daśa niśāḥ pūrvās tisro 'tra ninditāḥ \\ 26 \\

Halfverse: dV       
pūrvās tisraś ca ninditāḥ


Verse: 27 
Halfverse: ab    
ekā-daśī ca yugmāsu syāt putro 'nyāsu kanyakā \
Halfverse: cd    
upādʰyāyo 'tʰa putrīyaṃ kurvīta vidʰi-vad vidʰim \\ 27 \\

Halfverse: bV       
syāt putro 'nya-tra kanyakā


Verse: 28 
Halfverse: ab    
namas-kāra-parāyās tu śūdrāyā mantra-varjitam \
Halfverse: cd    
a-vandʰya evaṃ saṃyogaḥ syād apatyaṃ ca kāmataḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
santo hy āhur apatyārtʰaṃ dam-patyoḥ saṃgatiṃ rahaḥ \
Halfverse: cd    
dur-apatyaṃ kulāṅgāro gotre jātaṃ mahaty api \\ 29 \\

Halfverse: bV       
dam-patyoḥ saṃgataṃ rahaḥ
Halfverse: cV2       
dur-apatyaṃ kulāṅgāraṃ


Verse: 30 
Halfverse: ab    
iccʰetāṃ yādr̥śaṃ putraṃ tad-rūpa-caritāṃś ca tau \
Halfverse: cd    
cintayetāṃ jana-padāṃs tad-ācāra-pariccʰadau \\ 30 \\

Verse: 31 
Halfverse: ab    
karmānte ca pumān sarpiḥ-kṣīra-śāly-odanāśitaḥ \
Halfverse: cd    
prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā \\ 31 \\

Verse: 32 
Halfverse: ab    
ārohet strī tu vāmena tasya dakṣiṇa-pārśvataḥ \
Halfverse: cd    
taila-māṣottarāhārā tatra mantr aṃ prayojayet \\ 32 \\

Halfverse: aV       
ārohet strī ca vāmena


Verse: 32+1 
Halfverse: ab    
āhir asy āyur asi sarvataḥ pratiṣṭʰāsi \\ 32+1a \\

Halfverse: aV       
ahir asi sarvataḥ pratiṣṭʰāsi


Halfverse: cd    
dʰātā tvāṃ dadʰātu vidʰātā tvāṃ dadʰātu \\ 32+1b \\

Halfverse: c    
brahma-varcasā bʰaveti \\ 32+1c \\

Halfverse: cV       
brahma-varcasā bʰaved iti


Verse: 33 
Halfverse: ab    
brahmā br̥haspatir viṣṇuḥ somaḥ sūryas tatʰāśvinau \
Halfverse: cd    
bʰago 'tʰa mitrā-varuṇau vīraṃ dadatu me sutam \\ 33 \\

Verse: 34 
Halfverse: ab    
sāntvayitvā tato 'nya-nyaṃ saṃviśetāṃ mudānvitau \
Halfverse: cd    
uttānā tan-manā yoṣit tiṣṭʰed aṅgaiḥ su-saṃstʰitaiḥ \\ 34 \\

Halfverse: aV       
sāntayitvā tato 'nyo-'nyaṃ
Halfverse: bV2       
saṃvasetāṃ mudānvitau


Verse: 35 
Halfverse: ab    
tatʰā hi bījaṃ gr̥hṇāti doṣaiḥ sva-stʰānam āstʰitaiḥ \
Halfverse: cd    
liṅgaṃ tu sadyo-garbʰāyā yonyā bījasya saṃgrahaḥ \\ 35 \\

Halfverse: bV       
doṣaiḥ sva-stʰānam āśritaiḥ
Halfverse: dV2       
yonyāṃ bījasya saṃgrahaḥ


Verse: 36 
Halfverse: ab    
tr̥ptir guru-tvaṃ spʰuraṇaṃ śukrāsrān-anu bandʰanam \
Halfverse: cd    
hr̥daya-spandanaṃ tandrā tr̥ḍ glānī roma-harṣaṇam \\ 36 \\

Verse: 37 
Halfverse: ab    
a-vyaktaḥ pratʰame māsi saptāhāt kalalī-bʰavet \
Halfverse: cd    
garbʰaḥ puṃ-savanāny atra pūrvaṃ vyakteḥ prayojayet \\ 37 \\

Verse: 38 
Halfverse: ab    
balī puruṣa-kāro hi daivam apy ativartate \
Halfverse: cd    
puṣye puruṣakaṃ haimaṃ rājataṃ vātʰa-vāyasam \\ 38 \\

Verse: 39 
Halfverse: ab    
kr̥tvāgni-varṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet \
Halfverse: cd    
gauradaṇḍam apāmārgaṃ jīvakarṣabʰa-sairyakān \\ 39 \\

Verse: 40 
Halfverse: ab    
pibet puṣye jale piṣṭān eka-dvi-tri-samasta-śaḥ \
Halfverse: cd    
kṣīreṇa śveta-br̥hatī-mūlaṃ nāsā-puṭe svayam \\ 40 \\

Verse: 41 
Halfverse: ab    
putrārtʰaṃ dakṣiṇe siñced vāme duhitr̥-vāñcʰayā \
Halfverse: cd    
payasā lakṣmaṇā-mūlaṃ putrotpāda-stʰiti-pradam \\ 41 \\

Verse: 42 
Halfverse: ab    
nāsayāsyena pītaṃ vaṭa-śuṅgāṣṭakaṃ tatʰā \
Halfverse: cd    
oṣadʰīr jīvanīyāś ca bāhyāntar upayojayet \\ 42 \\

Halfverse: bV       
vaṭa-śr̥ṅgāṣṭakaṃ tatʰā


Verse: 43 
Halfverse: ab    
upacāraḥ priya-hitair bʰartrā bʰr̥tyaiś ca garbʰa-dʰr̥k \
Halfverse: cd    
nava-nīta-gʰr̥ta-kṣīraiḥ sadā cainām upācaret \\ 43 \\

Verse: 44 
Halfverse: ab    
ati-vyavāyam āyāsaṃ bʰāraṃ prāvaraṇaṃ guru \
Halfverse: cd    
a-kāla-jāgara-svapnaṃ kaṭʰinotkaṭakāsanam \\ 44 \\

Halfverse: aV       
ati-vyavāyaṃ vyāyāmaṃ
Halfverse: cV2       
a-kāla-jāgara-svapna-
Halfverse: dV3       
-kaṭʰinotkaṭakāsanam


Halfverse: dV       
kaṭʰinotkaṭukāsanam
Halfverse: dV2       
-kaṭʰinotkuṭakāsanam


Verse: 45 
Halfverse: ab    
śoka-krodʰa-bʰayodvega-vega-śraddʰā-vidʰāraṇam \
Halfverse: cd    
upavāsādʰva-tīkṣṇoṣṇa-guru-viṣṭambʰi-bʰojanam \\ 45 \\

Halfverse: cV       
upavāsādi-tīkṣṇoṣṇa-


Verse: 46 
Halfverse: ab    
raktaṃ nivasanaṃ śvabʰra-kūpekṣāṃ madyam āmiṣam \
Halfverse: cd    
uttāna-śayanaṃ yac ca striyo neccʰanti tat tyajet \\ 46 \\

Halfverse: aV       
raktaṃ vi-vasanaṃ śvabʰra-


Verse: 47 
Halfverse: ab    
tatʰā rakta-srutiṃ śuddʰiṃ vastim ā-māsato 'ṣṭamāt \
Halfverse: cd    
ebʰir garbʰaḥ sraved āmaḥ kukṣau śuṣyen mriyeta \\ 47 \\

Halfverse: cV       
evaṃ garbʰaḥ sraved āmaḥ


Verse: 48 
Halfverse: ab    
vātalaiś ca bʰaved garbʰaḥ kubjāndʰa-jaḍa-vāmanaḥ \
Halfverse: cd    
pittalaiḥ kʰalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kapʰātmabʰiḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
vyādʰīṃś cāsyā mr̥du-sukʰair a-tīkṣṇair auṣadʰair jayet \
Halfverse: cd    
dvitīye māsi kalalād gʰanaḥ peśy atʰa-vārbudam \\ 49 \\

Verse: 50 
Halfverse: ab    
puṃ-strī-klībāḥ kramāt tebʰyas tatra vyaktasya lakṣaṇam \
Halfverse: cd    
kṣāma-tā garimā kukṣer mūrcʰā cʰardir a-rocakaḥ \\ 50 \\

Halfverse: cV       
kṣāma-tā garimā kukṣau


Verse: 51 
Halfverse: ab    
jr̥mbʰā prasekaḥ sadanaṃ roma-rājyāḥ prakāśanam \
Halfverse: cd    
amleṣṭa-tā stanau pīnau sa-stanyau kr̥ṣṇa-cūcukau \\ 51 \\

Verse: 52 
Halfverse: ab    
pāda-śopʰo vidāho 'nye śraddʰāś ca vividʰātmikāḥ \
Halfverse: cd    
mātr̥-jaṃ hy asya hr̥dayaṃ mātuś ca hr̥dayena tat \\ 52 \\

Halfverse: aV       
pāda-śopʰo vidāho 'nne


Verse: 53 
Halfverse: ab    
saṃbaddʰaṃ tena garbʰiṇyā neṣṭaṃ śraddʰā-vimānanam \
Halfverse: cd    
deyam apy a-hitaṃ tasyai hitopahitam alpakam \\ 53 \\

Halfverse: bV       
neṣṭaṃ śraddʰā-vidʰāraṇam
Halfverse: bV2       
neṣṭaṃ śraddʰāvamānanam


Verse: 54 
Halfverse: ab    
śraddʰā-vigʰātād garbʰasya vikr̥tiś cyutir eva \
Halfverse: cd    
vyaktī-bʰavati māse 'sya tr̥tīye gātra-pañcakam \\ 54 \\

Halfverse: aV       
śraddʰābʰigʰātād garbʰasya


Verse: 55 
Halfverse: ab    
mūrdʰā dve saktʰinī bāhū sarva-sūkṣmāṅga-janma ca \
Halfverse: cd    
samam eva hi mūrdʰādyair jñānaṃ ca sukʰa-duḥkʰayoḥ \\ 55 \\

Halfverse: bV       
sarva-sūkṣmāṅga-janma tu
Halfverse: dV2       
vijñānaṃ sukʰa-duḥkʰayoḥ


Verse: 56 
Halfverse: ab    
garbʰasya nābʰau mātuś ca hr̥di nāḍī nibadʰyate \
Halfverse: cd    
yayā sa puṣṭim āpnoti kedāra iva kulyayā \\ 56 \\

Halfverse: cV       
yayā puṣṭim avāpnoti


Verse: 57 
Halfverse: ab    
caturtʰe vyakta-tāṅgānāṃ cetanāyāś ca pañcame \
Halfverse: cd    
ṣaṣṭʰe snāyu-sirā-roma-bala-varṇa-nakʰa-tvacām \\ 57 \\

Verse: 58 
Halfverse: ab    
sarvaiḥ sarvāṅga-saṃpūrṇo bʰāvaiḥ puṣyati saptame \\ 58ab \\

Halfverse: cd    
garbʰeṇotpīḍitā doṣās tasmin hr̥dayam āśritāḥ \\ 58cd \\

Halfverse: ef    
kaṇḍūṃ vidāhaṃ kurvanti garbʰiṇyāḥ kikkisāni ca \\ 58ef \\

Verse: 59 
Halfverse: ab    
nava-nītaṃ hitaṃ tatra kolāmbu-madʰurauṣadʰaiḥ \
Halfverse: cd    
siddʰam alpa-paṭu-snehaṃ lagʰu svādu ca bʰojanam \\ 59 \\

Verse: 60 
Halfverse: ab    
candanośīra-kalkena limped ūru-stanodaram \
Halfverse: cd    
śreṣṭʰayā vaiṇa-hariṇa-śaśa-śoṇita-yuktayā \\ 60 \\

Verse: 61 
Halfverse: ab    
aśvagʰna-pattra-siddʰena tailenābʰyajya mardayet \
Halfverse: cd    
paṭola-nimba-mañjiṣṭʰā-surasaiḥ secayet punaḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
dārvī-madʰuka-toyena mr̥jāṃ ca pariśīlayet \
Halfverse: cd    
ojo 'ṣṭame saṃcarati mātā-putrau muhuḥ kramāt \\ 62 \\

Verse: 63 
Halfverse: ab    
tena tau mlāna-muditau tatra jāto na jīvati \
Halfverse: cd    
śiśur ojo-'n-avastʰānān nārī saṃśayitā bʰavet \\ 63 \\

Halfverse: bV       
syātām atra na jīvati
Halfverse: bV2       
syātāṃ jāto na jīvati


Verse: 64 
Halfverse: ab    
kṣīra-peyā ca peyātra sa-gʰr̥tānvāsanaṃ gʰr̥tam \
Halfverse: cd    
madʰuraiḥ sādʰitaṃ śuddʰyai purāṇa-śakr̥tas tatʰā \\ 64 \\

Halfverse: bV       
sa-gʰr̥tānvāsanaṃ hitam


Verse: 65 
Halfverse: ab    
śuṣka-mūlaka-kolāmla-kaṣāyeṇa praśasyate \
Halfverse: cd    
śatāhvā-kalkito vastiḥ sa-taila-gʰr̥ta-saindʰavaḥ \\ 65 \\

Verse: 66 
Halfverse: ab    
tasmiṃs tv ekāha-yāte 'pi kālaḥ sūter ataḥ param \
Halfverse: cd    
varṣād vikāra-kārī syāt kukṣau vātena dʰāritaḥ \\ 66 \\

Halfverse: aV       
tasminn ekāha-yāte 'pi


Verse: 67 
Halfverse: ab    
śastaś ca navame māsi snigdʰo māṃsa-rasaudanaḥ \
Halfverse: cd    
bahu-snehā yavāgūr pūrvoktaṃ cānuvāsanam \\ 67 \\

Halfverse: bV       
snigdʰa-māṃsa-rasaudanaḥ


Verse: 68 
Halfverse: ab    
tata eva picuṃ cāsyā yonau nityaṃ nidʰāpayet \
Halfverse: cd    
vāta-gʰna-pattra-bʰaṅgāmbʰaḥ śītaṃ snāne 'nv-ahaṃ hitam \\ 68 \\

Verse: 69 
Halfverse: ab    
niḥ-snehāṅgī na navamān māsāt prabʰr̥ti vāsayet \
Halfverse: cd    
prāg dakṣiṇa-stana-stanyā pūrvaṃ tat-pārśva-ceṣṭinī \\ 69 \\

Verse: 70 
Halfverse: ab    
puṃ-nāma-daurhr̥da-praśna-ratā puṃ-svapna-darśinī \
Halfverse: cd    
unnate dakṣiṇe kukṣau garbʰe ca parimaṇḍale \\ 70 \\

Verse: 71 
Halfverse: ab    
putraṃ sūte 'nya-tʰā kanyāṃ ceccʰati nr̥-saṃgatim \
Halfverse: cd    
nr̥tya-vāditra-gāndʰarva-gandʰa-mālya-priyā ca \\ 71 \\

Verse: 72 
Halfverse: ab    
klībaṃ tat-saṃkare tatra madʰyaṃ kukṣeḥ samunnatam \
Halfverse: cd    
yamau pārśva-dvayonnāmāt kukṣau droṇyām iva stʰite \\ 72 \\

Verse: 73 
Halfverse: ab    
prāk caiva navamān māsāt sūti-gr̥ham āśrayet \
Halfverse: cd    
deśe praśaste saṃbʰāraiḥ saṃpannaṃ sādʰake 'hani \\ 73 \\

Halfverse: bV       
sūtikā-gr̥ham āśrayet


Verse: 74 
Halfverse: ab    
tatrodīkṣeta sūtiṃ sūtikā-parivāritā \
Halfverse: cd    
adya-śvaḥ-prasave glāniḥ kukṣy-akṣi-ślatʰa-tā klamaḥ \\ 74 \\

Halfverse: cV       
āsanna-prasave glāniḥ


Verse: 75 
Halfverse: ab    
adʰo-guru-tvam a-ruciḥ praseko bahu-mūtra-tā \
Halfverse: cd    
vedanorūdara-kaṭī-pr̥ṣṭʰa-hr̥d-vasti-vaṅkṣaṇe \\ 75 \\

Verse: 76 
Halfverse: ab    
yoni-bʰeda-rujā-toda-spʰuraṇa-sravaṇāni ca \
Halfverse: cd    
āvīnām anu janmātas tato garbʰodaka-srutiḥ \\ 76 \\

Verse: 77 
Halfverse: ab    
atʰopastʰita-garbʰāṃ tāṃ kr̥ta-kautuka-magalām \
Halfverse: cd    
hasta-stʰa-puṃ-nāma-pʰalāṃ sv-abʰyaktoṣṇāmbu-secitām \\ 77 \\

Halfverse: dV       
sv-aktām uṣṇāmbu-secitām


Verse: 78 
Halfverse: ab    
pāyayet sa-gʰr̥tāṃ peyāṃ tanau bʰū-śayane stʰitām \
Halfverse: cd    
ābʰugna-saktʰim uttānām abʰyaktāṅgīṃ punaḥ punaḥ \\ 78 \\

Verse: 79 
Halfverse: ab    
adʰo nābʰer vimr̥dnīyāt kārayej jr̥mbʰa-caṅkramam \
Halfverse: cd    
garbʰaḥ prayāty avāg evaṃ tal-liṅgaṃ hr̥d-vimokṣataḥ \\ 79 \\

Verse: 80 
Halfverse: ab    
āviśya jaṭʰaraṃ garbʰo vaster upari tiṣṭʰati \
Halfverse: cd    
āvyo 'bʰitvarayanty enāṃ kʰaṭvām āropayet tataḥ \\ 80 \\

Halfverse: cV       
āvyo hi tvarayanty enāṃ


Verse: 81 
Halfverse: ab    
atʰa saṃpīḍite garbʰe yonim asyāḥ prasārayet \
Halfverse: cd    
mr̥du pūrvaṃ pravāheta bāḍʰam ā-prasavāc ca \\ 81 \\

Halfverse: bV       
yonim asyāḥ prasādʰayet


Verse: 82 
Halfverse: ab    
harṣayet tāṃ muhuḥ putra-janma-śabda-jalānilaiḥ \
Halfverse: cd    
pratyāyānti tatʰā prāṇāḥ sūti-kleśāvasāditāḥ \\ 82 \\

Verse: 83 
Halfverse: ab    
dʰūpayed garbʰa-saṅge tu yoniṃ kr̥ṣṇāhi-kañcukaiḥ \
Halfverse: cd    
hiraṇyapuṣpī-mūlaṃ ca pāṇi-pādena dʰārayet \\ 83 \\

Verse: 84 
Halfverse: ab    
suvarcalāṃ viśalyāṃ jarāyv-a-patane 'pi ca \
Halfverse: cd    
kāryam etat tatʰotkṣipya bāhvor enāṃ vikampayet \\ 84 \\

Halfverse: cV       
kāryam etat tatʰotkr̥ṣya
Halfverse: dV2       
bāhvor etāṃ vikampayet


Verse: 85 
Halfverse: ab    
kaṭīm ākoṭayet pārṣṇyā spʰijau gāḍʰaṃ nipīḍayet \
Halfverse: cd    
tālu-kaṇṭʰaṃ spr̥śed veṇyā mūrdʰni dadyāt snuhī-payaḥ \\ 85 \\

Verse: 86 
Halfverse: ab    
bʰūrja-lāṅgalikī-tumbī-sarpa-tvak-kuṣṭʰa-sarṣapaiḥ \
Halfverse: cd    
pr̥tʰag dvābʰyāṃ samastair yoni-lepana-dʰūpanam \\ 86 \\

Halfverse: dV       
yoni-dʰūpaṃ ca lepanam


Verse: 87 
Halfverse: ab    
kuṣṭʰa-tālīśa-kalkaṃ surā-maṇḍena pāyayet \
Halfverse: cd    
yūṣeṇa kulattʰānāṃ bālbajenāsavena \\ 87 \\

Halfverse: dV       
bilva-jenāsavena


Verse: 88 
Halfverse: ab    
śatāhvā-sarṣapājājī-śigru-tīkṣṇaka-citrakaiḥ \
Halfverse: cd    
sa-hiṅgu-kuṣṭʰa-madanair mūtre kṣīre ca sārṣapam \\ 88 \\

Verse: 89 
Halfverse: ab    
tailaṃ siddʰaṃ hitaṃ pāyau yonyāṃ vāpy anuvāsanam \
Halfverse: cd    
śatapuṣpā-vacā-kuṣṭʰa-kaṇā-sarṣapa-kalkitaḥ \\ 89 \\

Halfverse: bV       
yonyāṃ hy anuvāsanam


Verse: 90 
Halfverse: ab    
nirūhaḥ pātayaty āśu sa-sneha-lavaṇo 'parām \
Halfverse: cd    
tat-saṅge hy anilo hetuḥ niryāty āśu taj-jayāt \\ 90 \\

Verse: 91 
Halfverse: ab    
kuśalā pāṇināktena haret kŠpta-nakʰena \
Halfverse: cd    
mukta-garbʰāparāṃ yoniṃ tailenāṅgaṃ ca mardayet \\ 91 \\

Verse: 92 
Halfverse: ab    
makkallākʰye śiro-vasti-koṣṭʰa-śūle tu pāyayet \
Halfverse: cd    
su-cūrṇitaṃ yava-kṣāraṃ gʰr̥tenoṣṇa-jalena \\ 92 \\

Verse: 93 
Halfverse: ab    
dʰānyāmbu guḍa-vyoṣa-tri-jātaka-rajo-'nvitam \
Halfverse: cd    
atʰa bālopacāreṇa bālaṃ yoṣid upācared \\ 93 \\

Verse: 94 
Halfverse: ab    
sūtikā kṣud-vatī tailād gʰr̥tād mahatīṃ pibet \
Halfverse: cd    
pañca-kolakinīṃ mātrām anu coṣṇaṃ guḍodakam \\ 94 \\

Verse: 95 
Halfverse: ab    
vāta-gʰnauṣadʰa-toyaṃ tatʰā vāyur na kupyati \
Halfverse: cd    
viśudʰyati ca duṣṭāsraṃ dvi-tri-rātram ayaṃ kramaḥ \\ 95 \\

Halfverse: bV       
yatʰā vāyur na kupyati


Verse: 96 
Halfverse: ab    
snehā-yogyā tu niḥ-sneham amum eva vidʰiṃ bʰajet \
Halfverse: cd    
pīta-vatyāś ca jaṭʰaraṃ yamakāktaṃ viveṣṭayet \\ 96 \\

Verse: 97 
Halfverse: ab    
jīrṇe snātā pibet peyāṃ pūrvoktauṣadʰa-sādʰitām \
Halfverse: cd    
try-ahād ūrdʰvaṃ vidāry-ādi-varga-kvātʰena sādʰitā \\ 97 \\

Verse: 98 
Halfverse: ab    
hitā yavāgūḥ snehāḍʰyā sātmyataḥ payasātʰa-vā \
Halfverse: cd    
sapta-rātrāt paraṃ cāsyai krama-śo br̥ṃhaṇaṃ hitam \\ 98 \\

Halfverse: cV       
sapta-rātrāt paraṃ cāsyāḥ
Halfverse: cV2       
sapta-rātrāt paraṃ vāsyāḥ


Verse: 99 
Halfverse: ab    
dvā-daśāhe 'n-atikrānte piśitaṃ nopayojayet \
Halfverse: cd    
yatnenopacaret sūtāṃ duḥ-sādʰyo hi tad-āmayaḥ \\ 99 \\

Halfverse: bV       
piśitaṃ naiva yojayet


Verse: 100 
Halfverse: ab    
garbʰa-vr̥ddʰi-prasava-ruk-kledāsra-sruti-pīḍanaiḥ \
Halfverse: cd    
evaṃ ca māsād adʰy-ardʰān muktāhārādi-yantraṇā \\ 100 \\

Verse: 100x 
Halfverse: ab    
gata-sūtābʰidʰānā syāt punar ārtava-darśanāt \\ 100xab \\


Adhyaya: 2 


Śārīrastʰāna 2


Verse: 1 
Halfverse: ab    
garbʰiṇyāḥ parihāryāṇāṃ sevayā rogato 'tʰa-vā \
Halfverse: cd    
puṣpe dr̥ṣṭe 'tʰa-vā śūle bāhyāntaḥ snigdʰa-śītalam \\ 1 \\

Halfverse: bV       
sevayā rogato 'pi


Verse: 2 
Halfverse: ab    
sevyāmbʰo-ja-hima-kṣīri-valka-kalkājya-lepitān \
Halfverse: cd    
dʰārayed yoni-vastibʰyām ārdrārdrān picu-naktakān \\ 2 \\

Halfverse: cV       
dʰārayed vasti-yonibʰyām


Verse: 3 
Halfverse: ab    
śata-dʰauta-gʰr̥tāktāṃ strīṃ tad-ambʰasy avagāhayet \
Halfverse: cd    
sa-sitā-kṣaudra-kumuda-kamalotpala-kesaram \\ 3 \\

Verse: 4 
Halfverse: ab    
lihyāt kṣīra-gʰr̥taṃ kʰādec cʰr̥ṅgāṭaka-kaserukam \
Halfverse: cd    
pibet kāntāb-ja-śālūka-bālodumbara-vat payaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
śr̥tena śāli-kākolī-dvi-balā-madʰukekṣubʰiḥ \
Halfverse: cd    
payasā rakta-śāly-annam adyāt sa-madʰu-śarkaram \\ 5 \\

Verse: 6 
Halfverse: ab    
rasair jāṅgalaiḥ śuddʰi-varjaṃ cāsroktam ācaret \
Halfverse: cd    
a-saṃpūrṇa-tri-māsāyāḥ pratyākʰyāya prasādʰayet \\ 6 \\

Halfverse: bV       
-varjaṃ vāsroktam ācaret


Verse: 7 
Halfverse: ab    
āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam \
Halfverse: cd    
upavāso gʰanośīra-guḍūcy-aralu-dʰānyakāḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
durālabʰā-parpaṭaka-candanātiviṣā-balāḥ \
Halfverse: cd    
kvatʰitāḥ salile pānaṃ tr̥ṇa-dʰānyāni bʰojanam \\ 8 \\

Halfverse: dV       
tr̥ṇa-dʰānyādi bʰojanam


Verse: 9 
Halfverse: ab    
mudgādi-yūṣair āme tu jite snigdʰādi pūrva-vat \
Halfverse: cd    
garbʰe nipatite tīkṣṇaṃ madyaṃ sāmartʰyataḥ pibet \\ 9 \\

Verse: 10 
Halfverse: ab    
garbʰa-koṣṭʰa-viśuddʰy-artʰam arti-vismaraṇāya ca \
Halfverse: cd    
lagʰunā pañca-mūlena rūkṣāṃ peyāṃ tataḥ pibet \\ 10 \\

Verse: 11 
Halfverse: ab    
peyām a-madya-pā kalke sādʰitāṃ pāñcakaulike \
Halfverse: cd    
bilvādi-pañcaka-kvātʰe tiloddālaka-taṇḍulaiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
māsa-tulya-dināny evaṃ peyādiḥ patite kramaḥ \
Halfverse: cd    
lagʰur a-sneha-lavaṇo dīpanīya-yuto hitaḥ \\ 12 \\

Halfverse: dV       
dīpanīya-yuto hi saḥ


Verse: 13 
Halfverse: ab    
doṣa-dʰātu-parikleda-śoṣārtʰaṃ vidʰir ity ayam \
Halfverse: cd    
snehānna-vastayaś cordʰvaṃ balya-dīpana-jīvanāḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
saṃjāta-sāre mahati garbʰe yoni-parisravāt \
Halfverse: cd    
vr̥ddʰim a-prāpnuvan garbʰaḥ koṣṭʰe tiṣṭʰati sa-spʰuraḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
upaviṣṭakam āhus taṃ vardʰate tena nodaram \
Halfverse: cd    
śokopavāsa-rūkṣādyair atʰa-vā yony-ati-sravāt \\ 15 \\

Verse: 16 
Halfverse: ab    
vāte kruddʰe kr̥śaḥ śuṣyed garbʰo nāgodaraṃ tu tam \
Halfverse: cd    
udaraṃ vr̥ddʰam apy atra hīyate spʰuraṇaṃ cirāt \\ 16 \\

Halfverse: bV       
garbʰo nāgodaraṃ tu tat


Verse: 17 
Halfverse: ab    
tayor br̥ṃhaṇa-vāta-gʰna-madʰura-dravya-saṃskr̥taiḥ \
Halfverse: cd    
gʰr̥ta-kṣīra-rasais tr̥ptir āma-garbʰāṃś ca kʰādayet \\ 17 \\

Verse: 18 
Halfverse: ab    
tair eva ca su-bʰikṣāyāḥ kṣobʰaṇaṃ yāna-vāhanaiḥ \
Halfverse: cd    
līnākʰye nispʰure śyena-go-matsyotkrośa-barhi-jāḥ \\ 18 \\

Halfverse: aV       
tair eva ca su-tr̥ptāyāḥ


Verse: 19 
Halfverse: ab    
rasā bahu-gʰr̥tā deyā māṣa-mūlaka-jā api \
Halfverse: cd    
bāla-bilvaṃ tilān māṣān saktūṃś ca payasā pibet \\ 19 \\

Verse: 20 
Halfverse: ab    
sa-medya-māṃsaṃ madʰu kaṭy-abʰyaṅgaṃ ca śīlayet \
Halfverse: cd    
harṣayet satataṃ cainām evaṃ garbʰaḥ pravardʰate \\ 20 \\

Verse: 21 
Halfverse: ab    
puṣṭo 'nya-tʰā varṣa-gaṇaiḥ kr̥ccʰrāj jāyeta naiva \
Halfverse: cd    
udāvartaṃ tu garbʰiṇyāḥ snehair āśu-tarāṃ jayet \\ 21 \\

Verse: 22 
Halfverse: ab    
yogyaiś ca vastibʰir hanyāt sa-garbʰāṃ sa hi garbʰiṇīm \
Halfverse: cd    
garbʰe 'ti-doṣopacayād a-patʰyair daivato 'pi \\ 22 \\

Verse: 23 
Halfverse: ab    
mr̥te 'ntar udaraṃ śītaṃ stabdʰaṃ dʰmātaṃ bʰr̥śa-vyatʰam \
Halfverse: cd    
garbʰā-spando bʰrama-tr̥ṣṇā kr̥ccʰrād uccʰvasanaṃ klamaḥ \\ 23 \\

Halfverse: aV       
mr̥te 'ntar jaṭʰaraṃ śītaṃ
Halfverse: bV2       
stabdʰādʰmātaṃ bʰr̥śa-vyatʰam


Verse: 24 
Halfverse: ab    
a-ratiḥ srasta-netra-tvam āvīnām a-samudbʰavaḥ \
Halfverse: cd    
tasyāḥ koṣṇāmbu-siktāyāḥ piṣṭvā yoniṃ pralepayet \\ 24 \\

Verse: 25 
Halfverse: ab    
guḍaṃ kiṇvaṃ sa-lavaṇaṃ tatʰāntaḥ pūrayen muhuḥ \
Halfverse: cd    
gʰr̥tena kalkī-kr̥tayā śālmaly-atasi-piccʰayā \\ 25 \\

Verse: 26 
Halfverse: ab    
mantrair yogair jarāyūktair mūḍʰa-garbʰo na cet patet \
Halfverse: cd    
atʰāpr̥ccʰyeśvaraṃ vaidyo yatnenāśu tam āharet \\ 26 \\

Halfverse: cV       
atʰa pr̥ṣṭveśvaraṃ vaidyo
Halfverse: cV2       
atʰāpr̥ṣṭveśvaraṃ vaidyo


Verse: 27 
Halfverse: ab    
hastam abʰyajya yoniṃ ca sājya-śālmali-piccʰayā \
Halfverse: cd    
hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ stʰitam \\ 27 \\

Halfverse: dV       
gātraṃ ca viṣama-stʰitam


Verse: 28 
Halfverse: ab    
āñcʰanotpīḍa-saṃpīḍa-vikṣepotkṣepaṇādibʰiḥ \
Halfverse: cd    
ānulomya samākarṣed yoniṃ praty ārjavāgatam \\ 28 \\

Halfverse: cV       
ānulomye samākarṣed


Verse: 29 
Halfverse: ab    
hasta-pāda-śirobʰir yo yoniṃ bʰugnaḥ prapadyate \
Halfverse: cd    
pādena yonim ekena bʰugno 'nyena gudaṃ ca yaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
viṣkambʰau nāma tau mūḍʰau śastra-dāraṇam arhataḥ \
Halfverse: cd    
maṇḍalāṅguli-śastrābʰyāṃ tatra karma praśasyate \\ 30 \\

Verse: 31 
Halfverse: ab    
vr̥ddʰi-pattraṃ hi tīkṣṇāgraṃ na yonāv avacārayet \
Halfverse: cd    
pūrvaṃ śiraḥ-kapālāni dārayitvā viśodʰayet \\ 31 \\

Verse: 32 
Halfverse: ab    
kakṣoras-tālu-cibuka-pradeśe 'nya-tame tataḥ \
Halfverse: cd    
samālambya dr̥ḍʰaṃ karṣet kuśalo garbʰa-śaṅkunā \\ 32 \\

Halfverse: aV       
kakṣoras-tālu-cibuke
Halfverse: bV2       
pradeśe 'nya-tame tataḥ


Verse: 33 
Halfverse: ab    
a-bʰinna-śirasaṃ tv akṣi-kūṭayor gaṇḍayor api \
Halfverse: cd    
bāhuṃ cʰittvāṃsa-saktasya vātādʰmātodarasya tu \\ 33 \\

Verse: 34 
Halfverse: ab    
vidārya koṣṭʰam antrāṇi bahir saṃnirasya ca \
Halfverse: cd    
kaṭī-saktasya tad-vac ca tat-kapālāni dārayet \\ 34 \\

Verse: 35 
Halfverse: ab    
yad yad vāyu-vaśād aṅgaṃ sajjed garbʰasya kʰaṇḍa-śaḥ \
Halfverse: cd    
tat tac cʰittvāharet samyag rakṣen nārīṃ ca yatnataḥ \\ 35 \\

Halfverse: cV       
tat tac cʰittvāharan samyag


Verse: 36 
Halfverse: ab    
garbʰasya hi gatiṃ citrāṃ karoti vi-guṇo 'nilaḥ \
Halfverse: cd    
tatrān-alpa-matis tasmād avastʰāpekṣam ācaret \\ 36 \\

Verse: 37 
Halfverse: ab    
cʰindyād garbʰaṃ na jīvantaṃ mātaraṃ sa hi mārayet \
Halfverse: cd    
sahātmanā na copekṣyaḥ kṣaṇam apy asta-jīvitaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
yoni-saṃvaraṇa-bʰraṃśa-makkalla-śvāsa-pīḍitām \
Halfverse: cd    
pūty-udgārāṃ himāṅgīṃ ca mūḍʰa-garbʰāṃ parityajet \\ 38 \\

Verse: 39 
Halfverse: ab    
atʰā-patantīm aparāṃ pātayet pūrva-vad bʰiṣak \
Halfverse: cd    
evaṃ nirhr̥ta-śalyāṃ tu siñced uṣṇena vāriṇā \\ 39 \\

Verse: 40 
Halfverse: ab    
dadyād abʰyakta-dehāyai yonau sneha-picuṃ tataḥ \
Halfverse: cd    
yonir mr̥dur bʰavet tena śūlaṃ cāsyāḥ praśāmyati \\ 40 \\

Verse: 41 
Halfverse: ab    
dīpyakātiviṣā-rāsnā-hiṅgv-elā-pañca-kolakāt \
Halfverse: cd    
cūrṇaṃ snehena kalkaṃ kvātʰaṃ pāyayet tataḥ \\ 41 \\

Halfverse: dV       
kvātʰaṃ tāṃ pāyayet tataḥ


Verse: 42 
Halfverse: ab    
kaṭukātiviṣā-pāṭʰā-śāka-tvag-gʰiṅgu-tejinīḥ \
Halfverse: cd    
tad-vac ca doṣa-syandārtʰaṃ vedanopaśamāya ca \\ 42 \\

Halfverse: bV       
-śāka-tvag-gʰiṅgu-tejanīḥ


Verse: 43 
Halfverse: ab    
tri-rātram evaṃ saptāhaṃ sneham eva tataḥ pibet \
Halfverse: cd    
sāyaṃ pibed ariṣṭaṃ ca tatʰā su-kr̥tam āsavam \\ 43 \\

Verse: 44 
Halfverse: ab    
śirīṣa-kakubʰa-kvātʰa-picūn yonau vinikṣipet \
Halfverse: cd    
upadravāś ca ye 'nye syus tān yatʰā-svam upācaret \\ 44 \\

Verse: 45 
Halfverse: ab    
payo vāta-haraiḥ siddʰaṃ daśāhaṃ bʰojane hitam \
Halfverse: cd    
raso daśāhaṃ ca paraṃ lagʰu-patʰyālpa-bʰojanā \\ 45 \\

Verse: 46 
Halfverse: ab    
svedābʰyaṅga-parā snehān balā-tailādikān bʰajet \
Halfverse: cd    
ūrdʰvaṃ caturbʰyo māsebʰyaḥ krameṇa sukʰāni ca \\ 46 \\

Verse: 47 
Halfverse: ab    
balā-mūla-kaṣāyasya bʰāgāḥ ṣaṭ payasas tatʰā \
Halfverse: cd    
yava-kola-kulattʰānāṃ daśa-mūlasya caikataḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
niḥkvātʰa-bʰāgo bʰāgaś ca tailasya tu catur-daśaḥ \
Halfverse: cd    
dvi-medā-dāru-mañjiṣṭʰā-kākolī-dvaya-candanaiḥ \\ 48 \\

Halfverse: bV       
tailasya ca catur-daśaḥ


Verse: 49 
Halfverse: ab    
śārivā-kuṣṭʰa-tagara-jīvakarṣabʰa-saindʰavaiḥ \
Halfverse: cd    
kālānusāryā-śaileya-vacāguru-punarnavaiḥ \\ 49 \\

Halfverse: cV       
kālānusārī-śaileya-
Halfverse: cV2       
kālānusārya-śaileya-


Verse: 50 
Halfverse: ab    
aśvagandʰā-varī-kṣīraśuklā-yaṣṭī-varā-rasaiḥ \
Halfverse: cd    
śatāhvā-śūrpaparṇy-elā-tvak-pattraiḥ ślakṣṇa-kalkitaiḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
pakvaṃ mr̥dv-agninā tailaṃ sarva-vāta-vikāra-jit \
Halfverse: cd    
sūtikā-bāla-marmāstʰi-hata-kṣīṇeṣu pūjitam \\ 51 \\

Halfverse: dV       
-kṣata-kṣīṇeṣu pūjitam


Verse: 52 
Halfverse: ab    
jvara-gulma-grahonmāda-mūtrāgʰātāntra-vr̥ddʰi-jit \
Halfverse: cd    
dʰanvantarer abʰimataṃ yoni-roga-kṣayāpaham \\ 52 \\

Verse: 53 
Halfverse: ab    
vasti-dvāre vipannāyāḥ kukṣiḥ praspandate yadi \
Halfverse: cd    
janma-kāle tataḥ śīgʰraṃ pāṭayitvoddʰarec cʰiśum \\ 53 \\

Verse: 54 
Halfverse: ab    
madʰukaṃ śāka-bījaṃ ca payasyā suradāru ca \
Halfverse: cd    
aśmantakaḥ kr̥ṣṇa-tilās tāmravallī śatāvarī \\ 54 \\

Halfverse: bV       
payasyāmaradāru ca


Verse: 55 
Halfverse: ab    
vr̥kṣādanī payasyā ca latā sotpala-śārivā \
Halfverse: cd    
anantā śārivā rāsnā padmā ca madʰuyaṣṭikā \\ 55 \\

Halfverse: bV       
latā cotpala-śārivā
Halfverse: dV2       
padmātʰa madʰuyaṣṭikā
Halfverse: dV3       
padmāhva-madʰuyaṣṭikā


Halfverse: dV       
padmakaṃ madʰuyaṣṭikā


Verse: 56 
Halfverse: ab    
br̥hatī-dvaya-kāśmarya-kṣīri-śuṅga-tvacā gʰr̥tam \
Halfverse: cd    
pr̥śniparṇī balā śigruḥ śvadaṃṣṭrā madʰuparṇikā \\ 56 \\

Halfverse: aV       
br̥hatī-dvaya-kāśmaryaḥ
Halfverse: bV2       
-kṣīri-śr̥ṅga-tvacā gʰr̥tam
Halfverse: bV3       
kṣīri-śuṅga-tvacā gʰr̥tam


Verse: 57 
Halfverse: ab    
śr̥ṅgāṭakaṃ bisaṃ drākṣā kaseru madʰukaṃ sitā \
Halfverse: cd    
saptaitān payasā yogān ardʰa-śloka-samāpanān \\ 57 \\

Verse: 58 
Halfverse: ab    
kramāt saptasu māseṣu garbʰe sravati yojayet \
Halfverse: cd    
kapittʰa-bilva-br̥hatī-paṭolekṣu-nidigdʰikāt \\ 58 \\

Halfverse: dV       
-paṭolekṣu-nidigdʰi-jaiḥ


Verse: 59 
Halfverse: ab    
mūlaiḥ śr̥taṃ prayuñjīta kṣīraṃ māse tatʰāṣṭame \
Halfverse: cd    
navame śārivānantā-payasyā-madʰuyaṣṭibʰiḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
yojayed daśame māsi siddʰaṃ kṣīraṃ payasyayā \
Halfverse: cd    
atʰa-vā yaṣṭimadʰuka-nāgarāmaradārubʰiḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
avastʰitaṃ lohitam aṅganāyā vātena garbʰaṃ bruvate 'n-abʰijñāḥ \
Halfverse: cd    
garbʰākr̥ti-tvāt kaṭukoṣṇa-tīkṣṇaiḥ srute punaḥ kevala eva rakte \\ 61 \\

Verse: 62 
Halfverse: ab    
garbʰaṃ jaḍā bʰūta-hr̥taṃ vadanti mūrter na dr̥ṣṭaṃ haraṇaṃ yatas taiḥ \
Halfverse: cd    
ojo-'śana-tvād atʰa-vā-vyavastʰair bʰūtair upekṣyeta na garbʰa-mātā \\ 62 \\


Adhyaya: 3 


Śārīrastʰāna 3


Verse: 1 
Halfverse: ab    
śiro 'ntar-ādʰir dvau bāhū saktʰinīti samāsataḥ \
Halfverse: cd    
ṣaḍ-aṅgam aṅgaṃ pratyaṅgaṃ tasyākṣi-hr̥dayādikam \\ 1 \\

Halfverse: bV       
saktʰinī ca samāsataḥ


Verse: 2 
Halfverse: ab    
śabdaḥ sparśaś ca rūpaṃ ca raso gandʰaḥ kramād guṇāḥ \
Halfverse: cd    
kʰānilāgny-ab-bʰuvām eka-guṇa-vr̥ddʰy-anvayaḥ pare \\ 2 \\

Halfverse: cV       
kʰānilāgny-ambu-bʰūṣv eka-
Halfverse: dV2       
-guṇa-vr̥ddʰyānvayaḥ pare


Verse: 3 
Halfverse: ab    
tatra kʰāt kʰāni dehe 'smin śrotraṃ śabdo vivikta-tā \
Halfverse: cd    
vātāt sparśa-tvag-uccʰvāsā vahner dr̥g-rūpa-paktayaḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
āpyā jihvā-rasa-kledā gʰrāṇa-gandʰāstʰi pārtʰivam \
Halfverse: cd    
mr̥dv atra mātr̥-jaṃ rakta-māṃsa-majja-gudādikam \\ 4 \\

Verse: 5 
Halfverse: ab    
paitr̥kaṃ tu stʰiraṃ śukra-dʰamany-astʰi-kacādikam \
Halfverse: cd    
caitanaṃ cittam akṣāṇi nānā-yoniṣu janma ca \\ 5 \\

Halfverse: cV       
ātma-jaṃ cittaṃ akṣāṇi


Verse: 6 
Halfverse: ab    
sātmya-jaṃ tv āyur ārogyam an-ālasyaṃ prabʰā balam \
Halfverse: cd    
rasa-jaṃ vapuṣo janma vr̥ttir vr̥ddʰir a-lola-tā \\ 6 \\

Halfverse: aV       
sātmya-jaṃ cāyur ārogyam


Verse: 7 
Halfverse: ab    
sāttvikaṃ śaucam āstikyaṃ śukla-dʰarma-rucir matiḥ \
Halfverse: cd    
rājasaṃ bahu-bʰāṣi-tvaṃ māna-krud-dambʰa-matsaram \\ 7 \\

Halfverse: dV       
māna-krud-dambʰa-matsarāḥ


Verse: 8 
Halfverse: ab    
tāmasaṃ bʰayam a-jñānaṃ nidrālasyaṃ viṣādi-tā \
Halfverse: cd    
iti bʰūta-mayo dehas tatra sapta tvaco 'sr̥jaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
pacyamānāt prajāyante kṣīrāt saṃtānikā iva \
Halfverse: cd    
dʰātv-āśayāntara-kledo vipakvaḥ svaṃ svam ūṣmaṇā \\ 9 \\

Verse: 10 
Halfverse: ab    
śleṣma-snāyv-aparāccʰannaḥ kalākʰyaḥ kāṣṭʰa-sāra-vat \
Halfverse: cd    
tāḥ sapta sapta cādʰārā raktasyādyaḥ kramāt pare \\ 10 \\

Halfverse: aC       
śleṣma-snāyv-aparā-cʰannaḥ

Halfverse: dV       
raktasyādʰaḥ kramāt pare


Verse: 11 
Halfverse: ab    
kapʰāma-pitta-pakvānāṃ vāyor mūtrasya ca smr̥tāḥ \
Halfverse: cd    
garbʰāśayo 'ṣṭamaḥ strīṇāṃ pitta-pakvāśayāntare \\ 11 \\

Verse: 12 
Halfverse: ab    
koṣṭʰāṅgāni stʰitāny eṣu hr̥dayaṃ kloma pʰuppʰusam \
Halfverse: cd    
yakr̥t-plīhoṇḍukaṃ vr̥kkau nābʰi-ḍimbāntra-vastayaḥ \\ 12 \\

Halfverse: bV       
hr̥dayaṃ kloma pʰuppʰusaḥ
Halfverse: bV2       
hr̥dayaṃ kloma-pʰuppʰuse


Verse: 13 
Halfverse: ab    
daśa jīvita-dʰāmāni śiro-rasana-bandʰanam \
Halfverse: cd    
kaṇṭʰo 'sraṃ hr̥dayaṃ nābʰir vastiḥ śukraujasī gudam \\ 13 \\

Halfverse: dV       
vastiḥ śukraujasī gudaḥ


Verse: 14 
Halfverse: ab    
jālāni kaṇḍarāś cāṅge pr̥tʰak ṣo-ḍaśa nirdiśet \
Halfverse: cd    
ṣaṭ kūrcāḥ sapta sīvanyo meḍʰra-jihvā-śiro-gatāḥ \\ 14 \\

Halfverse: cV       
ṣaṭ kūrcāḥ sapta sevanyo
Halfverse: cV2       
ṣaṭ kūrcāḥ sapta sevinyo


Verse: 15 
Halfverse: ab    
śastreṇa tāḥ pariharec catasro māṃsa-rajjavaḥ \
Halfverse: cd    
catur-daśāstʰi-saṃgʰātāḥ sīmantā dvi-guṇā nava \\ 15 \\

Halfverse: aV       
śastreṇaitāḥ pariharec


Verse: 16 
Halfverse: ab    
astʰnāṃ śatāni ṣaṣṭiś ca trīṇi danta-nakʰaiḥ saha \
Halfverse: cd    
dʰanvantaris tu trīṇy āha saṃdʰīnāṃ ca śata-dvayam \\ 16 \\

Halfverse: aV       
astʰnāṃ śatāni ṣaṣṭʰīni


Verse: 17 
Halfverse: ab    
daśottaraṃ sahasre dve nijagādātri-nandanaḥ \
Halfverse: cd    
snāvnāṃ nava-śatī pañca puṃsāṃ peśī-śatāni tu \\ 17 \\

Halfverse: cV       
snāyor nava-śatī pañca
Halfverse: dV2       
puṃsāṃ peśī-śatāni ca


Verse: 18 
Halfverse: ab    
adʰikā viṃśatiḥ strīṇāṃ yoni-stana-samāśritāḥ \
Halfverse: cd    
daśa mūla-sirā hr̥t-stʰās tāḥ sarvaṃ sarvato vapuḥ \\ 18 \\

Halfverse: bV       
yoni-stana-samāśrayāḥ


Verse: 19 
Halfverse: ab    
rasātmakaṃ vahanty ojas tan-nibaddʰaṃ hi ceṣṭitam \
Halfverse: cd    
stʰūla-mūlāḥ su-sūkṣmāgrāḥ pattra-rekʰā-pratāna-vat \\ 19 \\

Verse: 20 
Halfverse: ab    
bʰidyante tās tataḥ sapta-śatāny āsāṃ bʰavanti tu \
Halfverse: cd    
tatraikaikaṃ ca śākʰāyāṃ śataṃ tasmin na vedʰayet \\ 20 \\

Halfverse: cV       
tatraikaika-tra śākʰāyāṃ


Verse: 21 
Halfverse: ab    
sirāṃ jālan-dʰarāṃ nāma tisraś cābʰyantarāśritāḥ \
Halfverse: cd    
ṣo-ḍaśa-dvi-guṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe \\ 21 \\

Verse: 22 
Halfverse: ab    
dve dve kaṭīka-taruṇe śastreṇāṣṭau spr̥śen na tāḥ \
Halfverse: cd    
pārśvayoḥ ṣo-ḍaśaikaikām ūrdʰva-gāṃ varjayet tayoḥ \\ 22 \\

Halfverse: dV       
ūrdʰva-gāṃ varjayet sirām


Verse: 23 
Halfverse: ab    
dvā-daśa-dvi-guṇāḥ pr̥ṣṭʰe pr̥ṣṭʰa-vaṃśasya pārśvayoḥ \
Halfverse: cd    
dve dve tatrordʰva-gāminyau na śastreṇa parāmr̥śet \\ 23 \\

Halfverse: bV       
pr̥ṣṭʰa-vaṃśasya pārśva-ge


Verse: 24 
Halfverse: ab    
pr̥ṣṭʰa-vaj jaṭʰare tāsāṃ mehanasyopari stʰite \
Halfverse: cd    
roma-rājīm ubʰayato dve dve śastreṇa na spr̥śet \\ 24 \\

Verse: 25 
Halfverse: ab    
catvāriṃśad urasy āsāṃ catur-daśa na vedʰayet \
Halfverse: cd    
stana-rohita-tan-mūla-hr̥daye tu pr̥tʰag dvayam \\ 25 \\

Verse: 26 
Halfverse: ab    
apastambʰākʰyayor ekāṃ tatʰāpālāpayor api \
Halfverse: cd    
grīvāyāṃ pr̥ṣṭʰa-vat tāsāṃ nīle manye kr̥kāṭike \\ 26 \\

Verse: 27 
Halfverse: ab    
vidʰure mātr̥kāś cāṣṭau ṣo-ḍaśeti parityajet \
Halfverse: cd    
hanvoḥ ṣo-ḍaśa tāsāṃ dve saṃdʰi-bandʰana-karmaṇī \\ 27 \\

Halfverse: bV       
ṣo-ḍaśaitāḥ parityajet


Verse: 28 
Halfverse: ab    
jihvāyāṃ hanu-vat tāsām adʰo dve rasa-bodʰane \
Halfverse: cd    
dve ca vācaḥ-pravartinyau nāsāyāṃ catur-uttarā \\ 28 \\

Verse: 29 
Halfverse: ab    
viṃśatir gandʰa-vedinyau tāsām ekāṃ ca tālu-gām \
Halfverse: cd    
ṣaṭ-pañcāśan nayanayor nimeṣonmeṣa-karmaṇī \\ 29 \\

Verse: 30 
Halfverse: ab    
dve dve apāṅgayor dve ca tāsāṃ ṣaḍ iti varjayet \
Halfverse: cd    
nāsā-netrāśritāḥ ṣaṣṭir lalāṭe stʰapanī-śritām \\ 30 \\

Verse: 31 
Halfverse: ab    
tatraikāṃ dve tatʰāvartau catasraś ca kacānta-gāḥ \
Halfverse: cd    
saptaivaṃ varjayet tāsāṃ karṇayoḥ ṣo-ḍaśātra tu \\ 31 \\

Verse: 32 
Halfverse: ab    
dve śabda-bodʰane śaṅkʰau sirās eva cāśritāḥ \
Halfverse: cd    
dve śaṅkʰa-saṃdʰi-ge tāsāṃ mūrdʰni dvā-daśa tatra tu \\ 32 \\

Verse: 33 
Halfverse: ab    
ekaikāṃ pr̥tʰag utkṣepa-sīmantādʰipati-stʰitām \
Halfverse: cd    
ity a-vedʰya-vibʰāgārtʰaṃ pratyaṅgaṃ varṇitāḥ sirāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
a-vedʰyās tatra kārtsnyena dehe 'ṣṭā-navatis tatʰā \
Halfverse: cd    
saṃkīrṇā gratʰitāḥ kṣudrā vakrāḥ saṃdʰiṣu cāśritāḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pr̥tʰak \
Halfverse: cd    
vāta-pitta-kapʰair juṣṭaṃ śuddʰaṃ caivaṃ stʰitā malāḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
śarīram anugr̥hṇanti pīḍayanty anya-tʰā punaḥ \
Halfverse: cd    
tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇa-riktāḥ kṣaṇāt sirāḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
praspandinyaś ca vātāsraṃ vahante pitta-śoṇitam \
Halfverse: cd    
sparśoṣṇāḥ śīgʰra-vāhinyo nīla-pītāḥ kapʰaṃ punaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
gauryaḥ snigdʰāḥ stʰirāḥ śītāḥ saṃsr̥ṣṭaṃ liṅga-saṃkare \
Halfverse: cd    
gūḍʰāḥ sama-stʰitāḥ snigdʰā rohiṇyaḥ śuddʰa-śoṇitam \\ 38 \\

Verse: 39 
Halfverse: ab    
dʰamanyo nābʰi-saṃbaddʰā viṃśatiś catur-uttarā \
Halfverse: cd    
tābʰiḥ parivr̥tā nābʰiś cakra-nābʰir ivārakaiḥ \\ 39 \\

Halfverse: cV       
tābʰiḥ parivr̥to nābʰiś


Verse: 40 
Halfverse: ab    
tābʰiś cordʰvam adʰas tiryag deho 'yam anugr̥hyate \
Halfverse: cd    
srotāṃsi nāsike karṇau netre pāyv-āsya-mehanam \\ 40 \\

Verse: 41 
Halfverse: ab    
stanau rakta-patʰaś ceti nārīṇām adʰikaṃ trayam \
Halfverse: cd    
jīvitāyatanāny antaḥ srotāṃsy āhus trayo-daśa \\ 41 \\

Verse: 42 
Halfverse: ab    
prāṇa-dʰātu-malāmbʰo-'nna-vāhīny a-hita-sevanāt \
Halfverse: cd    
tāni duṣṭāni rogāya viśuddʰāni sukʰāya ca \\ 42 \\

Verse: 43 
Halfverse: ab    
sva-dʰātu-sama-varṇāni vr̥tta-stʰūlāny aṇūni ca \
Halfverse: cd    
srotāṃsi dīrgʰāṇy ākr̥tyā pratāna-sadr̥śāni ca \\ 43 \\

Verse: 44 
Halfverse: ab    
āhāraś ca vihāraś ca yaḥ syād doṣa-guṇaiḥ samaḥ \
Halfverse: cd    
dʰātubʰir vi-guṇo yaś ca srotasāṃ sa pradūṣakaḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
ati-pravr̥ttiḥ saṅgo sirāṇāṃ grantʰayo 'pi \
Halfverse: cd    
vi-mārgato gamanaṃ srotasāṃ duṣṭi-lakṣaṇam \\ 45 \\

Halfverse: dV       
srotasāṃ duṣṭa-lakṣaṇam


Verse: 46 
Halfverse: ab    
bisānām iva sūkṣmāṇi dūraṃ pravisr̥tāni ca \
Halfverse: cd    
dvārāṇi srotasāṃ dehe raso yair upacīyate \\ 46 \\

Verse: 47 
Halfverse: ab    
vyadʰe tu srotasāṃ moha-kampādʰmāna-vami-jvarāḥ \
Halfverse: cd    
pralāpa-śūla-viṇ-mūtra-rodʰā maraṇam eva \\ 47 \\

Verse: 48 
Halfverse: ab    
sroto-viddʰam ato vaidyaḥ pratyākʰyāya prasādʰayet \
Halfverse: cd    
uddʰr̥tya śalyaṃ yatnena sadyaḥ-kṣata-vidʰānataḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
annasya paktā pittaṃ tu pācakākʰyaṃ pureritam \
Halfverse: cd    
doṣa-dʰātu-malādīnām ūṣmety ātreya-śāsanam \\ 49 \\

Verse: 49+1 
Halfverse: ab    
vāma-pārśvāśritaṃ nābʰeḥ kiñ-cit sūryasya maṇḍalam \
Halfverse: cd    
tan-madʰye maṇḍalaṃ saumyaṃ tan-madʰye 'gnir vyavastʰitaḥ \\ 49+1 \\

Verse: 49+2 
Halfverse: ab    
jarāyu-mātra-praccʰannaḥ kāca-kośa-stʰa-dīpa-vat \\ 49+2ab \\

Verse: 50 
Halfverse: ab    
tad-adʰiṣṭʰānam annasya grahaṇād grahaṇī matā \
Halfverse: cd    
saiva dʰanvantari-mate kalā pitta-dʰarāhvayā \\ 50 \\

Verse: 51 
Halfverse: ab    
āyur-ārogya-vīryaujo-bʰūta-dʰātv-agni-puṣṭaye \
Halfverse: cd    
stʰitā pakvāśaya-dvāri bʰukta-mārgārgaleva \\ 51 \\

Halfverse: dV       
bʰukta-mārgārgaleva


Verse: 52 
Halfverse: ab    
bʰuktam āmāśaye ruddʰvā vipācya nayaty adʰaḥ \
Halfverse: cd    
bala-vaty a-balā tv annam āmam eva vimuñcati \\ 52 \\

Verse: 53 
Halfverse: ab    
grahaṇyā balam agnir hi sa cāpi grahaṇī-balaḥ \
Halfverse: cd    
dūṣite 'gnāv ato duṣṭā grahaṇī roga-kāriṇī \\ 53 \\

Verse: 54 
Halfverse: ab    
yad annaṃ deha-dʰātv-ojo-bala-varṇādi-poṣaṇam \
Halfverse: cd    
tatrāgnir hetur āhārān na hy a-pakvād rasādayaḥ \\ 54 \\

Verse: 55 
Halfverse: ab    
annaṃ kāle 'bʰyavahr̥taṃ koṣṭʰaṃ prāṇānilāhr̥tam \
Halfverse: cd    
dravair vibʰinna-saṃgʰātaṃ nītaṃ snehena mārdavam \\ 55 \\

Halfverse: bV       
koṣṭʰe prāṇānilāhr̥tam


Verse: 56 
Halfverse: ab    
saṃdʰukṣitaḥ samānena pacaty āmāśaya-stʰitam \
Halfverse: cd    
audaryo 'gnir yatʰā bāhyaḥ stʰālī-stʰaṃ toya-taṇḍulam \\ 56 \\

Verse: 57 
Halfverse: ab    
ādau ṣaḍ-rasam apy annaṃ madʰurī-bʰūtam īrayet \
Halfverse: cd    
pʰenī-bʰūtaṃ kapʰaṃ yātaṃ vidāhād amla-tāṃ tataḥ \\ 57 \\

Halfverse: cV       
pʰena-bʰūtaṃ kapʰaṃ yātaṃ


Verse: 58 
Halfverse: ab    
pittam āmāśayāt kuryāc cyavamānaṃ cyutaṃ punaḥ \
Halfverse: cd    
agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam \\ 58 \\

Verse: 59 
Halfverse: ab    
bʰaumāpyāgneya-vāyavyāḥ pañcoṣmāṇaḥ sa-nābʰasāḥ \
Halfverse: cd    
pañcāhāra-guṇān svān svān pārtʰivādīn pacanty anu \\ 59 \\

Verse: 60 
Halfverse: ab    
yatʰā-svaṃ te ca puṣṇanti pakvā bʰūta-guṇān pr̥tʰak \
Halfverse: cd    
pārtʰivāḥ pārtʰivān eva śeṣāḥ śeṣāṃś ca deha-gān \\ 60 \\

Halfverse: aV       
yatʰā-svaṃ te ca puṣyanti


Verse: 61 
Halfverse: ab    
kiṭṭaṃ sāraś ca tat pakvam annaṃ saṃbʰavati dvi-dʰā \
Halfverse: cd    
tatrāccʰaṃ kiṭṭam annasya mūtraṃ vidyād gʰanam śakr̥t \\ 61 \\

Halfverse: aV       
kiṭṭaṃ sāras tatʰā pakvam


Verse: 62 
Halfverse: ab    
sāras tu saptabʰir bʰūyo yatʰā-svaṃ pacyate 'gnibʰiḥ \
Halfverse: cd    
rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'stʰi ca \\ 62 \\

Halfverse: dV       
māṃsān medo 'stʰi medasaḥ


Verse: 63 
Halfverse: ab    
astʰno majjā tataḥ śukraṃ śukrād garbʰaḥ prajāyate \
Halfverse: cd    
kapʰaḥ pittaṃ malāḥ kʰeṣu prasvedo nakʰa-roma ca \\ 63 \\

Halfverse: cV       
kapʰaḥ pittaṃ malaḥ kʰeṣu


Verse: 64 
Halfverse: ab    
sneho 'kṣi-tvag-viṣām ojo dʰātūnāṃ krama-śo malāḥ \
Halfverse: cd    
prasāda-kiṭṭau dʰātūnāṃ pākād evaṃ dvi-dʰarccʰataḥ \\ 64 \\

Verse: 65 
Halfverse: ab    
paras-paropasaṃstambʰād dʰātu-sneha-param-parā \
Halfverse: cd    
ke-cid āhur aho-rātrāt ṣaḍ-ahād apare pare \\ 65 \\

Verse: 66 
Halfverse: ab    
māsena yāti śukra-tvam annaṃ pāka-kramādibʰiḥ \
Halfverse: cd    
saṃtatā bʰojya-dʰātūnāṃ parivr̥ttis tu cakra-vat \\ 66 \\

Verse: 67 
Halfverse: ab    
vr̥ṣyādīni prabʰāveṇa sadyaḥ śukrādi kurvate \
Halfverse: cd    
prāyaḥ karoty aho-rātrāt karmānyad api bʰeṣajam \\ 67 \\

Halfverse: bV       
sadyaḥ śukraṃ prakurvate


Verse: 68 
Halfverse: ab    
vyānena rasa-dʰātur hi vikṣepocita-karmaṇā \
Halfverse: cd    
yuga-pat sarvato 'jasraṃ dehe vikṣipyate sadā \\ 68 \\

Verse: 69 
Halfverse: ab    
kṣipyamāṇaḥ kʰa-vaiguṇyād rasaḥ sajjati yatra saḥ \
Halfverse: cd    
tasmin vikāraṃ kurute kʰe varṣam iva toya-daḥ \\ 69 \\

Verse: 70 
Halfverse: ab    
doṣāṇām api caivaṃ syād eka-deśa-prakopaṇam \
Halfverse: cd    
anna-bʰautika-dʰātv-agni-karmeti paribʰāṣitam \\ 70 \\

Verse: 71 
Halfverse: ab    
annasya paktā sarveṣāṃ paktr̥̄ṇām adʰiko mataḥ \
Halfverse: cd    
tan-mūlās te hi tad-vr̥ddʰi-kṣaya-vr̥ddʰi-kṣayātmakāḥ \\ 71 \\

Verse: 72 
Halfverse: ab    
tasmāt taṃ vidʰi-vad yuktair anna-pānendʰanair hitaiḥ \
Halfverse: cd    
pālayet prayatas tasya stʰitau hy āyur-bala-stʰitiḥ \\ 72 \\

Verse: 73 
Halfverse: ab    
samaḥ samāne stʰāna-stʰe viṣamo 'gnir vi-mārga-ge \
Halfverse: cd    
pittābʰimūrcʰite tīkṣṇo mando 'smin kapʰa-pīḍite \\ 73 \\

Verse: 74 
Halfverse: ab    
samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ catur-vidʰaḥ \
Halfverse: cd    
yaḥ pacet samyag evānnaṃ bʰuktaṃ samyak samas tv asau \\ 74 \\

Halfverse: dV       
bʰuktaṃ samyak samas tu saḥ


Verse: 75 
Halfverse: ab    
viṣamo '-samyag apy āśu samyag vāpi cirāt pacet \
Halfverse: cd    
tīkṣṇo vahniḥ pacec cʰīgʰram a-samyag api bʰojanam \\ 75 \\

Halfverse: aV       
viṣamo '-samyag evāśu
Halfverse: bV2       
samyag eva cirāt pacet


Verse: 76 
Halfverse: ab    
mandas tu samyag apy annam upayuktaṃ cirāt pacet \
Halfverse: cd    
kr̥tvāsya-śoṣāṭopāntra-kūjanādʰmāna-gauravam \\ 76 \\

Halfverse: bV       
upabʰuktaṃ cirāt pacet


Verse: 76+1 
Halfverse: ab    
śānte 'gnau mriyate yukte ciraṃ jīvaty an-āmayaḥ \
Halfverse: cd    
rogī syād vikr̥te mūlam agni-stambʰān nirucyate \\ 76+1 \\

Halfverse: dV       
agni-stambʰān nirūpyate


Verse: 77 
Halfverse: ab    
saha-jaṃ kāla-jaṃ yukti-kr̥taṃ deha-balaṃ tri-dʰā \
Halfverse: cd    
tatra sat-tva-śarīrottʰaṃ prākr̥taṃ saha-jaṃ balam \\ 77 \\

Verse: 78 
Halfverse: ab    
vayaḥ-kr̥tam r̥tūttʰaṃ ca kāla-jaṃ yukti-jaṃ punaḥ \
Halfverse: cd    
vihārāhāra-janitaṃ tatʰorjas-kara-yoga-jam \\ 78 \\

Verse: 79 
Halfverse: ab    
deśo 'lpa-vāri-dru-nago jāṅgalaḥ sv-alpa-roga-daḥ \
Halfverse: cd    
ānūpo viparīto 'smāt samaḥ sādʰāraṇaḥ smr̥taḥ \\ 79 \\

Verse: 80 
Halfverse: ab    
majja-medo-vasā-mūtra-pitta-śleṣma-śakr̥nty asr̥k \
Halfverse: cd    
raso jalaṃ ca dehe 'sminn ekaikāñjali-vardʰitam \\ 80 \\

Verse: 81 
Halfverse: ab    
pr̥tʰak sva-prasr̥taṃ proktam ojo-mastiṣka-retasām \
Halfverse: cd    
dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ \\ 81 \\

Verse: 82 
Halfverse: ab    
sama-dʰātor idaṃ mānaṃ vidyād vr̥ddʰi-kṣayāv ataḥ \\ 82ab \\

Verse: 83 
Halfverse: ab    
śukrāsr̥g-garbʰiṇī-bʰojya-ceṣṭā-garbʰāśayartuṣu \
Halfverse: cd    
yaḥ syād doṣo 'dʰikas tena prakr̥tiḥ sapta-dʰoditā \\ 83 \\

Halfverse: dV       
prakr̥tiḥ sapta-dʰā smr̥tā


Verse: 84 
Halfverse: ab    
vibʰu-tvād āśu-kāri-tvād bali-tvād anya-kopanāt \
Halfverse: cd    
svātantryād bahu-roga-tvād doṣāṇāṃ prabalo 'nilaḥ \\ 84 \\

Verse: 85 
Halfverse: ab    
prāyo 'ta eva pavanādʰyuṣitā manuṣyā doṣātmakāḥ spʰuṭita-dʰūsara-keśa-gātrāḥ \
Halfverse: cd    
śīta-dviṣaś cala-dʰr̥ti-smr̥ti-buddʰi-ceṣṭā-sauhārda-dr̥ṣṭi-gatayo 'ti-bahu-pralāpāḥ \\ 85 \\

Verse: 86 
Halfverse: ab    
alpa-vitta-bala-jīvita-nidrāḥ sanna-sakta-cala-jarjara-vācaḥ \
Halfverse: cd    
nāstikā bahu-bʰujaḥ sa-vilāsā gīta-hāsa-mr̥gayā-kali-lolāḥ \\ 86 \\

Halfverse: aV       
alpa-pitta-kapʰa-jīvita-nidrāḥ
Halfverse: aV2       
alpa-vitta-kapʰa-jīvita-nidrāḥ
Halfverse: aV3       
alpa-pitta-bala-jīvita-nidrāḥ


Verse: 87 
Halfverse: ab    
madʰurāmla-paṭūṣṇa-sātmya-kāṅkṣāḥ kr̥śa-dīrgʰākr̥tayaḥ sa-śabda-yātāḥ \
Halfverse: cd    
na dr̥ḍʰā na jitendriyā na cāryā na ca kāntā-dayitā bahu-prajā \\ 87 \\

Halfverse: bV       
kr̥śa-dīrgʰākr̥tayaḥ sa-śabda-yānāḥ


Verse: 88 
Halfverse: ab    
netrāṇi caiṣāṃ kʰara-dʰūsarāṇi vr̥ttāny a-cārūṇi mr̥topamāni \
Halfverse: cd    
unmīlitānīva bʰavanti supte śaila-drumāṃs te gaganaṃ ca yānti \\ 88 \\

Halfverse: aV       
netrāṇi vaiṣāṃ kʰara-dʰūsarāṇi


Verse: 89 
Halfverse: ab    
a-dʰanyā matsarādʰmātāḥ stenāḥ prodbaddʰa-piṇḍikāḥ \
Halfverse: cd    
śva-śr̥gāloṣṭra-gr̥dʰrākʰu-kākānūkāś ca vātikāḥ \\ 89 \\

Halfverse: bV       
stenāḥ prodvr̥tta-piṇḍikāḥ


Verse: 90 
Halfverse: ab    
pittaṃ vahnir vahni-jaṃ yad asmāt pittodriktas tīkṣṇa-tr̥ṣṇā-bubʰukṣaḥ \
Halfverse: cd    
gauroṣṇāṅgas tāmra-hastāṅgʰri-vaktraḥ śūro mānī piṅga-keśo 'lpa-romā \\ 90 \\

Halfverse: bV       
pittodriktas tīvra-tr̥ṣṇā-bubʰukṣaḥ


Verse: 91 
Halfverse: ab    
dayita-mālya-vilepana-maṇḍanaḥ su-caritaḥ śucir āśrita-vatsalaḥ \
Halfverse: cd    
vibʰava-sāhasa-buddʰi-balānvito bʰavati bʰīṣu gatir dviṣatām api \\ 91 \\

Verse: 92 
Halfverse: ab    
medʰāvī pra-śitʰila-saṃdʰi-bandʰa-māṃso nārīṇām an-abʰimato 'lpa-śukra-kāmaḥ \
Halfverse: cd    
āvāsaḥ palita-taraṅga-nīlikānāṃ bʰuṅkte 'nnaṃ madʰura-kaṣāya-tikta-śītam \\ 92 \\

Verse: 93 
Halfverse: ab    
gʰarma-dveṣī svedanaḥ pūti-gandʰir bʰūry-uccāra-krodʰa-pānāśanerṣyaḥ \
Halfverse: cd    
suptaḥ paśyet karṇikārān palāśān dig-dāholkā-vidyud-arkānalāṃś ca \\ 93 \\

Verse: 94 
Halfverse: ab    
tanūni piṅgāni calāni caiṣāṃ tanv-alpa-pakṣmāṇi hima-priyāṇi \
Halfverse: cd    
krodʰena madyena raveś ca bʰāsā rāgaṃ vrajanty āśu vilocanāni \\ 94 \\

Halfverse: aV       
tanūni piṅgāni calāni vaiṣāṃ


Verse: 95 
Halfverse: ab    
madʰyāyuṣo madʰya-balāḥ piṇḍitāḥ kleśa-bʰīravaḥ \
Halfverse: cd    
vyāgʰrarkṣa-kapi-mārjāra-yakṣānūkāś ca paittikāḥ \\ 95 \\

Halfverse: dV       
-vr̥kānūkāś ca paittikāḥ


Verse: 96 
Halfverse: ab    
śleṣmā somaḥ śleṣmalas tena saumyo gūḍʰa-snigdʰa-śliṣṭa-saṃdʰy-astʰi-māṃsaḥ \
Halfverse: cd    
kṣut-tr̥ḍ-duḥkʰa-kleśa-gʰarmair a-tapto buddʰyā yuktaḥ sāttvikaḥ satya-saṃdʰaḥ \\ 96 \\

Verse: 97 
Halfverse: ab    
priyaṅgu-dūrvā-śara-kāṇḍa-śastra- go-rocanā-padma-suvarṇa-varṇaḥ \
Halfverse: cd    
pralamba-bāhuḥ pr̥tʰu-pīna-vakṣā mahā-lalāṭo gʰana-nīla-keśaḥ \\ 97 \\

Verse: 98 
Halfverse: ab    
mr̥dv-aṅgaḥ sama-su-vibʰakta-cāru-deho bahv-ojo-rati-rasa-śukra-putra-bʰr̥tyaḥ \
Halfverse: cd    
dʰarmātmā vadati na niṣṭʰuraṃ ca jātu praccʰannaṃ vahati dr̥ḍʰaṃ ciraṃ ca vairam \\ 98 \\

Halfverse: aV       
mr̥dv-aṅgaḥ sama-su-vibʰakta-cāru-varṣmā


Verse: 99 
Halfverse: ab    
sa-mada-dvi-radendra-tulya-yāto jala-dāmbʰo-dʰi-mr̥daṅga-siṃha-gʰoṣaḥ \
Halfverse: cd    
smr̥ti-mān abʰiyoga-vān vinīto na ca bālye 'py ati-rodano na lolaḥ \\ 99 \\

Halfverse: bV       
jala-dāmbʰo-dʰi-mr̥daṅga-śaṅkʰa-gʰoṣaḥ


Verse: 100 
Halfverse: ab    
tiktaṃ kaṣāyaṃ kaṭukoṣṇa-rūkṣam alpaṃ sa bʰuṅkte bala-vāṃs tatʰāpi \
Halfverse: cd    
raktānta-su-snigdʰa-viśāla-dīrgʰa- su-vyakta-śuklāsita-pakṣmalākṣaḥ \\ 100 \\

Verse: 101 
Halfverse: ab    
alpa-vyāhāra-krodʰa-pānāśanehaḥ prājyāyur-vitto dīrgʰa-darśī vadānyaḥ \
Halfverse: cd    
śrāddʰo gambʰīraḥ stʰūla-lakṣaḥ kṣamā-vān āryo nidrālur dīrgʰa-sūtraḥ kr̥ta-jñaḥ \\ 101 \\

Halfverse: aV       
alpa-vyāhāra-krodʰa-pānāśanerṣyaḥ
Halfverse: bV2       
prājyāyur-vr̥tto dīrgʰa-darśī vadānyaḥ


Halfverse: cV       
śrāddʰo gambʰīraḥ stʰūla-lakṣyaḥ kṣamā-vān
Halfverse: dV2       
āryo nidrālur dīrgʰa-sūtrī kr̥ta-jñaḥ


Verse: 102 
Halfverse: ab    
r̥jur vipaścit su-bʰagaḥ su-lajjo bʰakto gurūṇāṃ stʰira-sauhr̥daś ca \
Halfverse: cd    
svapne sa-padmān sa-vihaṅga-mālāṃs toyāśayān paśyati toya-dāṃś ca \\ 102 \\

Halfverse: aV       
r̥jur vipaścit su-bʰagaḥ sa-lajjo


Verse: 103 
Halfverse: ab    
brahma-rudrendra-varuṇa-tārkṣya-haṃsa-gajādʰipaiḥ \
Halfverse: cd    
śleṣma-prakr̥tayas tulyās tatʰā siṃhāśva-go-vr̥ṣaiḥ \\ 103 \\

Verse: 104 
Halfverse: ab    
prakr̥tīr dvaya-sarvottʰā dvandva-sarva-guṇodaye \
Halfverse: cd    
śaucāstikyādibʰiś caivaṃ guṇair guṇa-mayīr vadet \\ 104 \\

Verse: 105 
Halfverse: ab    
vayas tv ā-ṣo-ḍaśād bālaṃ tatra dʰātv-indriyaujasām \
Halfverse: cd    
vr̥ddʰir ā-saptater madʰyaṃ tatrā-vr̥ddʰiḥ paraṃ kṣayaḥ \\ 105 \\

Verse: 106 
Halfverse: ab    
svaṃ svaṃ hasta-trayaṃ sārdʰaṃ vapuḥ pātraṃ sukʰāyuṣoḥ \
Halfverse: cd    
na ca yad yuktam udriktair aṣṭābʰir ninditair nijaiḥ \\ 106 \\

Verse: 107 
Halfverse: ab    
a-romaśāsita-stʰūla-dīrgʰa-tvaiḥ sa-viparyayaiḥ \
Halfverse: cd    
su-snigdʰā mr̥davaḥ sūkṣmā naika-mūlāḥ stʰirāḥ kacāḥ \\ 107 \\

Verse: 108 
Halfverse: ab    
lalāṭam unnataṃ śliṣṭa-śaṅkʰam ardʰendu-saṃnibʰam \
Halfverse: cd    
karṇau nīconnatau paścān mahāntau śliṣṭa-māṃsalau \\ 108 \\

Verse: 109 
Halfverse: ab    
netre vyaktāsita-site su-baddʰa-gʰana-pakṣmaṇī \
Halfverse: cd    
unnatāgrā mahoccʰvāsā pīnarjur nāsikā samā \\ 109 \\

Halfverse: bV       
su-baddʰe gʰana-pakṣmaṇī


Verse: 110 
Halfverse: ab    
oṣṭʰau raktāv an-udvr̥ttau mahatyau nolbaṇe hanū \
Halfverse: cd    
mahad āsyaṃ gʰanā dantāḥ snigdʰāḥ ślakṣṇāḥ sitāḥ samāḥ \\ 110 \\

Verse: 111 
Halfverse: ab    
jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat \
Halfverse: cd    
grīvā hrasvā gʰanā vr̥ttā skandʰāv unnata-pīvarau \\ 111 \\

Verse: 112 
Halfverse: ab    
udaraṃ dakṣiṇāvarta-gūḍʰa-nābʰi samunnatam \
Halfverse: cd    
tanu-raktonnata-nakʰaṃ snigdʰaṃ ā-tāmra-māṃsalam \\ 112 \\

Verse: 113 
Halfverse: ab    
dīrgʰā-ccʰidrāṅguli mahat pāṇi-pādaṃ pratiṣṭʰitam \
Halfverse: cd    
gūḍʰa-vaṃśaṃ br̥hat pr̥ṣṭʰaṃ nigūḍʰāḥ saṃdʰayo dr̥ḍʰāḥ \\ 113 \\

Halfverse: cV       
gūḍʰa-vaṃśaṃ mahat pr̥ṣṭʰaṃ


Verse: 114 
Halfverse: ab    
dʰīraḥ svaro 'nunādī ca varṇaḥ snigdʰaḥ stʰira-prabʰaḥ \
Halfverse: cd    
sva-bʰāva-jaṃ stʰiraṃ sat-tvam a-vikāri vipatsv api \\ 114 \\

Verse: 115 
Halfverse: ab    
uttarottara-su-kṣetraṃ vapur garbʰādi-nī-rujam \
Halfverse: cd    
āyāma-jñāna-vijñānair vardʰamānaṃ śanaiḥ śubʰam \\ 115 \\

Verse: 116 
Halfverse: ab    
iti sarva-guṇopete śarīre śaradāṃ śatam \
Halfverse: cd    
āyur aiśvaryam iṣṭāś ca sarve bʰāvāḥ pratiṣṭʰitāḥ \\ 116 \\

Verse: 117 
Halfverse: ab    
tvag-raktādīni sat-tvāntāny agryāṇy aṣṭau yatʰottaram \
Halfverse: cd    
bala-pramāṇa-jñānārtʰaṃ sārāṇy uktāni dehinām \\ 117 \\

Halfverse: bV       
agrāṇy aṣṭau yatʰottaram


Verse: 118 
Halfverse: ab    
sārair upetaḥ sarvaiḥ syāt paraṃ gaurava-saṃyutaḥ \
Halfverse: cd    
sarvārambʰeṣu cāśā-vān sahiṣṇuḥ san-matiḥ stʰiraḥ \\ 118 \\

Halfverse: dV       
sahiṣṇuḥ su-matiḥ stʰiraḥ


Verse: 119 
Halfverse: ab    
an-utsekaṃ a-dainyaṃ ca sukʰaṃ duḥkʰaṃ ca sevate \
Halfverse: cd    
sat-tva-vāṃs tapyamānas tu rājaso naiva tāmasaḥ \\ 119 \\

Halfverse: cV       
sat-tva-vān stabʰyamānas tu


Verse: 120 
Halfverse: ab    
dāna-śīla-dayā-satya-brahma-carya-kr̥ta-jña-tāḥ \
Halfverse: cd    
rasāyanāni maitrī ca puṇyāyur-vr̥ddʰi-kr̥d gaṇaḥ \\ 120 \\


Adhyaya: 4 


Śārīrastʰāna 4


Verse: 1 
Halfverse: ab    
saptottaraṃ marma-śataṃ teṣām ekā-daśādiśet \
Halfverse: cd    
pr̥tʰak saktʰnos tatʰā bāhvos trīṇi koṣṭʰe navorasi \\ 1 \\

Verse: 2 
Halfverse: ab    
pr̥ṣṭʰe catur-daśordʰvaṃ tu jatros triṃśac ca sapta ca \
Halfverse: cd    
madʰye pāda-talasyāhur abʰito madʰyamāṅgulīm \\ 2 \\

Verse: 3 
Halfverse: ab    
tala-hr̥n nāma rujayā tatra viddʰasya pañca-tā \
Halfverse: cd    
aṅguṣṭʰāṅguli-madʰya-stʰaṃ kṣipraṃ ākṣepa-māraṇam \\ 3 \\

Verse: 4 
Halfverse: ab    
tasyordʰvaṃ dvy-aṅgule kūrcaḥ pāda-bʰramaṇa-kampa-kr̥t \
Halfverse: cd    
gulpʰa-saṃdʰer adʰaḥ kūrca-śiraḥ śopʰa-rujā-karam \\ 4 \\

Verse: 5 
Halfverse: ab    
jaṅgʰā-caraṇayoḥ saṃdʰau gulpʰo ruk-stambʰa-māndya-kr̥t \
Halfverse: cd    
jaṅgʰāntare tv indra-vastir mārayaty asr̥jaḥ kṣayāt \\ 5 \\

Halfverse: bV       
gulpʰo ruk-stambʰa-ṣāṇḍʰya-kr̥t
Halfverse: bV2       
gulpʰo ruk-stambʰa-kʰāñjya-kr̥t


Halfverse: bV       
gulpʰo ruk-stambʰa-jāḍya-kr̥t


Verse: 6 
Halfverse: ab    
jaṅgʰorvoḥ saṃgame jānu kʰañja-tā tatra jīvataḥ \
Halfverse: cd    
jānunas try-aṅgulād ūrdʰvam āṇy-ūru-stambʰa-śopʰa-kr̥t \\ 6 \\

Verse: 7 
Halfverse: ab    
urvy ūru-madʰye tad-vedʰāt saktʰi-śoṣo 'sra-saṃkṣayāt \
Halfverse: cd    
ūru-mūle lohitākṣaṃ hanti pakṣam asr̥k-kṣayāt \\ 7 \\

Halfverse: cV       
ūru-mūle lohitākʰyaṃ


Verse: 8 
Halfverse: ab    
muṣka-vaṅkṣaṇayor madʰye viṭapaṃ ṣaṇḍʰa-tā-karam \
Halfverse: cd    
iti saktʰnos tatʰā bāhvor maṇi-bandʰo 'tra gulpʰa-vat \\ 8 \\

Halfverse: bV       
viṭipaṃ ṣaṇḍʰa-tā-karam


Verse: 9 
Halfverse: ab    
kūrparaṃ jānu-vat kauṇyaṃ tayor viṭapa-vat punaḥ \
Halfverse: cd    
kakṣākṣa-madʰye kakṣā-dʰr̥k kuṇi-tvaṃ tatra jāyate \\ 9 \\

Verse: 10 
Halfverse: ab    
stʰūlāntra-baddʰaḥ sadyo-gʰno viḍ-vāta-vamano gudaḥ \
Halfverse: cd    
mūtrāśayo dʰanur-vakro vastir alpāsra-māṃsa-gaḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
ekādʰo-vadano madʰye kaṭyāḥ sadyo nihanty asūn \
Halfverse: cd    
r̥te 'śmarī-vraṇād viddʰas tatrāpy ubʰayataś ca saḥ \\ 11 \\

Halfverse: dV       
tatrāpy ubʰayataś ca yaḥ


Verse: 12 
Halfverse: ab    
mūtra-srāvy ekato bʰinne vraṇo rohec ca yatnataḥ \
Halfverse: cd    
dehāma-pakva-stʰānānāṃ madʰye sarva-sirāśrayaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
nābʰiḥ so 'pi hi sadyo-gʰno dvāram āmāśayasya ca \
Halfverse: cd    
sat-tvādi-dʰāma hr̥dayaṃ stanoraḥ-koṣṭʰa-madʰya-gam \\ 13 \\

Verse: 14 
Halfverse: ab    
stana-rohita-mūlākʰye dvy-aṅgule stanayor vadet \
Halfverse: cd    
ūrdʰvādʰo 'sra-kapʰāpūrṇa-koṣṭʰo naśyet tayoḥ kramāt \\ 14 \\

Halfverse: cV       
ūrdʰvādʰo 'sr̥k-kapʰāpūrṇa-


Verse: 15 
Halfverse: ab    
apastambʰāv uraḥ-pārśve nāḍyāv anila-vāhinī \
Halfverse: cd    
raktena pūrṇa-koṣṭʰo 'tra śvāsāt kāsāc ca naśyati \\ 15 \\

Halfverse: cV       
raktasya pūrṇa-koṣṭʰo 'tra


Verse: 16 
Halfverse: ab    
pr̥ṣṭʰa-vaṃśorasor madʰye tayor eva ca pārśvayoḥ \
Halfverse: cd    
adʰo 'ṃsa-kūṭayor vidyād apālāpākʰya-marmaṇī \\ 16 \\

Verse: 17 
Halfverse: ab    
tayoḥ koṣṭʰe 'sr̥jā pūrṇe naśyed yātena pūya-tām \
Halfverse: cd    
pārśvayoḥ pr̥ṣṭʰa-vaṃśasya śroṇi-karṇau prati stʰite \\ 17 \\

Halfverse: dV       
śroṇi-karṇa-pratiṣṭʰite
Halfverse: dV2       
śroṇi-karṇau pratiṣṭʰitau


Verse: 18 
Halfverse: ab    
vaṃśāśrite spʰijor ūrdʰvaṃ kaṭīka-taruṇe smr̥te \
Halfverse: cd    
tatra rakta-kṣayāt pāṇdur hīna-rūpo vinaśyati \\ 18 \\

Verse: 19 
Halfverse: ab    
pr̥ṣṭʰa-vaṃśaṃ hy ubʰayato yau saṃdʰī kaṭi-pārśvayoḥ \
Halfverse: cd    
jagʰanasya bahir-bʰāge marmaṇī tau kukundarau \\ 19 \\

Halfverse: aV       
pr̥ṣṭʰa-vaṃśasyobʰayato


Verse: 20 
Halfverse: ab    
ceṣṭā-hānir adʰaḥ-kāye sparśā-jñānaṃ ca tad-vyadʰāt \
Halfverse: cd    
pārśvāntara-nibaddʰau yāv upari śroṇi-karṇayoḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
āśaya-ccʰādanau tau tu nitambau taruṇāstʰi-gau \
Halfverse: cd    
adʰaḥ-śarīre śopʰo 'tra daurbalyaṃ maraṇaṃ tataḥ \\ 21 \\

Halfverse: aV       
āśayāccʰādanau tau tu


Verse: 22 
Halfverse: ab    
pārśvāntara-nibaddʰau ca madʰye jagʰana-pārśvayoḥ \
Halfverse: cd    
tiryag ūrdʰvaṃ ca nirdiṣṭau pārśva-saṃdʰī tayor vyadʰāt \\ 22 \\

Halfverse: bV       
madʰyau jagʰana-pārśvayoḥ
Halfverse: cV2       
nirdiṣṭau pārśva-saṃdʰī tau
Halfverse: dV3       
tiryag ūrdʰvaṃ tayor vyadʰāt


Verse: 23 
Halfverse: ab    
rakta-pūrita-koṣṭʰasya śarīrāntara-saṃbʰavaḥ \
Halfverse: cd    
stana-mūlārjave bʰāge pr̥ṣṭʰa-vaṃśāśraye sire \\ 23 \\

Verse: 24 
Halfverse: ab    
br̥hatyau tatra viddʰasya maraṇaṃ rakta-saṃkṣayāt \
Halfverse: cd    
bāhu-mūlābʰisaṃbaddʰe pr̥ṣṭʰa-vaṃśasya pārśvayoḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
aṃsayoḥ pʰalake bāhu-svāpa-śoṣau tayor vyadʰāt \
Halfverse: cd    
grīvām ubʰayataḥ snāvnī grīvā-bāhu-śiro-'ntare \\ 25 \\

Halfverse: bV       
-svāpa-śoṣau tayor vyadʰe
Halfverse: bV2       
-svāpa-śopʰau tayor vyadʰe
Halfverse: bV3       
-svāpa-śopʰau tayor vyadʰāt


Verse: 26 
Halfverse: ab    
skandʰāṃsa-pīṭʰa-saṃbandʰāv aṃsau bāhu-kriyā-harau \
Halfverse: cd    
kaṇṭʰa-nālīm ubʰayataḥ sirā hanu-samāśritāḥ \\ 26 \\

Halfverse: aV       
skandʰāṃsa-pīṭʰa-baddʰārtʰāv
Halfverse: aV2       
skandʰāṃsa-pīṭʰa-bandʰārtʰāv


Halfverse: aV       
skandʰāṃsa-pīṭʰa-saṃbaddʰāv


Verse: 27 
Halfverse: ab    
catasras tāsu nīle dve manye dve marmaṇī smr̥te \
Halfverse: cd    
svara-praṇāśa-vaikr̥tyaṃ rasā-jñānaṃ ca tad-vyadʰe \\ 27 \\

Halfverse: cV       
svara-praṇāśa-vaikr̥tya-
Halfverse: cV2       
svara-praṇāśo vaikr̥tyaṃ
Halfverse: dV3       
-rasā-jñānaṃ ca tad-vyadʰe


Verse: 28 
Halfverse: ab    
kaṇṭʰa-nālīm ubʰayato jihvā-nāsā-gatāḥ sirāḥ \
Halfverse: cd    
pr̥tʰak catasras tāḥ sadyo gʰnanty asūn mātr̥kāhvayāḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
kr̥kāṭike śiro-grīvā-saṃdʰau tatra calaṃ śiraḥ \
Halfverse: cd    
adʰas-tāt karṇayor nimne vidʰure śruti-hāriṇī \\ 29 \\

Halfverse: bV       
-saṃdʰī tatra calaṃ śiraḥ


Verse: 30 
Halfverse: ab    
pʰaṇāv ubʰayato gʰrāṇa-mārgaṃ śrotra-patʰānugau \
Halfverse: cd    
antar-gala-stʰitau vedʰād gandʰa-vijñāna-hāriṇau \\ 30 \\

Verse: 31 
Halfverse: ab    
netrayor bāhyato 'pāṅgau bʰruvoḥ puccʰāntayor adʰaḥ \
Halfverse: cd    
tatʰopari bʰruvor nimnāv āvartāv āndʰyam eṣu tu \\ 31 \\

Verse: 32 
Halfverse: ab    
anu-karṇaṃ lalāṭānte śaṅkʰau sadyo-vināśanau \
Halfverse: cd    
keśānte śaṅkʰayor ūrdʰvam utkṣepau stʰapani punaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
bʰruvor madʰye traye 'py atra śalye jīved an-uddʰr̥te \
Halfverse: cd    
svayaṃ patite pākāt sadyo naśyati tūddʰr̥te \\ 33 \\

Verse: 34 
Halfverse: ab    
jihvākṣi-nāsikā-śrotra-kʰa-catuṣṭaya-saṃgame \
Halfverse: cd    
tālūny āsyāni catvāri srotasāṃ teṣu marmasu \\ 34 \\

Verse: 35 
Halfverse: ab    
viddʰaḥ śr̥ṅgāṭakākʰyeṣu sadyas tyajati jīvitam \
Halfverse: cd    
kapāle saṃdʰayaḥ pañca sīmantās tiryag-ūrdʰva-gāḥ \\ 35 \\

Halfverse: cV       
kapāla-saṃdʰayaḥ pañca


Verse: 36 
Halfverse: ab    
bʰramonmāda-mano-nāśais teṣu viddʰeṣu naśyati \
Halfverse: cd    
āntaro mastakasyordʰvaṃ sirā-saṃdʰi-samāgamaḥ \\ 36 \\

Halfverse: cV       
antare mastakasyordʰvaṃ


Verse: 37 
Halfverse: ab    
romāvarto 'dʰipo nāma marma sadyo haraty asūn \
Halfverse: cd    
viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat \\ 37 \\

Verse: 38 
Halfverse: ab    
māṃsāstʰi-snāyu-dʰamanī-sirā-saṃdʰi-samāgamaḥ \
Halfverse: cd    
syān marmeti ca tenātra su-tarāṃ jīvitaṃ stʰitam \\ 38 \\

Verse: 39 
Halfverse: ab    
bāhulyena tu nirdeśaḥ ṣo-ḍʰaivaṃ marma-kalpanā \
Halfverse: cd    
prāṇāyatana-sāmānyād aikyaṃ marmaṇāṃ matam \\ 39 \\

Halfverse: dV       
aikyaṃ marmaṇāṃ smr̥tam


Verse: 40 
Halfverse: ab    
māṃsa-jāni daśendrākʰya-tala-hr̥t-stana-rohitāḥ \
Halfverse: cd    
śaṅkʰau kaṭīka-taruṇe nitambāv aṃsayoḥ pʰale \\ 40 \\

Verse: 41 
Halfverse: ab    
astʰny aṣṭau snāva-marmāṇi trayo-viṃśatir āṇayaḥ \
Halfverse: cd    
kūrca-kūrca-śiro-'pāṅga-kṣiprotkṣepāṃsa-vastayaḥ \\ 41 \\

Halfverse: aV       
astʰny aṣṭau snāyu-marmāṇi


Verse: 42 
Halfverse: ab    
gudāpastambʰa-vidʰura-śr̥ṅgāṭāni navādiśet \
Halfverse: cd    
marmāṇi dʰamanī-stʰāni sapta-triṃśat sirāśrayāḥ \\ 42 \\

Halfverse: aV       
gudo 'pastambʰa-vidʰura-


Verse: 43 
Halfverse: ab    
br̥hatyau mātr̥kā nīle manye kakṣā-dʰarau pʰaṇau \
Halfverse: cd    
viṭape hr̥dayaṃ nābʰiḥ pārśva-saṃdʰī stanādʰare \\ 43 \\

Halfverse: dV       
pārśva-saṃdʰī stanāntare


Verse: 44 
Halfverse: ab    
apālāpau stʰapany urvyaś catasro lohitāni ca \
Halfverse: cd    
saṃdʰau viṃśatir āvartau maṇi-bandʰau kukundarau \\ 44 \\

Verse: 45 
Halfverse: ab    
sīmantāḥ kūrparau gulpʰau kr̥kāṭyau jānunī patiḥ \
Halfverse: cd    
māṃsa-marma gudo 'nyeṣāṃ snāvni kakṣā-dʰarau tatʰā \\ 45 \\

Halfverse: dV       
snāvnī kakṣā-dʰarau tatʰā


Verse: 46 
Halfverse: ab    
viṭapau vidʰurākʰye ca śr̥ṅgāṭāni sirāsu tu \
Halfverse: cd    
apastambʰāv apāṅgau ca dʰamanī-stʰaṃ na taiḥ smr̥tam \\ 46 \\

Verse: 47 
Halfverse: ab    
viddʰe 'jasram asr̥k-srāvo māṃsa-dʰāvana-vat tanuḥ \
Halfverse: cd    
pāṇḍu-tvam indriyā-jñānaṃ maraṇam cāśu māṃsa-je \\ 47 \\

Halfverse: dV       
maraṇam vāśu māṃsa-je


Verse: 48 
Halfverse: ab    
majjānvito 'ccʰo viccʰinnaḥ srāvo ruk cāstʰi-marmaṇi \
Halfverse: cd    
āyāmākṣepaka-stambʰāḥ snāva-je 'bʰyadʰikaṃ rujā \\ 48 \\

Halfverse: dV       
snāva-je 'bʰyadʰikaṃ rujaḥ
Halfverse: dV2       
snāva-je 'bʰyadʰikā rujaḥ
Halfverse: dV3       
snāyu-ge 'bʰyadʰikaṃ rujā


Verse: 49 
Halfverse: ab    
yāna-stʰānāsanā-śaktir vaikalyam atʰa vāntakaḥ \
Halfverse: cd    
raktaṃ sa-śabda-pʰenoṣṇaṃ dʰamanī-stʰe vi-cetasaḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
sirā-marma-vyadʰe sāndram ajasraṃ bahv asr̥k sravet \
Halfverse: cd    
tat-kṣayāt tr̥ḍ-bʰrama-śvāsa-moha-hidʰmābʰir antakaḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
vastu śūkair ivākīrṇaṃ rūḍʰe ca kuṇi-kʰañja-tā \
Halfverse: cd    
bala-ceṣṭā-kṣayaḥ śoṣaḥ parva-śopʰaś ca saṃdʰi-je \\ 51 \\

Verse: 52 
Halfverse: ab    
nābʰi-śaṅkʰādʰipāpāna-hr̥c-cʰr̥ṅgāṭaka-vastayaḥ \
Halfverse: cd    
aṣṭau ca mātr̥kāḥ sadyo nigʰnanty ekān-na-viṃśatiḥ \\ 52 \\

Halfverse: dV       
nigʰnanty ekona-viṃśatiḥ


Verse: 53 
Halfverse: ab    
saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe \
Halfverse: cd    
trayas-triṃśad-apastambʰa-tala-hr̥t-pārśva-saṃdʰayaḥ \\ 53 \\

Halfverse: aV       
saptāhaḥ paramaṃ teṣāṃ


Verse: 54 
Halfverse: ab    
kaṭī-taruṇa-sīmanta-stana-mūlendra-vastayaḥ \
Halfverse: cd    
kṣiprāpālāpa-br̥hatī-nitamba-stana-rohitāḥ \\ 54 \\

Verse: 55 
Halfverse: ab    
kālāntara-prāṇa-harā māsa-māsārdʰa-jīvitāḥ \
Halfverse: cd    
utkṣepau stʰapanī trīṇi vi-śalya-gʰnāni tatra hi \\ 55 \\

Halfverse: dV       
vi-śalya-gʰnāni tatra tu


Verse: 56 
Halfverse: ab    
vāyur māṃsa-vasā-majja-mastuluṅgāni śoṣayet \
Halfverse: cd    
śalyāpāye vinirgaccʰan śvāsāt kāsāc ca hanty asūn \\ 56 \\

Verse: 57 
Halfverse: ab    
pʰaṇāv apāṅgau vidʰure nīle manye kr̥kāṭike \
Halfverse: cd    
aṃsāṃsa-pʰalakāvarta-viṭaporvī-kukundarāḥ \\ 57 \\

Halfverse: aV       
pʰaṇāv apāṅgau vidʰurau


Verse: 58 
Halfverse: ab    
sa-jānu-lohitākṣāṇi-kakṣā-dʰr̥k-kūrca-kūrparāḥ \
Halfverse: cd    
vaikalyam iti catvāri catvāriṃśac ca kurvate \\ 58 \\

Halfverse: aV       
sa-jānu-lohitākʰyāni-


Verse: 59 
Halfverse: ab    
haranti tāny api prāṇān kadā-cid abʰigʰātataḥ \
Halfverse: cd    
aṣṭau kūrca-śiro-gulpʰa-maṇi-bandʰā rujā-karāḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
teṣāṃ viṭapa-kakṣā-dʰr̥g-urvyaḥ kūrca-śirāṃsi ca \
Halfverse: cd    
dvā-daśāṅgula-mānāni dvy-aṅgule maṇi-bandʰane \\ 60 \\

Halfverse: bV       
-urvī-kūrca-śirāṃsi ca


Verse: 61 
Halfverse: ab    
gulpʰau ca stana-mūle ca try-aṅgulaṃ jānu-kūrparam \
Halfverse: cd    
apāna-vasti-hr̥n-nābʰi-nīlāḥ sīmanta-mātr̥kāḥ \\ 61 \\

Halfverse: bV       
try-aṅgulau jānu-kūrparau
Halfverse: dV2       
-nīlā-sīmanta-mātr̥kāḥ


Verse: 62 
Halfverse: ab    
kūrca-śr̥ṅgāṭa-manyāś ca triṃśad ekena varjitāḥ \
Halfverse: cd    
ātma-pāṇi-talonmānāḥ śeṣāṇy ardʰāṅgulaṃ vadet \\ 62 \\

Verse: 63 
Halfverse: ab    
pañcāśat ṣaṭ ca marmāṇi tila-vrīhi-samāny api \
Halfverse: cd    
iṣṭāni marmāṇy anyeṣāṃ catur-dʰoktāḥ sirās tu yāḥ \\ 63 \\

Verse: 64 
Halfverse: ab    
tarpayanti vapuḥ kr̥tsnaṃ marmāṇy āśritās tataḥ \
Halfverse: cd    
tat-kṣatāt kṣata-jāty-artʰa-pravr̥tter dʰātu-saṃkṣaye \\ 64 \\

Halfverse: cV       
tat-kṣatāt kṣata-jāty-artʰaṃ
Halfverse: dV2       
pravr̥ttir dʰātu-saṃkṣaye


Verse: 65 
Halfverse: ab    
vr̥ddʰaś calo rujas tīvrāḥ pratanoti samīrayan \
Halfverse: cd    
tejas tad uddʰr̥taṃ dʰatte tr̥ṣṇā-śoṣa-mada-bʰramān \\ 65 \\

Verse: 66 
Halfverse: ab    
svinna-srasta-ślatʰa-tanuṃ haraty enaṃ tato 'ntakaḥ \
Halfverse: cd    
vardʰayet saṃdʰito gātraṃ marmaṇy abʰihate drutam \\ 66 \\

Verse: 67 
Halfverse: ab    
cʰedanāt saṃdʰi-deśasya saṃkucanti sirā hy ataḥ \
Halfverse: cd    
jīvitaṃ prāṇināṃ tatra rakte tiṣṭʰati tiṣṭʰati \\ 67 \\

Verse: 68 
Halfverse: ab    
su-vikṣato 'py ato jīved a-marmaṇi na marmaṇi \
Halfverse: cd    
prāṇa-gʰātini jīvet tu kaś-cid vaidya-guṇena cet \\ 68 \\

Verse: 69 
Halfverse: ab    
a-samagrābʰigʰātāc ca so 'pi vaikalyam aśnute \
Halfverse: cd    
tasmāt kṣāra-viṣāgny-ādīn yatnān marmasu varjayet \\ 69 \\

Verse: 70 
Halfverse: ab    
marmābʰigʰātaḥ sv-alpo 'pi prāya-śo bādʰate-tarām \
Halfverse: cd    
rogā marmāśrayās tad-vat prakrāntā yatnato 'pi ca \\ 70 \\

Halfverse: cV       
rogā marmāśritās tad-vat



Adhyaya: 5 


Śārīrastʰāna 5


Verse: 1 
Halfverse: ab    
puṣpaṃ pʰalasya dʰūmo 'gner varṣasya jala-dodayaḥ \
Halfverse: cd    
yatʰā bʰaviṣyato liṅgaṃ riṣṭaṃ mr̥tyos tatʰā dʰruvam \\ 1 \\

Verse: 1+(1) 
Halfverse: ab    
āyuṣ-mati kriyāḥ sarvāḥ sa-pʰalāḥ saṃprayojitāḥ \
Halfverse: cd    
bʰavanti bʰiṣajāṃ bʰūtyai kr̥ta-jña iva bʰū-bʰuji \\ 1+(1) \\

Verse: 1+(2) 
Halfverse: ab    
kṣīṇāyuṣi kr̥taṃ karma vyartʰaṃ kr̥tam ivādʰame \
Halfverse: cd    
a-yaśo deha-saṃdehaṃ svārtʰa-hāniṃ ca yaccʰati \\ 1+(2) \\

Halfverse: cV       
āyāsād deha-saṃdehaṃ


Verse: 1+(3) 
Halfverse: ab    
tarhīdānīṃ gatāsūnāṃ lakṣaṇaṃ saṃpracakṣate \
Halfverse: cd    
vikr̥tiḥ prakr̥teḥ prājñaiḥ pradiṣṭā riṣṭa-saṃjñayā \\ 1+(3) \\

Halfverse: aV       
tad idānīṃ gatāsūnāṃ


Verse: 2 
Halfverse: ab    
ariṣṭaṃ nāsti maraṇaṃ dr̥ṣṭa-riṣṭaṃ ca jīvitam \
Halfverse: cd    
ariṣṭe riṣṭa-vijñānaṃ na ca riṣṭe 'py a-naipuṇāt \\ 2 \\

Verse: 3 
Halfverse: ab    
ke-cit tu tad dvi-dʰety āhuḥ stʰāyy-a-stʰāyi-vibʰedataḥ \
Halfverse: cd    
doṣāṇām api bāhulyād riṣṭābʰāsaḥ samudbʰavet \\ 3 \\

Verse: 4 
Halfverse: ab    
sa doṣāṇāṃ śame śāmyet stʰāyy avaśyaṃ tu mr̥tyave \
Halfverse: cd    
rūpendriya-svara-ccʰāyā-praticcʰāyā-kriyādiṣu \\ 4 \\

Halfverse: aV       
tad doṣāṇāṃ śame śāmyet


Verse: 5 
Halfverse: ab    
anyeṣv api ca bʰāveṣu prākr̥teṣv a-nimittataḥ \
Halfverse: cd    
vikr̥tir samāsena riṣṭaṃ tad iti lakṣayet \\ 5 \\

Verse: 6 
Halfverse: ab    
keśa-roma-nir-abʰyaṅgaṃ yasyābʰyaktam ivekṣyate \
Halfverse: cd    
yasyāty-artʰaṃ cale netre stabdʰāntar-gata-nirgate \\ 6 \\

Verse: 7 
Halfverse: ab    
jihme vistr̥ta-saṃkṣipte saṃkṣipta-vinata-bʰruṇī \
Halfverse: cd    
udbʰrānta-darśane hīna-darśane nakulopame \\ 7 \\

Verse: 8 
Halfverse: ab    
kapotābʰe alātābʰe srute lulita-pakṣmaṇī \
Halfverse: cd    
nāsikāty-artʰa-vivr̥tā saṃvr̥tā piṭikācitā \\ 8 \\

Verse: 9 
Halfverse: ab    
uccʰūnā spʰuṭitā mlānā yasyauṣṭʰo yāty adʰo 'dʰaraḥ \
Halfverse: cd    
ūrdʰvaṃ dvitīyaḥ syātāṃ pakva-jambū-nibʰāv ubʰau \\ 9 \\

Verse: 10 
Halfverse: ab    
dantāḥ sa-śarkarāḥ śyāvās tāmrāḥ puṣpita-paṅkitāḥ \
Halfverse: cd    
sahasaiva pateyur jihvā jihmā visarpiṇī \\ 10 \\

Verse: 11 
Halfverse: ab    
śūnā śuṣkā guruḥ śyāvā liptā suptā sa-kaṇṭakā \
Halfverse: cd    
śiraḥ śiro-dʰarā voḍʰuṃ pr̥ṣṭʰaṃ bʰāram ātmanaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
hanū piṇḍam āsya-stʰaṃ śaknuvanti na yasya ca \
Halfverse: cd    
yasyā-nimittam aṅgāni gurūṇy ati-lagʰūni \\ 12 \\

Verse: 13 
Halfverse: ab    
viṣa-doṣād vinā yasya kʰebʰyo raktaṃ pravartate \
Halfverse: cd    
utsiktaṃ mehanaṃ yasya vr̥ṣaṇāv ati-niḥsr̥tau \\ 13 \\

Verse: 14 
Halfverse: ab    
ato 'nya-tʰā yasya syāt sarve te kāla-coditāḥ \
Halfverse: cd    
yasyā-pūrvāḥ sirā-lekʰā bālendv-ākr̥tayo 'pi \\ 14 \\

Halfverse: bV       
sarve te kāla-noditāḥ


Verse: 15 
Halfverse: ab    
lalāṭe vasti-śīrṣe ṣaṇ māsān na sa jīvati \
Halfverse: cd    
padminī-pattra-vat toyaṃ śarīre yasya dehinaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
plavate plavamānasya ṣaṇ māsās tasya jīvitam \
Halfverse: cd    
haritābʰāḥ sirā yasya roma-kūpāś ca saṃvr̥tāḥ \\ 16 \\

Halfverse: bV       
ṣaṇ-māsaṃ tasya jīvitam
Halfverse: bV2       
ṣaṇ-māsāt tasya jīvitam
Halfverse: bV3       
ṣaṇ māsāṃs tasya jīvitam


Verse: 17 
Halfverse: ab    
so 'mlābʰilāṣī puruṣaḥ pittān maraṇam aśnute \
Halfverse: cd    
yasya go-maya-cūrṇābʰaṃ cūrṇaṃ mūrdʰni mukʰe 'pi \\ 17 \\

Verse: 18 
Halfverse: ab    
sa-snehaṃ mūrdʰni dʰūmo māsāntaṃ tasya jīvitam \
Halfverse: cd    
mūrdʰni bʰruvor kurvanti sīmantāvartakā navāḥ \\ 18 \\

Halfverse: cV       
mūrdʰni bʰruvor yasya syuḥ


Verse: 19 
Halfverse: ab    
mr̥tyuṃ svastʰasya ṣaḍ-rātrāt tri-rātrād āturasya tu \
Halfverse: cd    
jihvā śyāvā mukʰaṃ pūti savyam akṣi nimajjati \\ 19 \\

Halfverse: bV       
tri-rātrād āturasya ca


Verse: 20 
Halfverse: ab    
kʰagā mūrdʰni līyante yasya taṃ parivarjayet \
Halfverse: cd    
yasya snātānuliptasya pūrvaṃ śuṣyaty uro bʰr̥śam \\ 20 \\

Verse: 21 
Halfverse: ab    
ārdreṣu sarva-gātreṣu so 'rdʰa-māsaṃ na jīvati \
Halfverse: cd    
a-kasmād yuga-pad gātre varṇau prākr̥ta-vaikr̥tau \\ 21 \\

Verse: 22 
Halfverse: ab    
tatʰaivopacaya-glāni-raukṣya-snehādi mr̥tyave \
Halfverse: cd    
yasya spʰuṭeyur aṅgulyo nākr̥ṣṭā na sa jīvati \\ 22 \\

Verse: 23 
Halfverse: ab    
kṣava-kāsādiṣu tatʰā yasyā-pūrvo dʰvanir bʰavet \
Halfverse: cd    
hrasvo dīrgʰo 'ti voccʰvāsaḥ pūtiḥ surabʰir eva \\ 23 \\

Verse: 24 
Halfverse: ab    
āplutān-āplute kāye yasya gandʰo 'ti-mānuṣaḥ \
Halfverse: cd    
mala-vastra-vraṇādau varṣāntaṃ tasya jīvitam \\ 24 \\

Halfverse: cV       
mala-vastra-vraṇādye


Verse: 25 
Halfverse: ab    
bʰajante 'ty-aṅga-saurasyād yaṃ yūkā-makṣikādayaḥ \
Halfverse: cd    
tyajanti vāti-vairasyāt so 'pi varṣaṃ na jīvati \\ 25 \\

Verse: 26 
Halfverse: ab    
satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate \
Halfverse: cd    
śīteṣu bʰr̥śam auṣṇyaṃ svedaḥ stambʰo 'py a-hetukaḥ \\ 26 \\

Halfverse: dV       
svedaḥ stambʰo 'ty a-hetukaḥ


Verse: 27 
Halfverse: ab    
yo jāta-śīta-piṭikaḥ śītāṅgo vidahyate \
Halfverse: cd    
uṣṇa-dveṣī ca śitārtaḥ sa pretādʰipa-go-caraḥ \\ 27 \\

Halfverse: bV       
śītāṅgo vātidahyate
Halfverse: bV2       
śītāṅgo vāpi dahyate


Verse: 28 
Halfverse: ab    
urasy ūṣmā bʰaved yasya jaṭʰare cāti-śīta-tā \
Halfverse: cd    
bʰinnaṃ purīṣaṃ tr̥ṣṇā ca yatʰā pretas tatʰaiva saḥ \\ 28 \\

Halfverse: bV       
jaṭʰare vāti-śīta-tā


Verse: 29 
Halfverse: ab    
mūtraṃ purīṣaṃ niṣṭʰyūtaṃ śukraṃ vāpsu nimajjati \
Halfverse: cd    
niṣṭʰyūtaṃ bahu-varṇaṃ yasya māsāt sa naśyati \\ 29 \\

Verse: 30 
Halfverse: ab    
gʰanī-bʰūtam ivākāśam ākāśam iva yo gʰanam \
Halfverse: cd    
a-mūrtam iva mūrtaṃ ca mūrtaṃ -mūrta-vat stʰitam \\ 30 \\

Verse: 31 
Halfverse: ab    
tejasvy a-tejas tad-vac ca śuklaṃ kr̥ṣṇam a-sac ca sat \
Halfverse: cd    
a-netra-rogaś candraṃ ca bahu-rūpam a-lāñcʰanam \\ 31 \\

Halfverse: aV       
tejasy a-tejas tad-vac ca
Halfverse: cV2       
a-netra-rogī candraṃ ca


Verse: 32 
Halfverse: ab    
jāgrad rakṣāṃsi gandʰarvān pretān anyāṃś ca tad-vidʰān \
Halfverse: cd    
rūpaṃ vy-ākr̥ti tat tac ca yaḥ paśyati sa naśyati \\ 32 \\

Halfverse: cV       
rūpaṃ vy-ākr̥ti tad-vac ca


Verse: 33 
Halfverse: ab    
saptarṣīṇāṃ samīpa-stʰāṃ yo na paśyaty arundʰatīm \
Halfverse: cd    
dʰruvam ākāśa-gaṅgāṃ sa na paśyati tāṃ samām \\ 33 \\

Verse: 34 
Halfverse: ab    
megʰa-toyaugʰa-nirgʰoṣa-vīṇā-paṇava-veṇu-jān \
Halfverse: cd    
śr̥ṇoty anyāṃś ca yaḥ śabdān a-sato na sato 'pi \\ 34 \\

Verse: 35 
Halfverse: ab    
niṣpīḍya karṇau śr̥ṇuyān na yo dʰukadʰukā-svanam \
Halfverse: cd    
tad-vad gandʰa-rasa-sparśān manyate yo viparyayāt \\ 35 \\

Halfverse: bV       
na yo dʰukadʰuka-svanam


Verse: 36 
Halfverse: ab    
sarva-śo na yo yaś ca dīpa-gandʰaṃ na jigʰrati \
Halfverse: cd    
vidʰinā yasya doṣāya svāstʰyāyā-vidʰinā rasāḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge gʰātaṃ na vetti \
Halfverse: cd    
antareṇa tapas tīvraṃ yogaṃ vidʰi-pūrvakam \\ 37 \\

Halfverse: aV       
yo bʰasmaneva kīrṇāṅgo


Verse: 38 
Halfverse: ab    
jānāty atīndriyaṃ yaś ca teṣāṃ maraṇam ādiśet \
Halfverse: cd    
hīno dīnaḥ svaro '-vyakto yasya syād gadgado 'pi \\ 38 \\

Verse: 39 
Halfverse: ab    
sahasā yo vimuhyed vivakṣur na sa jīvati \
Halfverse: cd    
svarasya dur-balī-bʰāvaṃ hāniṃ ca bala-varṇayoḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
roga-vr̥ddʰim a-yuktyā ca dr̥ṣṭvā maraṇam ādiśet \
Halfverse: cd    
apa-svaraṃ bʰāṣamāṇaṃ prāptaṃ maraṇam ātmanaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet \
Halfverse: cd    
saṃstʰānena pramāṇena varṇena prabʰayāpi \\ 41 \\

Halfverse: aV       
śrotāraṃ tasya śabdasya
Halfverse: aV2       
śrotāraṃ vāsya śabdasya


Verse: 42 
Halfverse: ab    
cʰāyā vivartate yasya svapne 'pi preta eva saḥ \
Halfverse: cd    
ātapādarśa-toyādau saṃstʰāna-pramāṇataḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
cʰāyāṅgāt saṃbʰavaty uktā praticcʰāyeti punaḥ \
Halfverse: cd    
varṇa-prabʰāśrayā tu cʰāyaiva śarīra-gā \\ 43 \\

Verse: 44 
Halfverse: ab    
bʰaved yasya praticcʰāyā cʰinnā bʰinnādʰikākulā \
Halfverse: cd    
vi-śirā dvi-śirā jihmā vikr̥tā yadi vānya-tʰā \\ 44 \\

Verse: 45 
Halfverse: ab    
taṃ samāptāyuṣaṃ vidyān na cel lakṣya-nimitta-jā \
Halfverse: cd    
praticcʰāyā-mayī yasya na cākṣṇīkṣyeta kanyakā \\ 45 \\

Verse: 46 
Halfverse: ab    
kʰādīnāṃ pañca pañcānāṃ cʰāyā vividʰa-lakṣaṇāḥ \
Halfverse: cd    
nābʰasī nir-malā-nīlā sa-snehā sa-prabʰeva ca \\ 46 \\

Verse: 47 
Halfverse: ab    
vātād rajo-'ruṇā śyāvā bʰasma-rūkṣā hata-prabʰā \
Halfverse: cd    
viśuddʰa-raktā tv āgneyī dīptābʰā darśana-priyā \\ 47 \\

Verse: 48 
Halfverse: ab    
śuddʰa-vaiḍūrya-vi-malā su-snigdʰā toya-jā sukʰā \
Halfverse: cd    
stʰirā snigdʰā gʰanā śuddʰā śyāmā śvetā ca pārtʰivī \\ 48 \\

Halfverse: bV       
su-snigdʰā toya-jā hi


Verse: 49 
Halfverse: ab    
vāyavī roga-maraṇa-kleśāyānyāḥ sukʰodayāḥ \
Halfverse: cd    
prabʰoktā taijasī sarvā tu sapta-vidʰā smr̥tā \\ 49 \\

Halfverse: aV       
vāyavyā roga-maraṇa-


Verse: 50 
Halfverse: ab    
raktā pītā sitā śyāvā haritā pāṇḍurāsitā \
Halfverse: cd    
tāsāṃ yāḥ syur vikāsinyaḥ snigdʰāś ca vi-malāś ca yāḥ \\ 50 \\

Halfverse: aV       
raktā pītā sitā śyāmā


Verse: 51 
Halfverse: ab    
tāḥ śubʰā malinā rūkṣāḥ saṃkṣiptāś -śubʰodayāḥ \
Halfverse: cd    
varṇam ākrāmati ccʰāyā prabʰā varṇa-prakāśinī \\ 51 \\

Halfverse: bV       
saṃkṣiptāś -sukʰodayāḥ
Halfverse: dV2       
prabʰā varṇa-vikāśinī


Verse: 52 
Halfverse: ab    
āsanne lakṣyate cʰāyā vikr̥ṣṭe bʰā prakāśate \
Halfverse: cd    
-ccʰāyo -prabʰaḥ kaś-cid viśeṣāś cihnayanti tu \\ 52 \\

Verse: 53 
Halfverse: ab    
nr̥ṇāṃ śubʰā-śubʰotpattiṃ kāle cʰāyā-samāśrayāḥ \
Halfverse: cd    
nikaṣann iva yaḥ pādau cyutāṃsaḥ parisarpati \\ 53 \\

Halfverse: bV       
kāle cʰāyā-samāśritāḥ


Verse: 54 
Halfverse: ab    
hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu \
Halfverse: cd    
yo 'lpāśī bahu-viṇ-mūtro bahv-āśī cālpa-mūtra-viṭ \\ 54 \\

Halfverse: dV       
bahv-āśī vālpa-mūtra-viṭ


Verse: 55 
Halfverse: ab    
yo vālpāśī kapʰenārto dīrgʰaṃ śvasiti ceṣṭate \
Halfverse: cd    
dīrgʰam uccʰvasya yo hrasvaṃ niḥśvasya paritāmyati \\ 55 \\

Verse: 56 
Halfverse: ab    
hrasvaṃ ca yaḥ praśvasiti vyāviddʰaṃ spandate bʰr̥śam \
Halfverse: cd    
śiro vikṣipate kr̥ccʰrād yo 'ñcayitvā prapāṇikau \\ 56 \\

Verse: 57 
Halfverse: ab    
yo lalāṭāt sruta-svedaḥ ślatʰa-saṃdʰāna-bandʰanaḥ \
Halfverse: cd    
uttʰāpyamānaḥ saṃmuhyed yo balī dur-balo 'pi \\ 57 \\

Verse: 58 
Halfverse: ab    
uttāna eva svapiti yaḥ pādau vikaroti ca \
Halfverse: cd    
śayanāsana-kuḍyāder yo '-sad eva jigʰr̥kṣati \\ 58 \\

Halfverse: cV       
śayanāsana-kuḍyādau
Halfverse: dV2       
yaḥ sadaiva jigʰr̥kṣati


Verse: 59 
Halfverse: ab    
a-hāsya-hāsī saṃmuhyan yo leḍʰi daśana-ccʰadau \
Halfverse: cd    
uttarauṣṭʰaṃ parilihan pʰūt-kārāṃś ca karoti yaḥ \\ 59 \\

Halfverse: dV       
notkārāṃś ca karoti yaḥ


Verse: 60 
Halfverse: ab    
yam abʰidravati ccʰāyā kr̥ṣṇā pītāruṇāpi \
Halfverse: cd    
bʰiṣag-bʰeṣaja-pānānna-guru-mitra-dviṣaś ca ye \\ 60 \\

Halfverse: bV       
kr̥ṣṇā pītāruṇāpi ca


Verse: 61 
Halfverse: ab    
vaśa-gāḥ sarva evaite vijñeyāḥ sama-vartinaḥ \
Halfverse: cd    
grīvā-lalāṭa-hr̥dayaṃ yasya svidyati śītalam \\ 61 \\

Verse: 62 
Halfverse: ab    
uṣṇo 'paraḥ pradeśaś ca śaraṇaṃ tasya devatāḥ \
Halfverse: cd    
yo 'ṇu-jyotir anekāgro duś-cʰāyo dur-manāḥ sadā \\ 62 \\

Verse: 62.1+(1) 
Halfverse: ab    
pūrva-rūpāṇi sarvāṇi jvarādiṣv ati-mātrayā \
Halfverse: cd    
yaṃ viśanti viśaty enaṃ mr̥tyur jvara-puraḥ-saraḥ \\ 62.1+(1) \\

Verse: 63 
Halfverse: ab    
baliṃ bali-bʰr̥to yasya praṇītaṃ nopabʰuñjate \
Halfverse: cd    
nir-nimittaṃ ca yo medʰāṃ śobʰām upacayaṃ śriyam \\ 63 \\

Halfverse: aV       
baliṃ bali-bʰujo yasya


Verse: 64 
Halfverse: ab    
prāpnoty ato vibʰraṃśaṃ sa prāpnoti yama-kṣayam \
Halfverse: cd    
guṇa-doṣa-mayī yasya svastʰasya vyādʰitasya \\ 64 \\

Halfverse: cV       
guṇā-guṇa-mayī yasya


Verse: 65 
Halfverse: ab    
yāty anya-tʰā-tvaṃ prakr̥tiḥ ṣaṇ māsān na sa jīvati \
Halfverse: cd    
bʰaktiḥ śīlaṃ smr̥tis tyāgo buddʰir balam a-hetukam \\ 65 \\

Verse: 66 
Halfverse: ab    
ṣaḍ etāni nivartante ṣaḍbʰir māsair mariṣyataḥ \
Halfverse: cd    
matta-vad-gati-vāk-kampa-mohā māsān mariṣyataḥ \\ 66 \\

Verse: 67 
Halfverse: ab    
naśyaty a-jānan ṣaḍ-ahāt keśa-luñcana-vedanām \
Halfverse: cd    
na yāti yasya cāhāraḥ kaṇṭʰaṃ kaṇṭʰāmayād r̥te \\ 67 \\

Verse: 68 
Halfverse: ab    
preṣyāḥ pratīpa-tāṃ yānti pretākr̥tir udīryate \
Halfverse: cd    
yasya nidrā bʰaven nityā naiva na sa jīvati \\ 68 \\

Halfverse: cV       
yasya nidrā bʰaven nityaṃ


Verse: 69 
Halfverse: ab    
vaktram āpūryate 'śrūṇāṃ svidyataś caraṇau bʰr̥śam \
Halfverse: cd    
cakṣuś cākula-tāṃ yāti yama-rājyaṃ gamiṣyataḥ \\ 69 \\

Halfverse: dV       
yama-rāṣṭraṃ gamiṣyataḥ


Verse: 70 
Halfverse: ab    
yaiḥ purā ramate bʰāvair a-ratis tair na jīvati \
Halfverse: cd    
sahasā jāyate yasya vikāraḥ sarva-lakṣaṇaḥ \\ 70 \\

Verse: 71 
Halfverse: ab    
nivartate sahasā sahasā sa vinaśyati \
Halfverse: cd    
jvaro nihanti bala-vān gambʰīro dairgʰarātrikaḥ \\ 71 \\

Verse: 72 
Halfverse: ab    
sa-pralāpa-bʰrama-śvāsaḥ kṣīṇaṃ śūnaṃ hatānalam \
Halfverse: cd    
a-kṣāmaṃ sakta-vacanaṃ raktākṣaṃ hr̥di śūlinam \\ 72 \\

Verse: 73 
Halfverse: ab    
sa-śuṣka-kāsaḥ pūrvāhṇe yo 'parāhṇe 'pi bʰavet \
Halfverse: cd    
bala-māṃsa-vihīnasya śleṣma-kāsa-samanvitaḥ \\ 73 \\

Halfverse: aV       
saṃśuṣka-kāsaḥ pūrvāhṇe


Verse: 74 
Halfverse: ab    
rakta-pittaṃ bʰr̥śaṃ raktaṃ kr̥ṣṇam indra-dʰanuṣ-prabʰam \
Halfverse: cd    
tāmra-hāridra-haritaṃ rūpaṃ raktaṃ pradarśayet \\ 74 \\

Verse: 75 
Halfverse: ab    
roma-kūpa-pravisr̥taṃ kaṇṭʰāsya-hr̥daye sajat \
Halfverse: cd    
vāsaso '-rañjanaṃ pūti vega-vac cāti bʰūri ca \\ 75 \\

Halfverse: cV       
vāsaso rañjanaṃ pūti


Verse: 76 
Halfverse: ab    
vr̥ddʰaṃ pāṇḍu-jvara-ccʰardi-kāsa-śopʰātisāriṇam \
Halfverse: cd    
kāsa-śvāsau jvara-ccʰardi-tr̥ṣṇātīsāra-śopʰinam \\ 76 \\

Verse: 77 
Halfverse: ab    
yakṣmā pārśva-rujānāha-rakta-ccʰardy-aṃsa-tāpinam \
Halfverse: cd    
cʰardir vega-vatī mūtra-śakr̥d-gandʰiḥ sa-candrikā \\ 77 \\

Halfverse: bV       
-rakta-ccʰardy-aṅga-tāpinam


Verse: 78 
Halfverse: ab    
sāsra-viṭ-pūya-ruk-kāsa-śvāsa-vaty anuṣaṅgiṇī \
Halfverse: cd    
tr̥ṣṇānya-roga-kṣapitaṃ bahir-jihvaṃ vi-cetanam \\ 78 \\

Halfverse: dV       
bahir-jihvam a-cetanam
Halfverse: dV2       
bahir-jihvaṃ vi-cetasam


Verse: 79 
Halfverse: ab    
madātyayo 'ti-śītārtaṃ kṣīṇaṃ taila-prabʰānanam \
Halfverse: cd    
arśāṃsi pāṇi-pan-nābʰi-guda-muṣkāsya-śopʰinam \\ 79 \\

Halfverse: dV       
-guda-muṣkādi-śopʰinam


Verse: 80 
Halfverse: ab    
hr̥t-pārśvāṅga-rujā-cʰardi-pāyu-pāka-jvarāturam \
Halfverse: cd    
atīsāro yakr̥t-piṇḍa-māṃsa-dʰāvana-mecakaiḥ \\ 80 \\

Verse: 81 
Halfverse: ab    
tulyas taila-gʰr̥ta-kṣīra-dadʰi-majja-vasāsavaiḥ \
Halfverse: cd    
mastuluṅga-maṣī-pūya-vesavārāmbu-mākṣikaiḥ \\ 81 \\

Verse: 82 
Halfverse: ab    
ati-raktāsita-snigdʰa-pūty-accʰa-gʰana-vedanaḥ \
Halfverse: cd    
karburaḥ prasravan dʰātūn niṣ-purīṣo 'tʰa-vāti-viṭ \\ 82 \\

Verse: 83 
Halfverse: ab    
tantu-mān makṣikākrānto rājī-māṃś candrakair yutaḥ \
Halfverse: cd    
śīrṇa-pāyu-valiṃ mukta-nālaṃ parvāstʰi-śūlinam \\ 83 \\

Halfverse: dV       
-tālaṃ parvāstʰi-śūlinam
Halfverse: dV2       
-tāḍaṃ parvāstʰi-śūlinam


Verse: 84 
Halfverse: ab    
srasta-pāyuṃ bala-kṣīṇam annam evopaveśayan \
Halfverse: cd    
sa-tr̥ṭ-śvāsa-jvara-ccʰardi-dāhānāha-pravāhikaḥ \\ 84 \\

Halfverse: bV       
annam evopaveśayet


Verse: 85 
Halfverse: ab    
aśmarī śūna-vr̥ṣaṇaṃ baddʰa-mūtraṃ rujārditam \
Halfverse: cd    
mehas tr̥ḍ-dāha-piṭikā-māṃsa-kotʰātisāriṇam \\ 85 \\

Verse: 86 
Halfverse: ab    
piṭikā marma-hr̥t-pr̥ṣṭʰa-stanāṃsa-guda-mūrdʰa-gāḥ \
Halfverse: cd    
parva-pāda-kara-stʰā mandotsāhaṃ pramehiṇam \\ 86 \\

Halfverse: bV       
-stanāṃsa-guda-mūrdʰa-jāḥ
Halfverse: cV2       
parva-pāda-kara-stʰāś ca


Verse: 87 
Halfverse: ab    
sarvaṃ ca māṃsa-saṃkotʰa-dāha-tr̥ṣṇā-mada-jvaraiḥ \
Halfverse: cd    
visarpa-marma-saṃrodʰa-hidʰmā-śvāsa-bʰrama-klamaiḥ \\ 87 \\

Halfverse: aV       
sarvaṃ ca māṃsa-saṃkoca-


Verse: 88 
Halfverse: ab    
gulmaḥ pr̥tʰu-parīṇāho gʰanaḥ kūrma ivonnataḥ \
Halfverse: cd    
sirā-naddʰo jvara-ccʰardi-hidʰmādʰmāna-rujānvitaḥ \\ 88 \\

Verse: 89 
Halfverse: ab    
kāsa-pīnasa-hr̥l-lāsa-śvāsātīsāra-śopʰa-vān \
Halfverse: cd    
viṇ-mūtra-saṃgraha-śvāsa-śopʰa-hidʰmā-jvara-bʰramaiḥ \\ 89 \\

Verse: 90 
Halfverse: ab    
mūrcʰā-cʰardy-atisāraiś ca jaṭʰaraṃ hanti dur-balam \
Halfverse: cd    
śūnākṣaṃ kuṭilopastʰam upaklinna-tanu-tvacam \\ 90 \\

Verse: 91 
Halfverse: ab    
virecana-hr̥tānāham ānahyantaṃ punaḥ punaḥ \
Halfverse: cd    
pāṇḍu-rogaḥ śvayatʰu-mān pītākṣi-nakʰa-darśanam \\ 91 \\

Halfverse: aV       
virecana-hatānāham


Verse: 92 
Halfverse: ab    
tandrā-dāhā-ruci-ccʰardi-mūrcʰādʰmānātisāra-vān \
Halfverse: cd    
anekopadrava-yutaḥ pādābʰyāṃ prasr̥to naram \\ 92 \\

Verse: 93 
Halfverse: ab    
nārīṃ śopʰo mukʰād dʰanti kukṣi-guhyād ubʰāv api \
Halfverse: cd    
rājī-citaḥ sravaṃś cʰardi-jvara-śvāsātisāriṇam \\ 93 \\

Verse: 94 
Halfverse: ab    
jvarātīsārau śopʰānte śvayatʰur tayoḥ kṣaye \
Halfverse: cd    
dur-balasya viśeṣeṇa jāyante 'ntāya dehinaḥ \\ 94 \\

Verse: 95 
Halfverse: ab    
śvayatʰur yasya pāda-stʰaḥ parisraste ca piṇḍike \
Halfverse: cd    
sīdataḥ saktʰinī caiva taṃ bʰiṣak parivarjayet \\ 95 \\

Verse: 96 
Halfverse: ab    
ānanaṃ hasta-pādaṃ ca viśeṣād yasya śuṣyataḥ \
Halfverse: cd    
śūyete vinā dehāt sa māsād yāti pañca-tām \\ 96 \\

Halfverse: bV       
viśeṣād yasya śuṣyati


Verse: 97 
Halfverse: ab    
visarpaḥ kāsa-vaivarṇya-jvara-mūrcʰāṅga-bʰaṅga-vān \
Halfverse: cd    
bʰramāsya-śopʰa-hr̥l-lāsa-deha-sādātisāra-vān \\ 97 \\

Halfverse: cV       
bʰramāsya-śoṣa-hr̥l-lāsa-


Verse: 98 
Halfverse: ab    
kuṣṭʰaṃ viśīryamāṇāṅgaṃ rakta-netraṃ hata-svaram \
Halfverse: cd    
mandāgniṃ jantubʰir juṣṭaṃ hanti tr̥ṣṇātisāriṇam \\ 98 \\

Verse: 99 
Halfverse: ab    
vāyuḥ supta-tvacaṃ bʰugnaṃ kampa-śopʰa-rujāturam \
Halfverse: cd    
vātāsraṃ moha-mūrcʰāya-madā-svapna-jvarānvitam \\ 99 \\

Halfverse: aV       
vāyuḥ supta-tvacaṃ bʰagnaṃ


Verse: 100 
Halfverse: ab    
śiro-grahā-ruci-śvāsa-saṃkoca-spʰoṭa-kotʰa-vat \
Halfverse: cd    
śiro-rogā-ruci-śvāsa-moha-viḍ-bʰeda-tr̥ḍ-bʰramaiḥ \\ 100 \\

Verse: 101 
Halfverse: ab    
gʰnanti sarvāmayāḥ kṣīṇa-svara-dʰātu-balānalam \
Halfverse: cd    
vāta-vyādʰir apasmārī kuṣṭʰī rakty udarī kṣayī \\ 101 \\

Verse: 102 
Halfverse: ab    
gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet \
Halfverse: cd    
bala-māṃsa-kṣayas tīvro roga-vr̥ddʰir a-rocakaḥ \\ 102 \\

Verse: 103 
Halfverse: ab    
yasyāturasya lakṣyante trīn pakṣān na sa jīvati \
Halfverse: cd    
vātāṣṭʰīlāti-saṃvr̥ddʰā tiṣṭʰanti dāruṇā hr̥di \\ 103 \\

Verse: 104 
Halfverse: ab    
tr̥ṣṇayānuparītasya sadyo muṣṇāti jīvitam \
Halfverse: cd    
śaitʰilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihma-tām \\ 104 \\

Halfverse: aV       
tr̥ṣṇayā tu parītasya


Verse: 105 
Halfverse: ab    
kṣīṇasyāyamya manye sadyo muṣṇāti jīvitam \
Halfverse: cd    
nābʰi-gudāntaraṃ gatvā vaṅkṣaṇau samāśrayan \\ 105 \\

Halfverse: aV       
kṣīṇasyāyasya manye


Verse: 106 
Halfverse: ab    
gr̥hītvā pāyu-hr̥daye kṣīṇa-dehasya balī \
Halfverse: cd    
malān vasti-śiro nābʰiṃ vibadʰya janayan rujam \\ 106 \\

Verse: 107 
Halfverse: ab    
kurvan vaṅkṣaṇayoḥ śūlaṃ tr̥ṣṇāṃ bʰinna-purīṣa-tām \
Halfverse: cd    
śvāsaṃ janayan vāyur gr̥hītvā guda-vaṅkṣaṇam \\ 107 \\

Halfverse: dV       
gr̥hītvā guda-vaṅkṣaṇau


Verse: 108 
Halfverse: ab    
vitatya parśukāgrāṇi gr̥hītvoraś ca mārutaḥ \
Halfverse: cd    
stimitasyātatākṣasya sadyo muṣṇāti jīvitam \\ 108 \\

Halfverse: aV       
vitatya pārśvakāgrāṇi


Verse: 109 
Halfverse: ab    
sahasā jvara-saṃtāpas tr̥ṣṇā mūrcʰā bala-kṣayaḥ \
Halfverse: cd    
viśleṣaṇaṃ ca saṃdʰīnāṃ mumūrṣor upajāyate \\ 109 \\

Verse: 110 
Halfverse: ab    
go-sarge vadanād yasya svedaḥ pracyavate bʰr̥śam \
Halfverse: cd    
lepa-jvaropataptasya dur-labʰaṃ tasya jīvitam \\ 110 \\

Verse: 111 
Halfverse: ab    
pravāla-guṭikābʰāsā yasya gātre masūrikāḥ \
Halfverse: cd    
utpadyāśu vinaśyanti na cirāt sa vinaśyati \\ 111 \\

Verse: 112 
Halfverse: ab    
masūra-vidala-prakʰyās tatʰā vidruma-saṃnibʰāḥ \
Halfverse: cd    
antar-vaktrāḥ kiṇābʰāś ca vispʰoṭā deha-nāśanāḥ \\ 112 \\

Verse: 113 
Halfverse: ab    
kāmalākṣṇor mukʰaṃ pūrṇaṃ śaṅkʰayor mukta-māṃsa-tā \
Halfverse: cd    
saṃtrāsaś coṣṇa-tāṅge ca yasya taṃ parivarjayet \\ 113 \\

Verse: 114 
Halfverse: ab    
a-kasmād anudʰāvac ca vigʰr̥ṣṭaṃ tvak-samāśrayam \
Halfverse: cd    
yo vāta-jo na śūlāya syān na dāhāya pitta-jaḥ \\ 114 \\

Verse: 114.1+(1) 
Halfverse: ab    
candanośīra-madirā-kuṇapa-dʰvāṅkṣa-gandʰayaḥ \
Halfverse: cd    
śaivāla-kukkuṭa-śikʰā-kuṅkumāla-maṣī-prabʰāḥ \\ 114.1+(1) \\

Halfverse: dV       
-naktamāla-maṣī-prabʰāḥ
Halfverse: dV2       
-kunda-śāli-maya-prabʰāḥ


Verse: 114.1+(2) 
Halfverse: ab    
antar-dāhā nir-ūṣmaṇaḥ prāṇa-nāśa-karā vraṇāḥ \\ 114.1+(2)ab \\

Verse: 115 
Halfverse: ab    
kapʰa-jo na ca pūyāya marma-jaś ca ruje na yaḥ \
Halfverse: cd    
a-cūrṇaś cūrṇa-kīrṇābʰo yatrākasmāc ca dr̥śyate \\ 115 \\

Verse: 116 
Halfverse: ab    
rūpaṃ śakti-dʰvajādīnāṃ sarvāṃs tān varjayed vraṇān \
Halfverse: cd    
viṇ-mūtra-māruta-vahaṃ kr̥miṇaṃ ca bʰagandaram \\ 116 \\

Verse: 117 
Halfverse: ab    
gʰaṭṭayañ jānunā jānu pādāv udyamya pātayan \
Halfverse: cd    
yo 'pāsyati muhur vaktram āturo na sa jīvati \\ 117 \\

Verse: 118 
Halfverse: ab    
dantaiś cʰindan nakʰāgrāṇi taiś ca keśāṃs tr̥ṇāni ca \
Halfverse: cd    
bʰūmiṃ kāṣṭʰena vilikʰan loṣṭaṃ loṣṭena tāḍayan \\ 118 \\

Halfverse: bV       
taiś ca keśāṃs tr̥ṇāni


Verse: 119 
Halfverse: ab    
hr̥ṣṭa-romā sāndra-mūtraḥ śuṣka-kāsī jvarī ca yaḥ \
Halfverse: cd    
muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ \\ 119 \\

Halfverse: dV       
śayyāṃ pādena hanti ca


Verse: 120 
Halfverse: ab    
muhuś cʰidrāṇi vimr̥śann āturo na sa jīvati \
Halfverse: cd    
mr̥tyave sahasārtasya tilaka-vyaṅga-viplavaḥ \\ 120 \\

Verse: 121 
Halfverse: ab    
mukʰe danta-nakʰe puṣpaṃ jaṭʰare vividʰāḥ sirāḥ \
Halfverse: cd    
ūrdʰva-śvāsaṃ gatoṣmāṇaṃ śūlopahata-vaṅkṣaṇam \\ 121 \\

Verse: 122 
Halfverse: ab    
śarma cān-adʰigaccʰantaṃ buddʰi-mān parivarjayet \
Halfverse: cd    
vikārā yasya vardʰante prakr̥tiḥ parihīyate \\ 122 \\

Halfverse: aV       
śarma vān-adʰigaccʰantaṃ


Verse: 123 
Halfverse: ab    
sahasā sahasā tasya mr̥tyur harati jīvitam \
Halfverse: cd    
yam uddiśyāturaṃ vaidyaḥ saṃpādayitum auṣadʰam \\ 123 \\

Verse: 124 
Halfverse: ab    
yatamāno na śaknoti dur-labʰaṃ tasya jīvitam \
Halfverse: cd    
vijñātaṃ bahu-śaḥ siddʰaṃ vidʰi-vac cāvacāritam \\ 124 \\

Verse: 125 
Halfverse: ab    
na sidʰyaty auṣadʰaṃ yasya nāsti tasya cikitsitam \
Halfverse: cd    
bʰaved yasyauṣadʰe 'nne kalpyamāne viparyayaḥ \\ 125 \\

Verse: 126 
Halfverse: ab    
a-kasmād varṇa-gandʰādeḥ svastʰo 'pi na sa jīvati \
Halfverse: cd    
nivāte sendʰanaṃ yasya jyotiś cāpy upaśāmyati \\ 126 \\

Verse: 127 
Halfverse: ab    
āturasya gr̥he yasya bʰidyante patanti \
Halfverse: cd    
ati-mātram amatrāṇi dur-labʰaṃ tasya jīvitam \\ 127 \\

Verse: 128 
Halfverse: ab    
yaṃ naraṃ sahasā rogo dur-balaṃ parimuñcati \
Halfverse: cd    
saṃśaya-prāptam ātreyo jīvitaṃ tasya manyate \\ 128 \\

Halfverse: cV       
saṃśayaṃ prāptam ātreyo


Verse: 129 
Halfverse: ab    
katʰayen na ca pr̥ṣṭo 'pi duḥ-śravaṃ maraṇaṃ bʰiṣak \
Halfverse: cd    
gatāsor bandʰu-mitrāṇāṃ na ceccʰet taṃ cikitsitum \\ 129 \\

Halfverse: aV       
katʰayen naiva pr̥ṣṭo 'pi


Verse: 130 
Halfverse: ab    
yama-dūta-piśācādyair yat parāsur upāsyate \
Halfverse: cd    
gʰnadbʰir auṣadʰa-vīryāṇi tasmāt taṃ parivarjayet \\ 130 \\

Verse: 131 
Halfverse: ab    
āyur-veda-pʰalaṃ kr̥tsnaṃ yad āyur-jñe pratiṣṭʰitam \
Halfverse: cd    
riṣṭa-jñānādr̥tas tasmāt sarva-daiva bʰaved bʰiṣak \\ 131 \\

Verse: 132 
Halfverse: ab    
maraṇaṃ prāṇināṃ dr̥ṣṭam āyuḥ-puṇyobʰaya-kṣayāt \
Halfverse: cd    
tayor apy a-kṣayād dr̥ṣṭaṃ viṣamā-parihāriṇām \\ 132 \\


Adhyaya: 6 


Śārīrastʰāna 6


Verse: 1 
Halfverse: ab    
pāṣaṇḍāśrama-varṇānāṃ sa-varṇāḥ karma-siddʰaye \
Halfverse: cd    
ta eva viparītāḥ syur dūtāḥ karma-vipattaye \\ 1 \\

Verse: 2 
Halfverse: ab    
dīnaṃ bʰītaṃ drutaṃ trastaṃ rūkṣā-maṅgala-vādinam \
Halfverse: cd    
śastriṇaṃ daṇḍinaṃ ṣaṇḍʰaṃ muṇḍa-śmaśru-jaṭā-dʰaram \\ 2 \\

Halfverse: cV       
śastriṇaṃ daṇḍinaṃ kʰaṇḍaṃ
Halfverse: dV2       
muṇḍa-śmaśruṃ jaṭā-dʰaram
Halfverse: dV3       
muṇḍaṃ śmaśru-jaṭā-dʰaram


Verse: 3 
Halfverse: ab    
a-maṅgalāhvayaṃ krūra-karmāṇaṃ malinaṃ striyam \
Halfverse: cd    
anekaṃ vyādʰitaṃ vyaṅgaṃ rakta-mālyānulepanam \\ 3 \\

Verse: 4 
Halfverse: ab    
taila-paṅkāṅkitaṃ jīrṇa-vi-varṇārdraika-vāsasam \
Halfverse: cd    
kʰaroṣṭra-mahiṣārūḍʰaṃ kāṣṭʰa-loṣṭādi-mardinam \\ 4 \\

Halfverse: dV       
kāṣṭʰa-lohādi-mardinam


Verse: 5 
Halfverse: ab    
nānugaccʰed bʰiṣag dūtam āhvayantaṃ ca dūrataḥ \
Halfverse: cd    
a-śasta-cintā-vacane nagne cʰindati bʰindati \\ 5 \\

Verse: 6 
Halfverse: ab    
juhvāne pāvakaṃ piṇḍān pitr̥bʰyo nirvapaty api \
Halfverse: cd    
supte mukta-kace 'bʰyakte rudaty a-prayate tatʰā \\ 6 \\

Halfverse: dV       
rudaty a-prayate 'tʰa-vā


Verse: 7 
Halfverse: ab    
vaidye dūtā manuṣyāṇām āgaccʰanti mumūrṣatām \
Halfverse: cd    
vikāra-sāmānya-guṇe deśe kāle 'tʰa-vā bʰiṣak \\ 7 \\

Verse: 8 
Halfverse: ab    
dūtam abʰyāgataṃ dr̥ṣṭvā nāturaṃ tam upācaret \
Halfverse: cd    
spr̥śanto nābʰi-nāsāsya-keśa-roma-nakʰa-dvi-jān \\ 8 \\

Halfverse: cV       
spr̥śanto nābʰi-nāsākṣi-


Verse: 9 
Halfverse: ab    
guhya-pr̥ṣṭʰa-stana-grīvā-jaṭʰarānāmikāṅgulīḥ \
Halfverse: cd    
kārpāsa-busa-sīsāstʰi-kapāla-musalopalam \\ 9 \\

Halfverse: bV       
-jaṭʰarānāmikāṅguli


Verse: 10 
Halfverse: ab    
mārjanī-śūrpa-cailānta-bʰasmāṅgāra-daśā-tuṣān \
Halfverse: cd    
rajjūpānat-tulā-pāśam anyad bʰagna-vicyutam \\ 10 \\

Halfverse: dV       
anyad bʰagna-vidyutam


Verse: 11 
Halfverse: ab    
tat-pūrva-darśane dūtā vyāharanti mariṣyatām \
Halfverse: cd    
tatʰārdʰa-rātre madʰyāhne saṃdʰyayoḥ parva-vāsare \\ 11 \\

Verse: 12 
Halfverse: ab    
ṣaṣṭʰī-caturtʰī-navamī-rāhu-ketūdayādiṣu \
Halfverse: cd    
bʰaraṇī-kr̥ttikāśleṣā-pūrvārdrā-paitrya-nairr̥te \\ 12 \\

Verse: 13 
Halfverse: ab    
yasmiṃś ca dūte bruvati vākyam ātura-saṃśrayam \
Halfverse: cd    
paśyen nimittam a-śubʰaṃ taṃ ca nānuvrajed bʰiṣak \\ 13 \\

Verse: 14 
Halfverse: ab    
tad yatʰā vikalaḥ pretaḥ pretālaṅkāra eva \
Halfverse: cd    
cʰinnaṃ dagdʰaṃ vinaṣṭaṃ tad-vādīni vacāṃsi \\ 14 \\

Halfverse: bV       
pretālaṅkāra eva ca


Verse: 15 
Halfverse: ab    
raso kaṭukas tīvro gandʰo kauṇapo mahān \
Halfverse: cd    
sparśo vipulaḥ krūro yad vānyad api tādr̥śam \\ 15 \\

Halfverse: cV       
sparśo vipula-krūro


Verse: 16 
Halfverse: ab    
tat sarvam abʰito vākyaṃ vākya-kāle 'tʰa-vā punaḥ \
Halfverse: cd    
dūtam abʰyāgataṃ dr̥ṣṭvā nāturaṃ tam upācaret \\ 16 \\

Verse: 17 
Halfverse: ab    
hāhā-kranditam utkruṣṭam ākruṣṭaṃ skʰalanaṃ kṣutam \
Halfverse: cd    
vastrātapa-tra-pāda-tra-vyasanaṃ vyasanīkṣaṇam \\ 17 \\

Verse: 18 
Halfverse: ab    
caitya-dʰvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam \
Halfverse: cd    
hatān-iṣṭa-pravādāś ca dūṣaṇaṃ bʰasma-pāṃsubʰiḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
patʰaś cʰedo 'hi-mārjāra-godʰā-saraṭa-vānaraiḥ \
Halfverse: cd    
dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mr̥ga-pakṣiṇām \\ 19 \\

Verse: 20 
Halfverse: ab    
kr̥ṣṇa-dʰānya-guḍodaśvil-lavaṇāsava-carmaṇām \
Halfverse: cd    
sarṣapāṇāṃ vasā-taila-tr̥ṇa-paṅkendʰanasya ca \\ 20 \\

Verse: 21 
Halfverse: ab    
klība-krūra-śva-pākānāṃ jāla-vāgurayor api \
Halfverse: cd    
cʰarditasya purīṣasya pūti-dur-darśanasya ca \\ 21 \\

Verse: 22 
Halfverse: ab    
niḥ-sārasya vyavāyasya kārpāsāder arer api \
Halfverse: cd    
śayanāsana-yānānām uttānānāṃ tu darśanam \\ 22 \\

Halfverse: dV       
uttānānāṃ ca darśanam


Verse: 23 
Halfverse: ab    
nyubjānām itareṣāṃ ca pātrādīnām a-śobʰanam \
Halfverse: cd    
puṃ-saṃjñāḥ pakṣiṇo vāmāḥ strī-saṃjñā dakṣiṇāḥ śubʰāḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
pradakṣiṇaṃ kʰaga-mr̥gā yānto naivaṃ śva-jambukāḥ \
Halfverse: cd    
a-yugmāś ca mr̥gāḥ śastāḥ śastā nityaṃ ca darśane \\ 24 \\

Verse: 25 
Halfverse: ab    
cāṣa-bʰāsa-bʰaradvāja-nakula-ccʰāga-barhiṇaḥ \
Halfverse: cd    
a-śubʰaṃ sarva-tʰolūka-biḍāla-saraṭekṣaṇam \\ 25 \\

Verse: 26 
Halfverse: ab    
praśastāḥ kīrtane kola-godʰāhi-śaśa-jāhakāḥ \
Halfverse: cd    
na darśane na virute vānararkṣāv ato 'nya-tʰā \\ 26 \\

Verse: 27 
Halfverse: ab    
dʰanur aindraṃ ca lālāṭam a-śubʰaṃ śubʰam anyataḥ \
Halfverse: cd    
agni-pūrṇāni pātrāṇi bʰinnāni vi-śikʰāni ca \\ 27 \\

Verse: 28 
Halfverse: ab    
dadʰy-a-kṣatādi nirgaccʰad vakṣyamāṇaṃ ca maṅgalam \
Halfverse: cd    
vaidyo mariṣyatāṃ veśma praviśann eva paśyati \\ 28 \\

Verse: 29 
Halfverse: ab    
dūtādy a-sādʰu dr̥ṣṭvaivaṃ tyajed ārtam ato 'nya-tʰā \
Halfverse: cd    
karuṇā-śuddʰa-saṃtāno yatnatas tam upācaret \\ 29 \\

Halfverse: dV       
yatnataḥ samupācaret


Verse: 30 
Halfverse: ab    
dadʰy-a-kṣatekṣu-niṣpāva-priyaṅgu-madʰu-sarpiṣām \
Halfverse: cd    
yāvakāñjana-bʰr̥ṅgāra-gʰaṇṭā-dīpa-saro-ruhām \\ 30 \\

Verse: 31 
Halfverse: ab    
dūrvārdra-matsya-māṃsānāṃ lājānāṃ pʰala-bʰakṣayoḥ \
Halfverse: cd    
ratnebʰa-pūrṇa-kumbʰānāṃ kanyāyāḥ syandanasya ca \\ 31 \\

Verse: 32 
Halfverse: ab    
narasya vardʰamānasya devatānāṃ nr̥pasya ca \
Halfverse: cd    
śuklānāṃ su-mano-vāla-cāmarāmbara-vājinām \\ 32 \\

Verse: 33 
Halfverse: ab    
śaṅkʰa-sādʰu-dvi-joṣṇīṣa-toraṇa-svastikasya ca \
Halfverse: cd    
bʰūmeḥ samuddʰatāyāś ca vahneḥ prajvalitasya ca \\ 33 \\

Verse: 34 
Halfverse: ab    
mano-jñasyānna-pānasya pūrṇasya śakaṭasya ca \
Halfverse: cd    
nr̥bʰir dʰenvāḥ sa-vatsāyā vaḍabāyāḥ striyā api \\ 34 \\

Verse: 35 
Halfverse: ab    
jīvañjīvaka-sāraṅga-sārasa-priyavādinām \
Halfverse: cd    
haṃsānāṃ śatapattrāṇāṃ baddʰasyaika-paśos tatʰā \\ 35 \\

Verse: 36 
Halfverse: ab    
rucakādarśa-siddʰārtʰa-rocanānāṃ ca darśanam \
Halfverse: cd    
gandʰaḥ su-surabʰir varṇaḥ su-śuklo madʰuro rasaḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
go-pater anukūlasya svanas tad-vad gavām api \
Halfverse: cd    
mr̥ga-pakṣi-narāṇāṃ ca śobʰināṃ śobʰanā giraḥ \\ 37 \\

Halfverse: aV       
go-pater anulomasya


Verse: 38 
Halfverse: ab    
cʰattra-dʰvaja-patākānām utkṣepaṇam abʰiṣṭutiḥ \
Halfverse: cd    
bʰerī-mr̥daṅga-śaṅkʰānāṃ śabdāḥ puṇyāha-niḥsvanāḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
vedādʰyayana-śabdāś ca sukʰo vāyuḥ pradakṣiṇaḥ \
Halfverse: cd    
patʰi veśma-praveśe ca vidyād ārogya-lakṣaṇam \\ 39 \\

Verse: 40 
Halfverse: ab    
ity uktaṃ dūta-śakunaṃ svapnān ūrdʰvaṃ pracakṣate \
Halfverse: cd    
svapne madyaṃ saha pretair yaḥ piban kr̥ṣyate śunā \\ 40 \\

Halfverse: bV       
svapnān ūrdʰvaṃ pracakṣyate
Halfverse: bV2       
svapnān ūrdʰvaṃ pravakṣyate


Verse: 41 
Halfverse: ab    
sa martyo mr̥tyunā śīgʰraṃ jvara-rūpeṇa nīyate \
Halfverse: cd    
rakta-mālya-vapur-vastro yo hasan hriyate striyā \\ 41 \\

Halfverse: aV       
sa martyo mr̥tyunā tūrṇaṃ


Verse: 42 
Halfverse: ab    
so 'sra-pittena mahiṣa-śva-varāhoṣṭra-gardabʰaiḥ \
Halfverse: cd    
yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā \\ 42 \\

Verse: 43 
Halfverse: ab    
latā kaṇṭakinī vaṃśas tālo hr̥di jāyate \
Halfverse: cd    
yasya tasyāśu gulmena yasya vahnim an-arciṣam \\ 43 \\

Verse: 44 
Halfverse: ab    
juhvato gʰr̥ta-siktasya nagnasyorasi jāyate \
Halfverse: cd    
padmaṃ sa naśyet kuṣṭʰena caṇḍālaiḥ saha yaḥ pibet \\ 44 \\

Verse: 45 
Halfverse: ab    
snehaṃ bahu-vidʰaṃ svapne sa prameheṇa naśyati \
Halfverse: cd    
unmādena jale majjed yo nr̥tyan rākṣasaiḥ saha \\ 45 \\

Verse: 46 
Halfverse: ab    
apasmāreṇa yo martyo nr̥tyan pretena nīyate \
Halfverse: cd    
yānaṃ kʰaroṣṭra-mārjāra-kapi-śārdūla-śūkaraiḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
yasya pretaiḥ śr̥gālair sa mr̥tyor vartate mukʰe \
Halfverse: cd    
apūpa-śaṣkulīr jagdʰvā vibuddʰas tad-vidʰaṃ vaman \\ 47 \\

Verse: 48 
Halfverse: ab    
na jīvaty akṣi-rogāya sūryendu-grahaṇekṣaṇam \
Halfverse: cd    
sūryā-candramasoḥ pāta-darśanaṃ dr̥g-vināśanam \\ 48 \\

Verse: 49 
Halfverse: ab    
mūrdʰni vaṃśa-latādīnāṃ saṃbʰavo vayasāṃ tatʰā \
Halfverse: cd    
nilayo muṇḍa-tā kāka-gr̥dʰrādyaiḥ parivāraṇam \\ 49 \\

Verse: 50 
Halfverse: ab    
tatʰā preta-piśāca-strī-draviḍāndʰra-gavāśanaiḥ \
Halfverse: cd    
saṅgo vetra-latā-vaṃśa-tr̥ṇa-kaṇṭaka-saṃkaṭe \\ 50 \\

Verse: 51 
Halfverse: ab    
śvabʰra-śmaśāna-śayanaṃ patanaṃ pāṃsu-bʰasmanoḥ \
Halfverse: cd    
majjanaṃ jala-paṅkādau śīgʰreṇa srotasā hr̥tiḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
nr̥tya-vāditra-gītāni rakta-srag-vastra-dʰāraṇam \
Halfverse: cd    
vayo-'ṅga-vr̥ddʰir abʰyaṅgo vivāhaḥ śmaśru-karma ca \\ 52 \\

Verse: 53 
Halfverse: ab    
pakvānna-sneha-madyāśaḥ praccʰardana-virecane \
Halfverse: cd    
hiraṇya-lohayor lābʰaḥ kalir bandʰa-parājayau \\ 53 \\

Halfverse: bV       
praccʰardana-virecanam


Verse: 54 
Halfverse: ab    
upānad-yuga-nāśaś ca prapātaḥ pāda-carmaṇoḥ \
Halfverse: cd    
harṣo bʰr̥śaṃ prakupitaiḥ pitr̥bʰiś cāvabʰartsanam \\ 54 \\

Verse: 55 
Halfverse: ab    
pradīpa-graha-nakṣatra-danta-daivata-cakṣuṣām \
Halfverse: cd    
patanaṃ vināśo bʰedanaṃ parvatasya ca \\ 55 \\

Halfverse: dV       
bʰedanaṃ parvatasya


Verse: 56 
Halfverse: ab    
kānane rakta-kusume pāpa-karma-niveśane \
Halfverse: cd    
citāndʰa-kāra-saṃbādʰe jananyāṃ ca praveśanam \\ 56 \\

Halfverse: cC       
cintāndʰa-kāra-saṃbādʰe


Verse: 57 
Halfverse: ab    
pātaḥ prāsāda-śailāder matsyena grasanaṃ tatʰā \
Halfverse: cd    
kāṣāyiṇām a-saumyānāṃ nagnānāṃ daṇḍa-dʰāriṇām \\ 57 \\

Verse: 58 
Halfverse: ab    
raktākṣāṇāṃ ca kr̥ṣṇānāṃ darśanaṃ jātu neṣyate \
Halfverse: cd    
kr̥ṣṇā pāpānanācārā dīrgʰa-keśa-nakʰa-stanī \\ 58 \\

Verse: 59 
Halfverse: ab    
vi-rāga-mālya-vasanā svapne kāla-niśā matā \
Halfverse: cd    
mano-vahānāṃ pūrṇa-tvāt srotasāṃ prabalair malaiḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
dr̥śyante dāruṇāḥ svapnā rogī yair yāti pañca-tām \
Halfverse: cd    
a-rogaḥ saṃśayaṃ prāpya kaś-cid eva vimucyate \\ 60 \\

Verse: 61 
Halfverse: ab    
dr̥ṣṭaḥ śruto 'nubʰūtaś ca prārtʰitaḥ kalpitas tatʰā \
Halfverse: cd    
bʰāviko doṣa-jaś ceti svapnaḥ sapta-vidʰo mataḥ \\ 61 \\

Halfverse: dV       
svapnaḥ sapta-vidʰaḥ smr̥taḥ


Verse: 62 
Halfverse: ab    
teṣv ādyā niṣ-pʰalāḥ pañca yatʰā-sva-prakr̥tir divā \
Halfverse: cd    
vismr̥to dīrgʰa-hrasvo 'ti pūrva-rātre cirāt pʰalam \\ 62 \\

Halfverse: bV       
yatʰā-svaṃ prakr̥tir divā
Halfverse: cV2       
vismr̥to dīrgʰa-hrasvo 'pi
Halfverse: cV3       
vismr̥to dīrgʰa-hrasvo


Verse: 63 
Halfverse: ab    
dr̥ṣṭaḥ karoti tuccʰaṃ ca go-sarge tad-ahar mahat \
Halfverse: cd    
nidrayā vān-upahataḥ pratīpair vacanais tatʰā \\ 63 \\

Halfverse: aV       
dr̥ṣṭaḥ karoti tuccʰaṃ
Halfverse: cV2       
nidrayā cān-upahataḥ


Verse: 64 
Halfverse: ab    
yāti pāpo 'lpa-pʰala-tāṃ dāna-homa-japādibʰiḥ \
Halfverse: cd    
a-kalyāṇam api svapnaṃ dr̥ṣṭvā tatraiva yaḥ punaḥ \\ 64 \\

Halfverse: aV       
yāti pāpo 'py a-pʰala-tāṃ


Verse: 65 
Halfverse: ab    
paśyet saumyaṃ śubʰaṃ tasya śubʰam eva pʰalaṃ bʰavet \
Halfverse: cd    
devān dvi-jān go-vr̥ṣabʰān jīvataḥ suhr̥do nr̥pān \\ 65 \\

Verse: 66 
Halfverse: ab    
sādʰūn yaśasvino vahnim iddʰaṃ svaccʰān jalāśayān \
Halfverse: cd    
kanyāḥ kumārakān gaurān śukla-vastrān su-tejasaḥ \\ 66 \\

Halfverse: cV       
kanyāṃ kumārakān gaurān


Verse: 67 
Halfverse: ab    
narāśanaṃ dīpta-tanuṃ samantād rudʰirokṣitam \
Halfverse: cd    
yaḥ paśyel labʰate yo cʰattrādarśa-viṣāmiṣam \\ 67 \\

Halfverse: aV       
narāśanaṃ dīpta-tanuḥ
Halfverse: bV2       
samantād rudʰirokṣitaḥ


Verse: 68 
Halfverse: ab    
śuklāḥ su-manaso vastram a-medʰyālepanaṃ pʰalam \
Halfverse: cd    
śaila-prāsāda-sa-pʰala-vr̥kṣa-siṃha-nara-dvi-pān \\ 68 \\

Verse: 69 
Halfverse: ab    
ārohed go-'śva-yānaṃ ca taren nada-hradoda-dʰīn \
Halfverse: cd    
pūrvottareṇa gamanam a-gamyāgamanaṃ mr̥tam \\ 69 \\

Halfverse: bV       
taren nada-mahoda-dʰīn


Verse: 70 
Halfverse: ab    
saṃbādʰān niḥsr̥tir devaiḥ pitr̥bʰiś cābʰinandanam \
Halfverse: cd    
rodanaṃ patitottʰānaṃ dviṣatāṃ cāvamardanam \\ 70 \\

Halfverse: aV       
saṃkaṭān niḥsr̥tir devaiḥ
Halfverse: dV2       
dviṣatāṃ cāpamardanam


Verse: 71 
Halfverse: ab    
yasya syād āyur ārogyaṃ vittaṃ bahu ca so 'śnut \\
Halfverse: cd    
maṅgalācāra-saṃpannaḥ parivāras tatʰāturaḥ \\ 71 \\

Halfverse: bV       
vittaṃ sa bahu-śo 'śnute


Verse: 72 
Halfverse: ab    
śrad-dadʰāno 'nukūlaś ca prabʰūta-dravya-saṃgrahaḥ \
Halfverse: cd    
sat-tva-lakṣaṇa-saṃyogo bʰaktir vaidya-dvi-jātiṣu \\ 72 \\

Verse: 73 
Halfverse: ab    
cikitsāyām a-nirvedas tad ārogyasya lakṣaṇam \
Halfverse: cd    
ity atra janma-maraṇaṃ yataḥ samyag udāhr̥tam \\ 73 \\

Verse: 73x 
Halfverse: ab    
śarīrasya tataḥ stʰānaṃ śārīram idam ucyate \\ 73xab \\



Next part



This text is part of the TITUS edition of Vagbhata, Astangahrdayasamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.