TITUS
Tantrakhyayika
Part No. 3
Previous part

Chapter: 3  
3: Drei selbstverschuldete Unfälle


Sentence: 1     asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma \
   
asti kasmiṃś-cit pradeśe parivrāḍ+ devaśarmā nāma \

Sentence: 2     
tasyānekasādʰūpapāditasūkṣmavāsoviśeṣopacayān mahatyartʰamātrā saṃvr̥ttā \
   
tasya_aneka-sādʰu-upapādita-sūkṣma-vāso-viśeṣa-upacayān mahaty-artʰa-mātrā saṃvr̥ttā \

Sentence: 3     
sa ca na kasyacid api viśvāsaṃ yāti \
   
sa ca na kasya-cid+ api viśvāsaṃ+ yāti \
Page of edition: 18 
Sentence: 4     
atʰa kadācid āṣāḍʰabʰūtir nāma paravittāpahr̥t katʰam iyam artʰamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇopagamya tatkālena ca viśvāsam anayat \
   
atʰa kadā-cid+ āṣāḍʰabʰūtir+ nāma para-vitta-apahr̥t katʰam iyam artʰa-mātrā_asya mayā parihartavyā_iti vitarkya_avalagana-rūpeṇa_upagamya tat-kālena ca viśvāsam anayat \

Sentence: 5     
atʰa kadācid asau parivrājakas tīrtʰayātrāprasaṅge tenāṣāḍʰabʰūtinā saha gantum ārabdʰaḥ \
   
atʰa kadā-cid+ asau parivrājakas+ tīrtʰa-yātrā-prasaṅge tena_āṣāḍʰabʰūtinā saha gantum ārabdʰaḥ \

Sentence: 6     
tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntikāṣāḍʰabʰūtim avastʰāpyaikāntam udakagrahaṇārtʰaṃ gataḥ \
   
tatra ca kasmiṃś-cid+ vana-uddeśe nadī-tīre mātrā-antika_āṣāḍʰabʰūtim avastʰāpya_ekāntam udaka-grahaṇa-artʰaṃ+ gataḥ \

Sentence: 7     
apaśyac ca mahan meṣayuddʰam \
   
apaśyac+ ca mahan+ meṣa-yuddʰam \

Sentence: 8     
anavaratayuddʰaśaktisampannayoś ca tayoś śr̥ṅgapañjarāntarodbʰūtasr̥g bahu bʰūmau nipatitaṃ dr̥ṣṭvāśāpratibaddʰacittaḫ piśitalobʰatayā gomāyus tajjigʰr̥kṣus sampīḍitodgʰātāt sadyaḫ pañcatvam agamat \
   
an-avarata-yuddʰa-śakti-sampannayoś+ ca tayoś+ śr̥ṅga-pañjara-antara-udbʰūta-sr̥g+ bahu bʰūmau nipatitaṃ+ dr̥ṣṭvā_āśā-pratibaddʰa-cittaḥ piśita-lobʰatayā gomāyus+ taj-jigʰr̥kṣus+ sampīḍita-udgʰātāt sadyaḥ pañcatvam agamat \

Sentence: 9     
atʰa parivrāḍ vismayāviṣṭo 'bravīt \
   
atʰa parivrāḍ+ vismaya-āviṣṭo+ +abravīt \

Sentence: 10     
jambuko huḍuyuddʰeneti \
   
jambuko+ huḍu-yuddʰena_iti \

Sentence: 11     
kr̥taśaucaś cāgatas tam uddeśam āṣāḍʰabʰūmim api gr̥hītārtʰamātrāsāram apakrāntaṃ nāpaśyad devaśarmā \
   
kr̥ta-śaucaś+ ca_āgatas+ tam uddeśam āṣāḍʰabʰūmim api gr̥hīta-artʰa-mātrā-sāram apakrāntaṃ+ na_apaśyad+ devaśarmā \

Sentence: 12     
kevalaṃ tv apaviddʰatridaṇḍakāṣṭʰakuṇḍikāparisrāvaṇakūrcakādy apaśyat ! acintayac ca \
   
kevalaṃ+ tv+ apaviddʰa-tridaṇḍa-kāṣṭʰa-kuṇḍikā-parisrāvaṇa-kūrcaka-ādy+ apaśyat ! acintayac+ ca \

Sentence: 13     
kvāsāv āṣāḍʰabʰūtiḥ \
   
kva_asāv+ āṣāḍʰabʰūtiḥ \

Sentence: 14     
nūnam ahaṃ tena muṣitaḥ \
   
nūnam ahaṃ+ tena muṣitaḥ \

Sentence: 15     
ity uktavān \
   
ity+ uktavān \

Sentence: 16     
vayaṃ cāṣāḍʰabʰūtineti \
   
vayaṃ+ ca_āṣāḍʰabʰūtinā_iti \

Sentence: 17     
atʰāsau kapālaśakalagrantʰikāvaśeṣaẖ kañcid grāmam astaṃ gaccʰati ravau praviṣṭaḥ \
   
atʰa_asau kapāla-śakala-grantʰikā-avaśeṣaḥ kañ-cid+ grāmam astaṃ+ gaccʰati ravau praviṣṭaḥ \

Sentence: 18     
praviśann ekāntavāsinaṃ tantravāyam apaśyat ! āvāsakaṃ ca prārtʰitavān \
   
praviśann+ ekānta-vāsinaṃ+ tantravāyam apaśyat ! āvāsakaṃ+ ca prārtʰitavān \

Sentence: 19     
tenāpi tasyātmīyagr̥haikadeśe stʰānaṃ nirdiśya bʰāryābʰihitā \
   
tena_api tasya_ātmīya-gr̥ha-ekadeśe stʰānaṃ+ nirdiśya bʰāryā_abʰihitā \

Sentence: 20     
yāvad ahaṃ nagaraṃ gatvā suhr̥tsameto madʰupānaṃ krtvāgaccʰāmi ! tāvad apramattayā gr̥he tvayā bʰāvyam \
   
yāvad+ ahaṃ+ nagaraṃ+ gatvā suhr̥t-sameto+ madʰupānaṃ+ krtvā_āgaccʰāmi ! tāvad+ a-pramattayā gr̥he tvayā bʰāvyam \
Page of edition: 19 
Sentence: 21     
ity ādiśya gataḥ \
   
ity+ ādiśya gataḥ \

Sentence: 22     
atʰa tasya bʰāryā puṃścalī dūtikāsañcoditā śarīrasaṃskāraṃ kr̥tvā paricitasakāśaṃ gantum ārabdʰā \
   
atʰa tasya bʰāryā puṃścalī dūtikā-sañcoditā śarīra-saṃskāraṃ+ kr̥tvā paricita-sakāśaṃ+ gantum ārabdʰā \

Sentence: 23     
abʰimukʰaś cāsyā bʰartā madavilopāsamāptākṣaravacanaḫ pariskʰalitagatir avasrastavāsās samāyātaḥ \
   
abʰimukʰaś+ ca_asyā+ bʰartā mada-vilopa-asamāpta-akṣara-vacanaḥ pariskʰalita-gatir+ avasrasta-vāsās+ samāyātaḥ \

Sentence: 24     
taṃ ca dr̥ṣṭvā pratyutpannamatiẖ kauśalād ākalpam apanīya pūrvaprakr̥tam eva veṣam āstʰāya pādaśaucaśayanādyārambʰam akarot \
   
taṃ+ ca dr̥ṣṭvā pratyutpanna-matiḥ kauśalād+ ākalpam apanīya pūrva-prakr̥tam eva veṣam āstʰāya pāda-śauca-śayana-ādy-ārambʰam akarot \

Sentence: 25     
kaulikas tu gr̥haṃ praviśya nidrāvaśam agamat \
   
kaulikas+ tu gr̥haṃ+ praviśya nidrā-vaśam agamat \

Sentence: 26     
suptapratibuddʰaś cāsau tām ākroṣṭum ārabdʰaḥ \
   
supta-pratibuddʰaś+ ca_asau tām ākroṣṭum ārabdʰaḥ \

Sentence: 27     
puṃścali ! tvadgatam apacāraṃ suhr̥do me varṇayanti \
   
puṃścali ! tvad-gatam apacāraṃ+ suhr̥do+ me varṇayanti \

Sentence: 28     
bʰavatu \
   
bʰavatu \

Sentence: 29     
puṣṭaṃ nigrahaṃ kariṣyāmīti \
   
puṣṭaṃ+ nigrahaṃ+ kariṣyāmi_iti \

Sentence: 30     
asāv api nirmaryādā prativacanaṃ dātum ārabdʰā \
   
asāv+ api nirmaryādā prativacanaṃ+ dātum ārabdʰā \

Sentence: 31     
punar api cāsau pratibuddʰas tāṃ madʰyastūṇāyāṃ rajjvā supratibaddʰāṃ kr̥tvā prasuptaḥ \
   
punar+ api ca_asau pratibuddʰas+ tāṃ+ madʰya-stūṇāyāṃ+ rajjvā supratibaddʰāṃ+ kr̥tvā prasuptaḥ \

Sentence: 32     
dūtikaitāṃ punar gamanāya pracoditavatī \
   
dūtikā_etāṃ+ punar+ gamanāya pracoditavatī \

Sentence: 33     
tūtpannapratibʰā dūtikām ātmīyadarśanasaṃvidʰānena baddʰvā kāmukasakāśaṃ yayau \
   
tu_utpanna-pratibʰā dūtikām ātmīya-darśana-saṃvidʰānena baddʰvā kāmuka-sakāśaṃ+ yayau \

Sentence: 34     
asāv api pratibuddʰas tatʰaiva tām ākroṣṭum ārabdʰaḥ \
   
asāv+ api pratibuddʰas+ tatʰā_eva tām ākroṣṭum ārabdʰaḥ \

Sentence: 35     
dūtikā tu śaṅkitahr̥dayānucitavākyodāharaṇabʰītā na kiñcid uktavatī \
   
dūtikā tu śaṅkita-hr̥daya-anucita-vākya-udāharaṇa-bʰītā na kiñ-cid+ uktavatī \

Sentence: 36     
tantravāyas tu śāṭʰyād iyaṃ na kiñcin mamottaraṃ prayaccʰatīty uttʰāya tasyās tīkṣṇaśastreṇa nāsikāṃ cʰittvābravīt \
   
tantravāyas+ tu śāṭʰyād+ iyaṃ+ na kiñ-cin+ mamā_uttaraṃ+ prayaccʰati_ity+ uttʰāya tasyās+ tīkṣṇa-śastreṇa nāsikāṃ+ cʰittvā_abravīt \

Sentence: 37     
tiṣṭʰaivaṃlakṣaṇā \
   
tiṣṭʰa_evaṃlakṣaṇā \

Sentence: 38     
kas tvām adʰunā vārttāṃ pr̥ccʰati \
   
kas+ tvām adʰunā vārttāṃ+ pr̥ccʰati \

Sentence: 39     
ity uktvā nidrāvaśam upāgamat \
   
ity+ uktvā nidrā-vaśam upāgamat \

Sentence: 40     
āgatā ca tantravāyī dūtikām apr̥ccʰat \
   
āgatā ca tantravāyī dūtikām apr̥ccʰat \

Sentence: 41     
te vārttā \
   
te vārttā \

Sentence: 42     
kim ayaṃ pratibuddʰo 'bʰihitavān \
   
kim ayaṃ+ pratibuddʰo+ +abʰihitavān \

Sentence: 43     
katʰaya katʰayeti \
   
katʰaya katʰaya_iti \

Sentence: 44     
dūtikā tu kr̥tanigrahā nāsikāṃ darśayantī sāmarṣam āha \
   
dūtikā tu kr̥ta-nigrahā nāsikāṃ+ darśayantī sāmarṣam āha \

Sentence: 45     
śivās te sarvā vārttāḥ \
   
śivās+ te sarvā+ vārttāḥ \

Sentence: 46     
muñca \
   
muñca \

Sentence: 47     
gaccʰāmīti \
   
gaccʰāmi_iti \

Sentence: 48     
tatʰā tv anuṣṭʰite nāsikām ādāyāpakrāntā \
   
tatʰā tv+ anuṣṭʰite nāsikām ādāya_apakrāntā \
Page of edition: 20 
Sentence: 49     
tantravāyy apy kr̥takabaddʰam ātmānaṃ tatʰaivākarot \
   
tantravāyy-+ apy+ kr̥taka-baddʰam ātmānaṃ+ tatʰā_eva_akarot \

Sentence: 50     
kaulikas tu yatʰāpūrvam eva pratibuddʰas tām ākrośat \
   
kaulikas+ tu yatʰā-pūrvam eva pratibuddʰas+ tām ākrośat \

Sentence: 51     
asāv api duṣṭā bahu dʰr̥ṣṭaram āha \
   
asāv+ api duṣṭā bahu dʰr̥ṣṭaram āha \

Sentence: 52     
dʰiggʰato 'si \
   
dʰig-gʰato+ +asi \

Sentence: 53     
ko māṃ nirāgasaṃ virūpayituṃ samartʰaḥ \
   
ko+ māṃ+ nirāgasaṃ+ virūpayituṃ+ samartʰaḥ \

Sentence: 54     
śr̥ṇvantu me lokapālāḥ \
   
śr̥ṇvantu me lokapālāḥ \

Sentence: 55     
yatʰāhaṃ kaumāraṃ bʰartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi ! tatʰā mamānena satyenāvyaṅgyaṃ mukʰam astv iti \
   
yatʰā_ahaṃ+ kaumāraṃ+ bʰartāraṃ+ muktvā na_anyaṃ+ para-puruṣaṃ+ manasā_api vedmi ! tatʰā mama_anena satyena_avyaṅgyaṃ+ mukʰam astv+ iti \

Sentence: 56     
atʰāsau mūrkʰaẖ kr̥takavacanavyāmohitacittaḫ prajvālyolkām avyaṅgamukʰīṃ jāyāṃ dr̥ṣṭvā protpʰullanayanaḫ paricumbya hr̥ṣṭamanā bandʰavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān \
   
atʰa_asau mūrkʰaḥ kr̥taka-vacana-vyāmohita-cittaḥ prajvālyā_ulkām a-vyaṅga-mukʰīṃ+ jāyāṃ+ dr̥ṣṭvā protpʰulla-nayanaḥ paricumbya hr̥ṣṭamanā+ bandʰavād+ avamucya pīḍitaṃ+ ca pariṣvajya śayyām āropitavān \

Sentence: 57     
parivrājakas tv ādita evārabʰya yatʰāvr̥ttam artʰam abʰijñātavān \
   
parivrājakas+ tv+ ādita+ eva_ārabʰya yatʰā-vr̥ttam artʰam abʰijñātavān \

Sentence: 58     
dūtikāpi hastakr̥tanāsāpuṭā svagr̥haṃ gatvācintayat \
   
dūtikā_api hasta-kr̥ta-nāsā-puṭā sva-gr̥haṃ+ gatvā_acintayat \

Sentence: 59     
kim adʰunā kartavyam iti \
   
kim adʰunā kartavyam iti \

Sentence: 60     
atʰa tasyā bʰartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bʰāryām āha \
   
atʰa tasyā+ bʰartā nāpito+ rājakulāt pratyūṣasy+ āgatya tāṃ+ bʰāryām āha \

Sentence: 61     
samarpaya ! bʰadre ! kṣurabʰāṇḍam \
   
samarpaya ! bʰadre ! kṣura-bʰāṇḍam \

Sentence: 62     
rājakule karma kartavyam iti \
   
rājakule karma kartavyam iti \

Sentence: 63     
ca duṣṭābʰyantarastʰaiva kṣuram eva prāhiṇot \
   
ca duṣṭā_abʰyantarastʰā_eva kṣuram eva prāhiṇot \

Sentence: 64     
sa ca samastakṣurabʰāṇḍāsamarpaṇāt krodʰāviṣṭacitto nāpitas tam eva tasyāẖ kṣuraṃ pratīpaṃ prāhiṇot \
   
sa ca samasta-kṣura-bʰāṇḍa-a-samarpaṇāt krodʰa-āviṣṭa-citto+ nāpitas+ tam eva tasyāḥ kṣuraṃ+ pratīpaṃ+ prāhiṇot \

Sentence: 65     
atʰāsāv ārtaravam uccʰaiẖ kr̥tvā pāṇinā nāsāpuṭaṃ pramr̥jyāsr̥kpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt \
   
atʰa_asāv+ ārta-ravam uccʰaiḥ kr̥tvā pāṇinā nāsā-puṭaṃ+ pramr̥jya_asr̥k-pāta-sametāṃ+ nāsikāṃ+ kṣitau prakṣipya_abravīt \

Sentence: 66     
paritrāyadʰvam ! paritrāyadʰvam \
   
paritrāyadʰvam ! paritrāyadʰvam \

Sentence: 67     
anenāham adr̥ṣṭadoṣā virūpiteti \
   
anena_aham a-dr̥ṣṭa-doṣā virūpitā_iti \

Sentence: 68     
tatʰābʰyāgatai rājapuruṣaiḫ pratyakṣadarśanāṃ tāṃ dr̥ṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandʰaś ca tayā saha dʰarmastʰānam upanīto nāpitaḥ \
   
tatʰā_abʰyāgatai+ rāja-puruṣaiḥ+ pratyakṣa-darśanāṃ+ tāṃ+ dr̥ṣṭvā virūpāṃ+ kīla-pārṣṇi-laguḍair+ atīva hataṃ+ paścād+ bāhu-bandʰaś+ ca tayā saha dʰarma-stʰānam upanīto+ nāpitaḥ \

Sentence: 69     
pr̥ccʰyamānaś cādʰikr̥taiẖ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kr̥tam iti yadā bahuśa ucyamāno nauttaraṃ prayaccʰati ! tadā dʰarmādʰikr̥tāś śūle 'vataṃsyatām ity ājñāpitavantaḥ \
   
pr̥ccʰyamānaś+ ca_adʰikr̥taiḥ kim idaṃ+ mahad+ viśasanaṃ+ sva-dāreṣu tvayā kr̥tam iti yadā bahuśa+ ucyamāno+ _uttaraṃ+ prayaccʰati ! tadā dʰarma-adʰikr̥tāś+ śūle +avataṃsyatām ity+ ājñāpitavantaḥ \
Page of edition: 21 
Sentence: 70     
niṣpāpaṃ ca parivrāṭ ccʰūlastʰānaṃ nīyamānaṃ nāpitaṃ dr̥ṣṭvā sattvānukampayā copalabdʰatattvārtʰo 'dʰikaraṇam upagamya dʰarmastʰānādʰikr̥tān abravīt \
   
niṣpāpaṃ+ ca parivrāṭ+ ccʰūla-stʰānaṃ+ nīyamānaṃ+ nāpitaṃ+ dr̥ṣṭvā sattva-anukampayā _upalabdʰa-tattva-artʰo+ +adʰikaraṇam upagamya dʰarma-stʰāna-adʰikr̥tān abravīt \

Sentence: 71     
nārhatʰainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum \
   
na_arhatʰa_enam a-doṣa-kartāraṃ+ nāpitaṃ+ śūle samāropayitum \

Sentence: 72     
yatkāraṇam ! idam āścaryatrayaṃ śrūyatām \
   
yat-kāraṇam ! idam āścarya-trayaṃ+ śrūyatām \



Strophe: 55  
Halfverse: a     
jambuko huḍuyuddʰena vayaṃ cāṣāḍʰabʰūtinā \
   
jambuko+ huḍu-yuddʰena vayaṃ+ ca_āṣāḍʰabʰūtinā \

Halfverse: b     
dūtikā tantravāyena trayo 'nartʰās svayaṃ kr̥taḥ \\ 55 \\
   
dūtikā tantravāyena trayo+ +an-artʰās+ svayaṃ+ kr̥taḥ \\ 55 \\
Strophe:   Halfverse:   


Sentence: 73     
samupalabdʰatattvārtʰaiś cādʰikr̥taiḫ paritrāyito nāpita iti \
   
samupalabdʰa-tattva-artʰaiś+ ca_adʰikr̥taiḥ+ paritrāyito+ nāpita+ iti \



Page of edition: 22 
Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.