TITUS
Text: Tantr. 
Tantrākhyāyika

(Extracts: Books 1 and 2 without frame stories)


On the basis of the edition
Tantrākhyāyika.
Die älteste Fassung des Pañcatantra.
Nach den Handschriften beider Rezensionen zum ersten Male herausgegeben
von Johannes Hertel.
Berlin 1910.
(Abhandlungen der königlichen Gesellschaft der Wissenschaften zu Göttingen.
Philologisch-Historische Klasse.
Neue Folge Band XII. Nr. 2.)

entered using the Tübingen-Zürich transliteration system
by Lars Martin Fosse, Oslo 1993;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 29.10.97 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012




The exclamation mark ! is used to represent the "half-daṇḍa" used by Hertel in his edition.

[Different from the original encoding, compound members are separated by a hyphen, vowel sandhi by an underline stroke, and other sandhi changes including avagraha by a plus sign in the transcription. A transliterative rendering of each sentence was added. Jihvamūliya () and Upadhmanīya () are used as in Hertel's edition.]

[For easy reference, the text was arranged in chapters and sentences and page numbers of Hertel's edition were added: J.G.]




Book: 1 
I.
Page of edition: 7 
Chapter: 1  
1: Affe und Keil


Sentence: 1     
asti kaścid vaṇijakaḥ \
   
asti kaś-cid+ vaṇijakaḥ \

Sentence: 2     
nagarasamīpe tena devatāyatanaṃ kriyate \
   
nagara-samīpe tena devatā-āyatanaṃ+ kriyate \

Sentence: 3     
tatra ye karmakārās stʰapatyādayaḥ ! madʰyāhnavelāyām āhāranimittaṃ bʰojanamaṇḍapam anupraviṣṭāḥ \
   
tatra ye karmakārās+ stʰapaty-ādayaḥ ! madʰyāhna-velāyām āhāra-nimittaṃ+ bʰojana-maṇḍapam anupraviṣṭāḥ \

Sentence: 4     
akasmāc cānuṣaṅgikaṃ devagr̥he vānarayūtʰam āgatam \
   
akasmāc+ ca_ānuṣaṅgikaṃ+ deva-gr̥he vānara-yūtʰam āgatam \

Sentence: 5     
atʰa tatraikasya śilpino 'rdʰaspʰoṭitakāṣṭʰastambʰo 'rjunamayaẖ kʰadirakīlakena madʰye yantranikʰātenāvastabdʰo 'vatiṣṭʰate \
   
atʰa tatra_ekasya śilpino+ +ardʰa-spʰoṭita-kāṣṭʰa-stambʰo+ +arjuna-mayaḥ kʰadira-kīlakena madʰye yantra-nikʰātena_avastabdʰo+ +avatiṣṭʰate \

Sentence: 6     
tatra kadācid vānarayūtʰo giriśikʰarād avatīrya sveccʰayā taruśikʰaraprāsādaśr̥ṅgadārunicayeṣu prakrīḍitum ārabdʰaḥ \
   
tatra kadā-cid+ vānara-yūtʰo+ giri-śikʰarād+ avatīrya sveccʰayā taruśikʰara-prāsādaśr̥ṅga-dāru-nicayeṣu prakrīḍitum ārabdʰaḥ \

Sentence: 7     
ekas tu tatrāsannavināśaś cāpalād upaviśya stambʰe yantracāram uddiśyedam āha \
   
ekas+ tu tatra_āsanna-vināśaś+ cāpalād+ upaviśya stambʰe yantra-cāram uddiśya_idam āha \

Sentence: 8     
kenāyam astʰāne kīlako nikʰātaḥ \
   
kena_ayam a-stʰāne kīlako+ nikʰātaḥ \

Sentence: 9     
iti pāṇibʰyām eva saṅgr̥hyotpāṭitum ārabdʰaḥ \
   
iti pāṇibʰyām eva saṅgr̥hyā_utpāṭitum ārabdʰaḥ \

Sentence: 10     
stʰānāc calite kīle yad vr̥ttam ! tad anākʰyeyam ! evam eva bʰavatā jñātam iti \
   
stʰānāc+ calite kīle yad+ vr̥ttam ! tad+ an-ākʰyeyam ! evam eva bʰavatā jñātam iti \



Page of edition: 14 
Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.