TITUS
Author: Shank. 
Śaṅkara
Text: Saundlah. 
Saundaryalaharī


On the basis of ten printed editions
transliterated and proofread by
Anshuman Pandey

apandey@u.washington.edu
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008




The Saundaryalaharī, a devotional poem of one hundred hymns, is ascribed to the great teacher Śrī Śaṅkarācārya. The poem is divided into two parts; the first part, comprised of verses 1 through 41, is called the Ānandalaharī, or Wave of Bliss, and verses 42 through 100 comprise the Saundaryalaharī, or Wave of Beauty.

There are three additional verses, found as verses 101 through 103, which are considered to be interpolations of other scholars, but are included in recensions of the whole work. The hymn, written in the Śikhariṇī metre, extols in the Ānandalaharī, the dynamic aspect of Brahman, as Śakti, manifestations for worship, and the modes of internal meditation. The second part, the Saundaryalaharī, contains a magnificent exposition of the beauties of the charming form of the Divine Mother.

The exact number of verses of the Saundaryalaharī is debated. Some versions give only one hundred verses, while others add three or four more verses to this number. In editing this electronic edition I cross-referenced the verses herein against ten printed editions, compared the texts, and arrived at one hundred and three verses. This number is what the majority of the printed editions have also listed, so this number is what I shall give as well. Thus, this edition contains all verses traditionally given in the Saundaryalaharī. The order of the verses also varies according to some editions. Again I compared the order to other editions and the order given herein is the order which the majority of those editons have set the verses in.

Please send all comments and corrections to me at the address given above. Thank you.





Lahari: 1 
ānandalaharī


Strophe: 1 
Verse: a    
śivaḥ śaktyā yukto yadi bʰavati śaktaḥ prabʰavituṃ
Verse: b    
na cedevaṃ devo na kʰalu kuśalaḥ spanditumapi
Verse: c    
atastvāmārādʰyāṃ hariharaviriñcādibʰirapi
Verse: d    
praṇantuṃ stotuṃ katʰamakr̥tapuṇyaḥ prabʰavati \\ 1 \\

Strophe: 2 
Verse: a    
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabʰavaṃ
Verse: b    
viriñcissañcinvan viracayati lokānavikalaṃ
Verse: c    
bahatyenaṃ śauriḥ katʰamapi sahasreṇa śirasāṃ
Verse: d    
harassaṃkṣudyainaṃ bʰajati bʰasitoddʰūlanavidʰiṃ \\ 2 \\

Strophe: 3 
Verse: a    
avidyānāmanta-stimira-mihiradvīpanagarī
Verse: b    
jaḍānāṃ caitanya-stabaka-makaranda-srutijʰarī
Verse: c    
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladʰau
Verse: d    
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bʰavatī \\ 3 \\

Strophe: 4 
Verse: a    
tvadanyaḥ pāṇibʰyāmabʰayavarado daivatagaṇaḥ
Verse: b    
tvamekā naivāsi prakaṭitavarābʰītyabʰinayā
Verse: c    
bʰayāt trātuṃ dātuṃ pʰalamapi ca vāṃcʰāsamadʰikaṃ
Verse: d    
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau \\ 4 \\

Strophe: 5 
Verse: a    
haristvāmārādʰya praṇatajanasaubʰāgyajananīṃ
Verse: b    
purā nārī bʰūtvā puraripumapi kṣobʰamanayat
Verse: c    
smaro api tvāṃ natvā ratinayanalehyena vapuṣā
Verse: d    
munīnāmapyantaḥ prabʰavati hi mohāya mahatāṃ \\ 5 \\

Strophe: 6 
Verse: a    
dʰanuḥ pauṣpaṃ maurvī madʰukaramayī pañca viśikʰāḥ
Verse: b    
vasantaḥ sāmanto malayamarudāyodʰanaratʰaḥ
Verse: c    
tatʰāpyekaḥ sarvaṃ himagirisute kāmapi kr̥pāṃ
Verse: d    
apāṃgātte labdʰvā jagadida-manaṅgo vijayate \\ 6 \\

Strophe: 7 
Verse: a    
kvaṇatkāñcīdāmā karikalabʰakumbʰastananatā
Verse: b    
parikṣīṇā madʰye pariṇataśaraccandravadanā
Verse: c    
dʰanurbāṇān pāśaṃ sr̥ṇimapi dadʰānā karatalaiḥ
Verse: d    
purastādāstāṃ naḥ puramatʰiturāhopuruṣikā \\ 7 \\

Strophe: 8 
Verse: a    
sudʰāsindʰormadʰye suraviṭapivāṭīparivr̥te
Verse: b    
maṇidvīpe nīpopavanavati cintāmaṇigr̥he
Verse: c    
śivākāre mañce paramaśivaparyaṅkanilayāṃ
Verse: d    
bʰajanti tvāṃ dʰanyāḥ katicana cidānandalaharīṃ \\ 8 \\

Strophe: 9 
Verse: a    
mahīṃ mūlādʰāre kamapi maṇipūre hutavahaṃ
Verse: b    
stʰitaṃ svādʰiṣṭʰāne hr̥di marutamākāśamupari
Verse: c    
mano api bʰrūmadʰye sakalamapi bʰitvā kulapatʰaṃ
Verse: d    
sahasrāre padme saha rahasi patyā viharase \\ 9 \\

Strophe: 10 
Verse: a    
sudʰādʰārāsāraiścaraṇayugalāntarvigalitaiḥ
Verse: b    
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ
Verse: c    
avāpya svāṃ bʰūmiṃ bʰujaganibʰamadʰyuṣṭavalayaṃ
Verse: d    
svamātmānaṃ kr̥tvā svapiṣi kulakuṇḍe kuhariṇi \\ 10 \\

Strophe: 11 
Verse: a    
caturbʰiḥ śrīkaṇṭʰaiḥ śivayuvatibʰiḥ pañcabʰirapi
Verse: b    
prabʰinnābʰiḥ śambʰornavabʰirapi mūlaprakr̥tibʰiḥ
Verse: c    
catuścatvāriṃśadvasudalakalāśratrivalaya
Verse: d    
trirekʰābʰiḥ sārdʰaṃ tava śaraṇakoṇāḥ pariṇatāḥ \\ 11 \\

Strophe: 12 
Verse: a    
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
Verse: b    
kavīndrāḥ kalpante katʰamapi viriñciprabʰr̥tayaḥ
Verse: c    
yadālokautsukyādamaralalanā yānti manasā
Verse: d    
tapobʰirduṣprāpāmapi giriśasāyujyapadavīm \\ 12 \\

Strophe: 13 
Verse: a    
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
Verse: b    
tavāpāṅgāloke patitamanudʰāvanti śataśaḥ
Verse: c    
galadveṇībandʰāḥ kucakalaśavisrastasicayā
Verse: d    
haṭʰāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ \\ 13 \\

Strophe: 14 
Verse: a    
kṣitau ṣaṭpañcāśad dvisamadʰikapañcāśadudake
Verse: b    
hutāśe dvāṣaṣṭiścaturadʰikapañcāśadanile
Verse: c    
divi dviṣṣaṭ htriṃśanmanasi ca catuṣṣaṣṭiriti ye
Verse: d    
mayūkʰāsteṣāmapyupari tava pādāmbujayugaṃ \\ 14 \\

Strophe: 15 
Verse: a    
śarajjyotsnāśuddʰāṃ śaśiyutajaṭājūṭamukuṭāṃ
Verse: b    
varatrāsatrāṇaspʰaṭikagʰuṭikāpustakakarāṃ
Verse: c    
sakr̥nnatvāṃ natvā katʰamiva satāṃ saṃnnidadʰate
Verse: d    
madʰukṣīradrākṣāmadʰurimadʰurīṇāḥ kaṇitayaḥ \\ 15 \\

Strophe: 16 
Verse: a    
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
Verse: b    
bʰajante ye santaḥ katicidaruṇāmeva bʰavatīm
Verse: c    
viriñcipreyasyāstaruṇataraśr̥ṅgāralaharī
Verse: d    
gabʰīrābʰirvāgbʰirvidadʰati satāṃrañjanamamī \\ 16 \\

Strophe: 17 
Verse: a    
savitrībʰirvācāṃ śaśimaṇiśilābʰaṅgarucibʰiḥ
Verse: b    
vaśinyādyābʰistvāṃ saha janani saṃcintayati yaḥ
Verse: c    
sa kartā kāvyānāṃ bʰavati mahatāṃ bʰaṅgirucibʰiḥ
Verse: d    
vacobʰirvāgdevīvadanakamalāmodamadʰuraiḥ \\ 17 \\

Strophe: 18 
Verse: a    
tanuccʰāyābʰiste taruṇataraṇiśrīsaraṇibʰiḥ
Verse: b    
divaṃ sarvāmurvīmaruṇimanimagnāṃ smarati yaḥ
Verse: c    
bʰavantyasya trasyadvanahariṇaśālīnanayanāḥ
Verse: d    
sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ \\ 18 \\

Strophe: 19 
Verse: a    
mukʰaṃ binduṃ kr̥tvā kucayugamadʰastasya tadadʰo
Verse: b    
harārdʰaṃ dʰyāyedyoharamahiṣi te manmatʰakalām
Verse: c    
sa sadyaḥ saṃkṣobʰaṃ nayati vanitā ityatilagʰu
Verse: d    
trilokīmapyāśu bʰramayati ravīndustanayugām \\ 19 \\

Strophe: 20 
Verse: a    
kirantīmaṅgebʰyaḥ kiraṇanikurambāmr̥tarasaṃ
Verse: b    
hr̥di tvāmādʰatte himakaraśilāmūrtimiva yaḥ
Verse: c    
sa sarpāṇāṃ darpaṃ śamayati śakuntādʰipa iva
Verse: d    
jvarapluṣṭān dr̥ṣṭyā sukʰayati sudʰāsārasirayā \\ 20 \\

Strophe: 21 
Verse: a    
taṭillekʰātanvīṃ tapanaśaśivaiśvānaramayīṃ
Verse: b    
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām
Verse: c    
mahāpadmāṭavyāṃ mr̥ditamalamāyena manasā
Verse: d    
mahāntaḥ paśyanto dadʰati paramāhlādalaharīm \\ 21 \\

Strophe: 22 
Verse: a    
bʰavāni tvaṃ dāse mayi vitara dr̥ṣṭiṃ sakaruṇā
Verse: b    
miti stotuṃ vāñcʰan katʰayati bʰavāni tvamiti yaḥ
Verse: c    
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
Verse: d    
mukundabrahmendraspʰuṭamukuṭanīrājitapadām \\ 22 \\

Strophe: 23 
Verse: a    
tvayā hr̥tvā vāmaṃ vapuraparitr̥ptena manasā
Verse: b    
śarīrārdʰaṃ śambʰoraparamapi śaṅke hr̥tamabʰūt
Verse: c    
yadetattvadrūpaṃ sakalamaruṇābʰaṃ trinayanaṃ
Verse: d    
kucābʰyāmānamraṃ kuṭilaśaśicūḍālamukuṭam \\ 23 \\

Strophe: 24 
Verse: a    
jagatsūte dʰātā hariravati rudraḥ kṣapayate
Verse: b    
tiraskurvannetatsvamapi vapurīśastirayati
Verse: c    
sadāpūrvaḥ sarvaṃ tadidamanugr̥hṇāti ca śiva
Verse: d    
stavājñāmālambya kṣanacalitayorbʰrūlatikayoḥ \\ 24 \\

Strophe: 25 
Verse: a    
trayāṇāṃ devānāṃ triguṇajanitānāṃtava śive
Verse: b    
bʰavet pūjā pūjā tava caraṇayoryā viracitā
Verse: c    
tatʰā hi tvatpādodvahanamaṇipīṭʰasya nikaṭe
Verse: d    
stʰitā hyete śaśvan mukulitakarottaṃsamakuṭāḥ \\ 25 \\

Strophe: 26 
Verse: a    
viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
Verse: b    
vināśaṃ kīnāśo bʰajati dʰanado yāti nidʰanam
Verse: c    
vitandrī māhendrī vitatirapi saṃmīlati dr̥śāṃ
Verse: d    
mahāsaṃhāre asmin viharati sati tvatpatirasau \\ 26 \\

Strophe: 27 
Verse: a    
japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
Verse: b    
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividʰiḥ
Verse: c    
praṇāmassaṃveśassukʰamakʰilamātmārpaṇadr̥śā
Verse: d    
saparyāparyāyastava bʰavatu yanme vilasitam \\ 27 \\

Strophe: 28 
Verse: a    
sudʰāmapyāsvādya pratibʰayajarāmr̥tyuhariṇīṃ
Verse: b    
vipadyante viśve vidʰiśatamakʰādyā diviṣadaḥ
Verse: c    
karāḷaṃ yatkṣveḷaṃ kabalitavataḥ kālakalanā
Verse: d    
na śambʰostanmūlaṃ tava janani tāṭaṅkamahimā \\ 28 \\

Strophe: 29 
Verse: a    
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabʰabʰidaḥ
Verse: b    
kaṭʰore koṭīre skʰalasi jahi jambʰārimukuṭam
Verse: c    
praṇamreṣveteṣu prasabʰamupayātasya bʰavanaṃ
Verse: d    
bʰavasyābʰyuttʰāne tava parijanoktirvijayate \\ 29 \\

Strophe: 30 
Verse: a    
svadehodbʰūtābʰirgʰr̥ṇibʰiraṇmādyābʰirabʰito
Verse: b    
niṣevye nitye tvāṃiti sadā bʰāvayati yaḥ
Verse: c    
kimāścaryaṃ tasya trinayanasamr̥ddʰiṃ tr̥ṇayato
Verse: d    
mahāsaṃvartāgnirviracayati nirājanavidʰiṃ \\ 30 \\

Strophe: 31 
Verse: a    
catuṣṣaṣṭyā tantraiḥ sakalamatisaṃdʰāya bʰuvanaṃ
Verse: b    
stʰitas tattatsiddʰiprasavaparatantraiḥ paśupatiḥ
Verse: c    
punastvannirbandʰādakʰilapuruṣārtʰaikagʰaṭanā
Verse: d    
svatantraṃ te tantraṃ kṣititalamavātītaradidam \\ 31 \\

Strophe: 32 
Verse: a    
śivaḥ śaktiḥ kāmaḥ kṣitiratʰa raviḥ śītakiraṇaḥ
Verse: b    
smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ
Verse: c    
amī hr̥llekʰābʰistisr̥bʰiravasāneṣu gʰaṭitā
Verse: d    
bʰajante varṇāste tava janani nāmāvayavatām \\ 32 \\

Strophe: 33 
Verse: a    
smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano
Verse: b    
rnidʰāyaike nitye niravadʰimahābʰogarasikāḥ
Verse: c    
bʰajanti tvāṃ cintāmaṇigunanibaddʰākṣavalayāḥ
Verse: d    
śivāgnau juhvantaḥ surabʰigʰr̥tadʰārāhutiśataiḥ \\ 33 \\

Strophe: 34 
Verse: a    
śarīraṃ tvaṃ śambʰoḥ śaśimihiravakṣoruhayugaṃ
Verse: b    
tavātmānaṃ manye bʰagavati navātmānamanagʰam
Verse: c    
ataśśeṣaśśeṣīityayamubʰayasādʰāraṇatayā
Verse: d    
stʰitaḥ saṃbandʰo vāṃ samarasaparānandaparayoḥ \\ 34 \\

Strophe: 35 
Verse: a    
manastvaṃ vyoma tvaṃ marudasi marutsāratʰirasi
Verse: b    
tvamāpastvaṃ bʰūmistvayi pariṇatāyāṃ na hi param
Verse: c    
tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā
Verse: d    
cidānandākāraṃ śivayuvati bʰāvena bibʰr̥ṣe \\ 35 \\

Strophe: 36 
Verse: a    
tavājñācakrastʰaṃ tapanaśaśikoṭidyutidʰaraṃ
Verse: b    
paraṃ śambʰuṃ vande parimilitapārśvaṃ paracitā
Verse: c    
yamārādʰyan bʰaktyā raviśaśiśucīnāmaviṣaye
Verse: d    
nirāloke aloke nivasati hi bʰālokabʰavane \\ 36 \\

Strophe: 37 
Verse: a    
viśuddʰau te śuddʰaspʰaṭikaviśadaṃ vyomajanakaṃ
Verse: b    
śivaṃ seve devīmapi śivasamānavyavasitām
Verse: c    
yayoḥ kāntyā yāntyā śaśikiraṇasārūpyasaraṇiṃ
Verse: d    
vidʰūtāntardʰvāntāvilasati cakorīva jagatī \\ 37 \\

Strophe: 38 
Verse: a    
samunmīlat saṃvit kamalamakarandaikarasikaṃ
Verse: b    
bʰaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram
Verse: c    
yadālāpādaṣṭādaśaguṇitavidyāpariṇati
Verse: d    
ryad ādatte doṣād guṇamakʰilamadbʰyaḥ paya iva \\ 38 \\

Strophe: 39 
Verse: a    
tava svādʰiṣṭʰāne hutavahamadʰiṣṭʰāya nirataṃ
Verse: b    
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām
Verse: c    
yadāloke lokān dahati mahati krodʰakalite
Verse: d    
dayārdrā yaddr̥ṣṭiḥ śiśiramupacāraṃ racayati \\ 39 \\

Strophe: 40 
Verse: a    
taṭittvantaṃ śaktyā timiraparipantʰipʰuraṇayā
Verse: b    
spʰurannānāratnābʰaraṇapariṇaddʰendradʰanuṣam
Verse: c    
tava śyāmaṃ megʰaṃ kamapi maṇipūraikaśaraṇaṃ
Verse: d    
niṣeve varṣantaṃ haramihirataptaṃ tribʰuvanam \\ 40 \\

Strophe: 41 
Verse: a    
tavādʰāre mūle saha samayayā lāsyaparayā
Verse: b    
navātmānaṃ manye navarasamahātāṇḍavanaṭam
Verse: c    
ubʰābʰyāmetābʰyāmudayavidʰimuddiśya dayayā
Verse: d    
sanātʰābʰyāṃ jajñe janakajananīmajjagadidam \\ 41 \\






Next part



This text is part of the TITUS edition of Sankara, Saundaryalahari.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.