TITUS
Pancatantra
Part No. 2
Previous part

Chapter: 2  Kathā 2



Sentence: 1    kaścic cʰr̥gālaḥ kṣutkṣāmakaṇṭʰa itas tataḥ paribʰraman vane sainyadvayasaṃgrāmabʰūmim apaśyat \
   
kaś-cic+ +cʰr̥gālaḥ kṣut-kṣāma-kaṇṭʰa+ itas+ tataḥ paribʰraman vane sainya-dvaya-saṃgrāma-bʰūmim apaśyat \

Sentence: 2    
tasyāṃ ca dundubʰeḥ patitasya vāyuvaśād vallīśākʰāgrair hanyamānasya śabdam aśr̥ṇot \
   
tasyāṃ+ ca dundubʰeḥ patitasya vāyu-vaśād+ vallī-śākʰā-agrair+ hanyamānasya śabdam aśr̥ṇot \

Sentence: 3    
atʰa kṣubʰitahr̥dayaś cintayām āsa \
   
atʰa kṣubʰita-hr̥dayaś+ cintayām āsa \

Sentence: 4    
aho vinaṣṭo 'smi \
   
aho vinaṣṭo+ +asmi \

Sentence: 5    
tad yāvan nāsya proccāritaśabdasya dr̥ṣṭigocare gaccʰāmi tāvad vrajāmi \
   
tad+ yāvan+ na_asya proccārita-śabdasya dr̥ṣṭi-go-care gaccʰāmi tāvad+ vrajāmi \

Sentence: 6    
atʰa naitad yujyate sahasaiva pitr̥paitāmahaṃ vanaṃ tyaktuṃ \
   
atʰa na_etad+ yujyate sahasā_eva pitr̥-paitāmahaṃ+ vanaṃ+ tyaktuṃ+ \

Sentence: 7    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 109 
Verse: a    
bʰaye yadi harṣe saṃprāpte yo vimarśayet \
   
bʰaye yadi harṣe saṃprāpte yo+ vimarśayet \

Verse: b    
kr̥tyaṃ na kurute vegān na sa saṃtāpam āpnuyāt \\109\\
   
kr̥tyaṃ+ na kurute vegān+ na sa saṃtāpam āpnuyāt \\109\\
Strophe:   Verse:  


Sentence: 8    
tat tāvaj jānāmi kasyāyaṃ śabdaḥ \
   
tat tāvaj+ jānāmi kasya_ayaṃ+ śabdaḥ \

Sentence: 9    
dʰairyam ālambya vimarśayan yāvan mandaṃ mandaṃ gaccʰati tāvad dundubʰim apaśyat \
   
dʰairyam ālambya vimarśayan yāvan+ mandaṃ+ mandaṃ+ gaccʰati tāvad+ dundubʰim apaśyat \

Sentence: 10    
sa ca taṃ parijñāya samīpaṃ gatvā svayam eva kautukād atāḍayat \
   
sa ca taṃ+ parijñāya samīpaṃ+ gatvā svayam eva kautukād+ atāḍayat \

Sentence: 11    
bʰūyaś ca harṣād acintayat \
   
bʰūyaś+ ca harṣād+ acintayat \

Sentence: 12    
aho cirād etad asmākaṃ mahadbʰojanam āpatitaṃ \
   
aho cirād+ etad+ asmākaṃ+ mahad-bʰojanam āpatitaṃ+ \

Sentence: 13    
tan nūnaṃ prabʰūtamāṃsamedo 'sr̥gbʰiḥ paripūritaṃ bʰaviṣyati \
   
tan+ nūnaṃ+ prabʰūta-māṃsa-medo+ +asr̥gbʰiḥ paripūritaṃ+ bʰaviṣyati \

Sentence: 14    
tataḥ paruṣacarmāvaguṇṭʰitaṃ tat katʰam api vidārya ekadeśe cʰidraṃ kr̥tvā saṃhr̥ṣṭamanā madʰye praviṣṭaḥ \
   
tataḥ paruṣa-carma-avaguṇṭʰitaṃ+ tat katʰam api vidārya_ eka-deśe cʰidraṃ+ kr̥tvā saṃhr̥ṣṭa-manā+ madʰye praviṣṭaḥ \

Sentence: 15    
paraṃ carma vidārayato daṃṣṭrābʰaṅgaḥ samajani \
   
paraṃ+ carma vidārayato+ daṃṣṭrā-bʰaṅgaḥ samajani \

Sentence: 16    
atʰa nirāśībʰūtas tad dāruśeṣam avalokya ślokam enam apaṭʰat \
   
atʰa nirāśī-bʰūtas+ tad+ dāru-śeṣam avalokya ślokam enam apaṭʰat \

Sentence: 17    
pūrvam eva mayā jñātam iti \\
   
pūrvam eva mayā jñātam iti \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.