TITUS
Author: Vishn. 
Pañcatantra
Text: Panc. 
(Extracts: Tantras 1 and 2 without frame stories)


On the basis of the editions
Panchatantra I [Textus simplicior],
Edited with notes by F. Kielhorn,
Bombay 1882

and
Panchatantra II. and III,
Edited with notes by Dr. G. Bühler,
Bombay 1881

transliterated by Dr. K. S. Nagaraja,
converted into the Tübingen-Zürich format by Miroslav Rozehnal;
transliteration commissioned by Lars Martin Fosse,
University of Oslo;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 29.10.1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012




[In contrast to the original encoding, compound members are separated by a hyphen, vowel sandhi by an underline stroke, and other sandhi changes including avagraha by a plus sign in the transcription. A transliterative rendering of each sentence was added.]

[For easy reference, the text was arranged in chapters and sentences: J.G.]



Tantra: 1  I.

Chapter: 1 
Kathā 1



Sentence: 1    
asti kasmiṃścin nagarābʰyāse kenāpi vaṇikputreṇa taruṣaṇḍamadʰye devatāyatanaṃ kartum ārabdʰaṃ \
   
asti kasmiṃś-cin+ nagara-abʰyāse kena-api vaṇik-putreṇa taru-ṣaṇḍa-madʰye devatā-āyatanaṃ+ kartum ārabdʰaṃ+ \

Sentence: 2    
tatra ye ca karmakarāḥ stʰapatyādayas te madʰyāhnavelāyām ā=hārārtʰaṃ nagaramadʰye vrajanti \
   
tatra ye ca karma-karāḥ stʰa-paty-ādayas+ te madʰya-ahna-velāyām ā=hāra-artʰaṃ+ nagara-madʰye vrajanti \

Sentence: 3    
atʰa kadācit tatrānuṣaṅgikaṃ vānarayūtʰam itaś cetaś ca paribʰramad āgataṃ \
   
atʰa kadā-cit tatra_anuṣaṅgikaṃ+ vānara-yūtʰam itaś+ ca_itaś+ ca paribʰramad+ āgataṃ+ \

Sentence: 4    
tatraikasya kasyacic cʰilpino 'rdʰaspʰāṭito 'ñjanavr̥kṣadārumayaḥ stambʰaḥ kʰadirakīlakena madʰyanihitena tiṣṭʰati \
   
tatra_ekasya kasya-cic+ +cʰilpino+ +ardʰa-spʰāṭito+ +añjana-vr̥kṣa-dāru-mayaḥ stambʰaḥ kʰadira-kīlakena madʰya-nihitena tiṣṭʰati \

Sentence: 5    
atrāntare vānarās taruśikʰaraprāsādaśr̥ṅgadāruparyanteṣu yatʰeccʰayā krīḍitum ārabdʰāḥ \
   
atra-antare vānarās+ taru-śikʰara-prāsāda-śr̥ṅga-dāru-paryanteṣu yatʰā_iccʰayā krīḍitum ārabdʰāḥ \

Sentence: 6    
ekaś ca teṣāṃ pratyāsannamr̥tyuś cāpalyāt tasminn ardʰaspʰāṭitastambʰa upaviśya pāṇibʰyāṃ kīlakaṃ saṃgr̥hya yāvad utpāṭayitum ārebʰe tāvat tasya stambʰamadʰyagatavr̥ṣaṇasya svastʰānāc calitakīlakena yad vr̥ttaṃ tat prāg eva niveditaṃ \\
   
ekaś+ ca teṣāṃ+ pratyāsanna-mr̥tyuś+ cāpalyāt tasminn+ ardʰa-spʰāṭita-stambʰae+ upaviśya pāṇibʰyāṃ+ kīlakaṃ+ saṃgr̥hya yāvad+ utpāṭayitum ārebʰe tāvat tasya stambʰa-madʰya-gata-vr̥ṣaṇasya sva-stʰānāc+ calita-kīlakena yad+ vr̥ttaṃ+ tat prāg+ eva niveditaṃ+ \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.