TITUS
Author: Brahm. 
Brahmagupta
Text: Brsph. 
Brāhmasphuṭasiddhānta

(A.D. 628)

On the basis of the edition by
S. Dvivedin,
Benares 1902

digitized by Takao Hayashi,
Kyōtō, 18.6.1993;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008



The brāhmaspʰuṭasiddʰānta consists of 24 chapters, but this digitaliśed version contains mathematical chapters only, that is,
   1. Chapter 12 (gaṇita),
   2. Chapter 18 (kuṭṭaka),
   3. Chapter 19 (śaṅku-cʰāyā-vijñāna),
   4. Chapter 20 (cʰandas-citi-uttara), and
   5. jyā-prakaraṇa (stanśas 17--23) of Chpater 21 (gola).



Notation (local rules)
   [D: x
> y] indicates that Dvivedin, the editor, suggests the reading y, instead of x.
In Chapter 18:
   [Cb. n] indicates that the stanza is given the number n in Colebrooke's translation.
   [Cb. @] indicates that the stanza does not exist in Colebrooke's translation.
   Otherwise, the stanza number coincides with Colebrooke's one.
(Colebrooke's translation is available for Chapters 12 and 18 only. In Chapter 12, all the stanza numbers given by Dvivedin coincide with Colebrooke's.)
As Chapter 20, on combinatrics concerning Sanskrit prosody, has not been deciphered yet, the text of that chapter is left exactly as it is in Dvivedin's edition without decomposition of compounds and sandhi.


[Different from the original version, the symbols and are replaced by ՙ and ^ in the TITUS edition.





Chapter: 12 
[atʰa gaṇita-adʰyāyas]
[parikarma-viṃśatis]


Verse: 1a    parikarma-ՙviṃśatim yas saṅkalita-ādyām pr̥tʰak vijānāti /
Verse: 1c    
ՙaṣṭau ca vyavahārān cʰāyā-antān bʰavati gaṇakas sas //
Verse: 2a    
viparīta-cʰeda-guṇās rāśyos cʰeda-aṃśakās sama-cʰedās /
Verse: 2c    
saṅkalite aṃśās yojyās vyavakalite aṃśa-antaram kāryam //
Verse: 3a    
rūpāṇi cʰeda-guṇāni aṃśa-yutāni ՙdvayos bahūnām /
Verse: 3c    
pratyutpannas bʰavati cʰeda-vadʰena uddʰr̥tas aṃśa-vadʰas //
Verse: 4a    
parivartya bʰāga-hāra-cʰeda-aṃśau cʰeda-saṃguṇa-cʰedas / [D: parivarttya<parivartya]
Verse: 4c    
aṃśas aṃśa-guṇas bʰājyasya bʰāga-hāras savarṇitayos //
Verse: 5a    
saṃvarṇita--aṃśa-vargas cʰeda-kr̥ti-vibʰājitas bʰavati vargas /
Verse: 5c    
saṃvarṇita-aṃśa-mūlam cʰeda-padena uddʰr̥tam mūlam //
Verse: 6a    
stʰāpyas antya-gʰanas antya-kr̥tis ՙtri-guṇa-uttara-saṅguṇā ca tad-ՙpratʰamāt /
Verse: 6c    
uttara-kr̥tis antya-guṇā ՙtri-guṇā ca uttara-gʰanas ca gʰanas //
Verse: 7a    
cʰedas gʰanāt ՙdvitīyāt gʰana-mūla-kr̥tis ՙtri-saṅguṇā āpta-kr̥tis /
Verse: 7c    
śodʰyā ՙtri-pūrva-guṇitā ՙpratʰamāt gʰanatas gʰanas mūlam //
Verse: 8a    
sadr̥śa-cʰeda-aṃśa-yutis cʰeda-vibʰaktā pʰalam ՙpratʰama-jātau /
Verse: 8c    
aṃśais aṃśās guṇitās cʰedais cʰedās ՙdvitīyāyām //
Verse: 9a    
ūrdʰva-aṃśās cʰeda-guṇās ՙtr̥tīya-jātau ՙdvayos ՙpratʰama-parayos /
Verse: 9c    
cʰedais cʰedās guṇitās sva-aṃśa-yuta-ūnais upari-ga-aṃśās //
Verse: 10a    
trairāśike pramāṇam pʰalam iccā ādi-antayos sadr̥śa-rāśī /
Verse: 10c    
iccʰā pʰalena guṇitā pramāṇa-bʰaktā pʰalam bʰavati //
Verse: 11a    
vyasta-trairāśika-pʰalam iccʰā-bʰaktas pramāṇa-pʰala-gʰātas /
Verse: 11c    
trairāśika-ādiṣu pʰalam viṣameṣu ՙekādaśa-anteṣu //
Verse: 12a    
pʰala-saṅkramaṇam ubʰaya-tas bahu-rāśi-vadʰas alpa-vadʰa-hr̥tas jñeyam /
Verse: 12c    
sakaleṣu evam bʰinneṣu ubʰaya-tas cʰeda-saṅkramaṇam //
Verse: 13a    
prāk mūlya-vyatyāsas bʰāṇḍapratibʰāṇḍake anyat ukta-samam /
Verse: 13c    
parikarmāṇi ՙaṣṭānām vyavahārāṇām abʰihitāni //



[miśraka-vyavahāras]



Verse: 14a    
kāla-guṇitam pramāṇam pʰala-bʰaktam vi-ՙeka-guṇa-hatam kālas /
Verse: 14c    
sva-pʰala-yuta-ʰrūpa-bʰaktam mūla-pʰala-aikyam bʰavati mūlam //
Verse: 15a    
kāla-pramāṇa-gʰātas para-kāla-hr̥tas dvidʰā ādya-miśra-vadʰāt /
Verse: 15c    
anya-ՙardʰa-kr̥ti-yutāt padam anya-ՙardʰa-ūnam pramāṇa-pʰalam //
Verse: 16a    
prakṣepa-yoga-hr̥tayā labdʰyā prakṣepakās guṇās lābʰās /
Verse: 16c    
ūna-adʰika-uttarās tad-yuta-ūnayā sva-pʰalam ūna-yutam //



[śreḍʰī-vyavahāras]



Verse: 17a    
padam ՙeka-hīnam uttara-guṇitam saṃyuktam ādinā antya-dʰanam /
Verse: 17c    
ādi-yuta-antya-dʰana-ՙardʰam madʰya-dʰanam pada-guṇam gaṇitam //
Verse: 18a    
uttara-hīna-ՙdvi-guṇa-ādi-śeṣa-vargam dʰana-uttara-ՙaṣṭa-vadʰe /
Verse: 18c    
prakṣipya padam śeṣa-ūnam ՙdvi-guṇa-uttara-hr̥tam gaccʰas //
Verse: 19a    
ՙeka-uttaram ՙeka-ādyam yadi iṣṭa-gaccʰasya bʰavati saṅkalitam /
Verse: 19c    
tat ՙdvi-yuta-gaccʰa-guṇitam ՙtri-hr̥tam saṅkalita-saṅkalitam //
Verse: 20a    
ՙdvi-guṇa-pada-sa-ՙeka-guṇitam tat ՙtri-hr̥tam bʰavati varga-saṅkalitam /
Verse: 20c    
gʰana-saṅkalitam tad-kr̥tis eṣām sama-golakais citayas //



[kṣetra-vyavahāras]



Verse: 21a    
stʰūla-pʰalam ՙtri-ՙcatur-bʰuja-bāhu-pratibāhu-yoga-ʰdala-gʰātas /
Verse: 21c    
bʰuja-yoga-ՙardʰa-ՙcatuṣṭaya-bʰuja-ūna-gʰātāt padam sūkṣmam //
Verse: 22a    
bʰuja-kr̥ti-antara-bʰū-hr̥ta-hīna-yutā bʰūs ՙdvi-bʰājitā āvādʰe / [D: -kr̥tyantyantara-<-kr̥ti-antara-]
Verse: 22c    
sva-āvādʰā-varga-ūnāt bʰuja-vargāt mūlam avalambas //
Verse: 23a    
aviṣama-ՙcatur-asra-bʰuja--pratibʰuja-vadʰayos yutes padam karṇas /
Verse: 23c    
karṇa-kr̥tis bʰū-mukʰa-yuti-ʰdala-varga-ūnā padam lambas //
Verse: 24a    
karṇa-kr̥tes koṭi-kr̥tim viśodʰya mūlam bʰujas bʰujasya kr̥tim /
Verse: 24c    
prohya padam koṭis koṭi-bāhu-kr̥ti-yuti-padam karṇas // [D: vāhu < bāhu]
Verse: 25a    
karṇa-yutau ūrdʰva-adʰara-kʰaṇḍe karṇa-avalamba-yoge /
Verse: 25c    
sva-āvādʰe sva-yuti-hr̥te dvidʰā pr̥tʰak karṇa-lamba-guṇe //
Verse: 26a    
aviṣama-pārśva-bʰuja-guṇas karṇas ՙdvi-guṇa-avalambaka-vibʰaktas /
Verse: 26c    
hr̥dayam viṣamasya bʰuja-pratibʰuja-kr̥ti-yoga-mūla-ՙardʰam //
Verse: 27a    
ՙtri-bʰujasya vadʰas bʰujayos ՙdvi-guṇita-lamba-uddʰr̥tas hr̥daya-rajjus /
Verse: 27c    
ՙdvi-guṇā ՙtri-ՙcatur-bʰuja-koṇa-spr̥k vr̥tta-viṣkambʰas //
Verse: 28a    
karṇa-āśrita-bʰuja-gʰāta-aikyam ubʰayatʰā anyonya-bʰājitam guṇayet /
Verse: 28c    
yogena bʰuja-pratibʰuja-vadʰayos karṇau pade viṣame //
Verse: 29a    
viṣama-ՙcatur-asra-madʰye viṣama-ՙtri-bʰuja-ՙdvayam prakalpya pr̥tʰak /
Verse: 29c    
karṇa-ՙdvayena pūrva-vat āvādʰe lambakau ca pr̥tʰak //
Verse: 30a    
viṣama-bʰuja-antar-ՙtri-bʰuje prakalpya karṇau bʰujau tad-āvādʰe /
Verse: 30c    
pr̥tʰak ūrdʰva-adʰara-kʰaṇḍe karṇa-yutau karṇayos adʰare //
Verse: 31a    
ՙtri-bʰje bʰujau tu bʰūmis tad-lambas lambaka-adʰaram kʰaṇḍam /
Verse: 31c    
ūrdʰvam avalamba-kʰaṇḍam lambaka-yoga-ՙardʰam adʰara-ūnam //
Verse: 32a    
karṇa-avalambaka-yutau kʰaṇḍe karṇa-avalambakayos adʰare /
Verse: 32c    
anupātena tad-ūne ūrdʰve sūcyām sa-pāṭāyām //
Verse: 33a    
kr̥ti-yutis asadr̥śa-rāśyos bāhus gʰātas ՙdvi-saṅguṇas lambas /
Verse: 33c    
kr̥ti-antaram asadr̥śayos ՙdvi-guṇam ՙdvi-sama-ՙtri-bʰuja-bʰūmis //
Verse: 34a    
iṣṭa-ՙdvayena bʰaktas dvidʰā iṣṭa-vargas pʰala-iṣṭa-yoga-ՙardʰe /
Verse: 34c    
viṣama-ՙtri-bʰujasya bʰujau iṣṭa-ūna-pʰala-ՙardʰa-yogas bʰūs //
Verse: 35a    
iṣṭasya bʰujasya kr̥tis bʰaktā ūnā iṣṭena tad-ʰdalam koṭis /
Verse: 35c    
āyata-ՙcatur-asrasya kṣetrasya iṣṭa-adʰikā karṇas //
Verse: 36a    
āyata-karṇas bāhū bʰuja-kr̥tis iṣṭena bʰājitā iṣṭa-ūnā /
Verse: 36c    
ՙdvi-hr̥tā koṭi-adʰikā bʰūs mukʰam ūnā ՙdvi-sama-ՙcatur-asre //
Verse: 37a    
karṇa-kr̥tis ՙtri-sama-hbujās ՙtrayas ՙcaturtʰas viśodʰya koṭi-kr̥tim /
Verse: 37c    
bāhu-kr̥tes ՙtri-guṇāyās yadi adʰikas bʰūs mukʰam hīnas //
Verse: 38a    
jātya-ՙdvaya-koṭi-bʰujās para-karṇa-guṇās bʰujās ՙcatur-viṣame /
Verse: 38c    
adʰikas bʰūs mukʰa-hīnas bāhu-ՙdvitayam bʰujau anyau //
Verse: 39a    
iṣṭa-guṇa-kāra-guṇitas giri-uccʰrāyas pura-antaram anaṣṭam /
Verse: 39c    
ՙdvi-yuta-guṇa-kāra-bʰājitam utpātas anyasya sama-gatyos //
Verse: 40a    
vyāsa-vyāsa-ՙardʰa-kr̥tī paridʰi-pʰale vyāvahārike ՙtri-guṇe /
Verse: 40c    
tad-vargābʰyām ՙdaśabʰis saṅguṇitābʰyām pade sūkṣme //
Verse: 41a    
vr̥tte śara-ūna-guṇitāt vyāsāt ՙcatur-āhatāt padam jīvā /
Verse: 41c    
jyā-vargas ՙcatur-āhata-śara-bʰaktas śara-yutas vyāsas //
Verse: 42a    
jyā-vyāsa-kr̥ti-viśeṣāt mūla-vyāsa-antara-ՙardʰam iṣus alpas /
Verse: 42c    
vyāsau grāsa-ūna-guṇau grāsa-ūna-aikya-uddʰr̥tau bāṇau //
Verse: 43a    
iṣṭa-śara-ՙdvaya-bʰakte jyā-ՙardʰa-kr̥tī śara-yute pʰale vyāsau /
Verse: 43c    
śarayos pʰalayos aikyam grāsas grāsa-ūnam aikyam tat //



[kʰāta-vyavahāras]



Verse: 44a    
kṣetra-pʰalam vedʰa-guṇam sama-kʰāta-pʰalam hr̥tam ՙtribʰis sūcyās /
Verse: 44c    
mukʰa-tala-tulya-bʰuja-aikyāni ՙeka-agra-hr̥tāni sama-rajjus //
Verse: 45a    
mukʰa-tala-yuti-ʰdala-gaṇitam vedʰa-guṇam vyāvahārikam gaṇitam /
Verse: 45c    
mukʰa-tala-gaṇita-aikya-ՙardʰam vedʰa-guṇam syāt gaṇitam autram //
Verse: 46a    
autra-gaṇitāt viśodʰya vyavahāra-pʰalam bʰajet ՙtribʰis śeṣam /
Verse: 46c    
labdʰam vyavahāra-pʰale prakṣipya bʰavati pʰalam sūkṣmam //



[citi-vyavahāras]



Verse: 47a    
ākr̥ti-pʰalam auccya-āhatam agra-tala-aikya-ՙardʰam auccya-dairgʰya-guṇam /
Verse: 47c    
gʰana-gaṇitam iṣṭakā-gʰana-pʰalena hr̥tam iṣṭakā-gaṇitam //



[krākacika-vyavahāras]



Verse: 48a    
vistāra-āyāma-aṅgula-gʰātas mārga-āhatas ՙdvi-ʰveda-hr̥tas /
Verse: 48c    
kiṣku-aṅgulāni labdʰam tat ՙṣaṇṇavatis bʰavati karma //
Verse: 49a    
śākā-ādiṣu śālmalyām ՙśata-ՙdvayam bījake ՙśatam ՙviṃśam /
Verse: 49c    
śāla-sarala-ādiṣu ՙśatam atʰa avi-dāruṣu ՙcatuḥṣaṣṭis /



[rāśi-vyavahāras]



Verse: 50a    
ՙnavamas śūkiṣu ՙdaśamas stʰūleṣu ՙekādaśas bʰavati aṇuṣu /
Verse: 50c    
paridʰes vedʰas paridʰes ՙṣaṣ-aṃśa-varga-āhatas gaṇitam //
Verse: 51a    
ՙdvi-ՙcatur-sa-ՙtri-aṃśa-guṇas bʰitti-antar-vāhya-koṇa-gas paridʰis /
Verse: 51c    
prāk-vat kr̥tvā gaṇitam tad-gaṇitam sva-guṇa-kāra-hr̥tam //



[cʰāyā-vyavahāras]



Verse: 52a    
cʰāyā-nara-sa-ՙeka-hr̥tam dyu-ʰdalam prāk-aparayos dyu-gata-śeṣam /
Verse: 52c    
dina-gata-śeṣa-aṃśa-hr̥tam dyu-ʰdalam cʰāyā-nara-vi-ՙekam //
Verse: 53a    
dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam /
Verse: 53c    
dīpa-śikʰa-auccyāt śaṅkum viśodʰya śeṣa-uddʰr̥tam cʰāyā //
Verse: 54a    
cʰāyā-agra-antara-guṇitā cʰāyā cʰāyā-antareṇa bʰaktā bʰūs /
Verse: 54c    
bʰūs śaṅku-guṇā cʰāyā-vibʰājitā dīpa-śikʰayā auccyam //



[pratyutpanna-ādayas]



Verse: 55a    
guṇa-kāra-kʰaṇḍa-tulyas guṇyas go-mūtrikā-kr̥tas guṇitas /
Verse: 55c    
sahitas pratyutpannas guṇa-kāraka-bʰeda-tulyas //
Verse: 56a    
guṇyas rāśis guṇa-kāra-rāśinā iṣṭa-adʰika-ūnakena guṇas /
Verse: 56c    
guṇya-iṣṭa-vadʰa-ūna-yutas guṇake abʰyadʰika-ūnake kāryas //
Verse: 57a    
cʰedena iṣṭa-yuta-ūnena āptam bʰājyāt anaṣṭam iṣṭa-guṇam /
Verse: 57c    
prakr̥ti-stʰa-cʰeda-hr̥tam labdʰyā yuta-hīnakam anaṣṭam //
Verse: 58a    
guṇyas cʰeda-pʰala-vadʰas guṇaka-hr̥tas guṇya-bʰājitas guṇakas /
Verse: 58c    
cʰeda-uddʰr̥tas pʰalam guṇya-guṇa-vadʰas pʰala-hr̥tas cʰedas //
Verse: 59a    
guṇya-guṇa-kārayos cʰeda-labdʰayos yadi ՙdvayos ՙdvayos nāśas /
Verse: 59c    
teṣām dr̥śyau vyastau kr̥tvā tad-stʰānayos ca iṣṭau //
Verse: 60a    
guṇyam guṇa-kāram guṇayet cʰedena bʰāga-hārasya /
Verse: 60c    
guṇya-guṇa-kāra-rāśyos cʰeda-guṇas bʰāga-hāras ca //
Verse: 61a    
accʰedasya cʰedam ^rūpam kr̥tvā anyat ukta-vat sarvam /
Verse: 61c    
apavartyau cʰeda-guṇau tulyena iṣṭena guṇyau // [D: avaparttyau < apavartyau]
Verse: 62a    
sva-vikala-ՙṣaṣṭi-aṃśa-guṇas sakalas ՙtriṃśa-uddʰr̥tas vikala-vargas /
Verse: 62c    
prakṣepyas sakala-kr̥tau varga-gʰanau ՙdvi-ՙtri-tulya-vadʰau //
Verse: 63a    
rāśes ūnam ՙdvi-guṇam bahutara-guṇam ūna-kr̥ti-yutam vargas /
Verse: 63c    
rāśes iṣṭa-yuta-ūnāt vadʰas kr̥tis iṣṭa-kr̥ti-yuktas //
Verse: 64a    
iṣṭa-alpa-rāśi-vargau yukta-ūnau itara-vikala-vargābʰyām /
Verse: 64c    
ՙdvi-guṇa-itara-rāśibʰyām bʰaktau tena adʰika-ūnābʰyām //
Verse: 65a    
stʰāna-antareṣu labdʰam yena samam pʰala-yuta-ūnaka-cʰedas /
Verse: 65c    
dalitas kr̥ti-yoga-antara-padam itaras pʰala-yuta-ūnas //
Verse: 66a    
dik-mātram etat anyat jyā-utpattau kuṭṭake ca katʰayiṣye /
Verse: 66c    
saṅkalita-ādiṣu āryās ՙṣaṭṣaṣṭis ՙdvādaśas adʰyāyas //
Verse: 66p    
iti śrī-brāhma-spʰuṭa-siddʰānte ՙdvādaśas adʰyāyas // 12 //



Chapter: 18 
[atʰa kuṭṭaka-adʰyāyas]


Verse: 1a    
prāyeṇa yatas praśnās kuṭṭākārāt r̥te na śakyante /
Verse: 1c    
jñātum vakṣyāmi tatas kuṭṭākāram saha praśnais //
Verse: 2a    
kuṭṭaka-ʰkʰa-r̥ṇa-dʰana-avyakta-madʰya-haraṇa-ՙeka-varṇa-bʰāvitakais /
Verse: 2c    
ācāryas tantra-vidām jñātais varga-prakr̥tyā ca //



[kuṭṭakam]



Verse: 3a    
adʰika-agra-bʰāga-hārāt ūna-agra-cʰeda-bʰājitāt śeṣam /
Verse: 3c    
yat tat paraspara-hr̥tam labdʰam adʰas adʰas pr̥tʰak stʰāpyam //
Verse: 4a    
śeṣam tatʰā iṣṭa-guṇitam yatʰā agrayos antareṇa saṃyuktam /
Verse: 4c    
śudʰyati guṇakas stʰāpyas labdʰam ca antyāt upāntya-guṇas //
Verse: 5a    
sva-ūrdʰvas antya-yutas agra-antas hīna-agra-cʰeda-bʰājitas śeṣam /
Verse: 5c    
adʰika-agra-cʰeda-hatam adʰika-agra-yutam bʰavati agram //
Verse: 6a    
cʰeda-vadʰasya ՙdvi-yugam cʰeda-vadʰas yuga-gatam ՙdvayos agram /
Verse: 6c    
kuṭṭākāreṇa evam ՙtri-ādi-graha-yuga-gata-ānayanam //
Verse: 7a    
bʰa-gaṇa-ādi-śeṣam agram cʰeda-hr̥tam ^kʰam ca dina-ja-śeṣa-hr̥tam /
Verse: 7c    
anayos agram bʰa-gaṇa-ādi-dina-ja-śeṣa-uddʰr̥tam dyu-gaṇas // [Cb.8]
Verse: 8a    
dina-ja-bʰa-gaṇa-ādi-śeṣam yena guṇam maṇḍala-ādi śeṣakayos /
Verse: 8c    
sa-dr̥śa-cʰeda-uddʰr̥tayos tad-gʰātam ahar-gaṇa-ādyam atas // [Cb.10]
Verse: 9a    
hr̥tayos parasparam yat cʰeṣam guṇa-kāra-bʰāga-hārakayos /
Verse: 9c    
tena hr̥tau nis-cʰedau tau eva parasparam hr̥tayos // [Cb.11]
Verse: 10a    
labdʰam adʰas adʰas stʰāpyam tatʰā iṣṭa-guṇa-kāra-saṅguṇam śeṣam /
Verse: 10c    
śudʰyati yatʰā ՙeka-hīnam guṇakas stʰāpyas pʰalam ca antyāt // [Cb.12]
Verse: 11a    
agra-antam upāntyena sva-ūrdʰvas guṇitas antya-saṃyutas bʰaktam /
Verse: 11c    
nis-śeṣa-bʰāga-hāreṇa evam stʰira-kuṭṭakas śeṣam // [Cb.13]
Verse: 12a    
iṣṭa-bʰa-gaṇa-ādi-śeṣāt sva-kuṭṭaka-guṇāt sva-bʰāga-hāra-guṇāt /
Verse: 12c    
śeṣam dyu-gaṇas gata-nis-apavarta-guṇa-bʰāga-hāra-yutas // [Cb.15;D: -apavartta- < -apavarta-]
Verse: 13a    
evam sameṣu viṣameṣu r̥ṇam dʰanam dʰanam r̥ṇam yat uktam tat /
Verse: 13c    
r̥ṇa-dʰanayos vyastatvam guṇya-prakṣepayos kāryam // [Cb.16]
Verse: 14a    
guṇakas cʰedas cʰedas guṇakas dʰanam r̥ṇam r̥ṇam dʰanam kāryam /
Verse: 14c    
vargam padam padam kr̥tis antyāt viparītam ādyam tat // [Cb.17]
Verse: 15a    
yas jānāti yuga-ādi graha-yuga-yātais pr̥tʰak pr̥tʰak katʰitais /
Verse: 15c    
ՙdvi-ՙtri-ՙcatur-prabʰr̥tīnām kuṭṭākāram sas jānāti // [Cb.7]
Verse: 16a    
bʰa-gaṇa-ādyam iṣṭa-śeṣam kadā indu-divase raves guru-dine /
Verse: 16c    
jña-dine rāśīn katʰayati kuṭṭākāram sas jānāti // [Cb.19]
Verse: 17a    
jña-dine yat aṃśa-śeṣam vikalā-śeṣam kadā tat indu-dine /
Verse: 17c    
bʰānos atʰa śaśinas yas katʰayati kuṭṭaka-jñas sas // [Cb.20]
Verse: 18a    
titʰi-māna-dineṣu iṣṭās ye arka-ādyās te punar kadā teṣu /
Verse: 18c    
iṣṭa-graha-vāreṣu yas katʰayati kuṭṭaka-jñas sas // [Cb.21]
Verse: 19a    
iṣṭa-bʰa-gaṇa-ādi-śeṣāt dyu-gaṇas tat kuṭṭakena saṃyuktas /
Verse: 19c    
tad-cʰeda-dinais tāvat dina-vāras yāvat iṣṭas syāt // [Cb.22]
Verse: 20a    
yas rāśi-ādīn dr̥ṣṭvā madʰyasya iṣṭasya katahyati dyu-gaṇam /
Verse: 20c    
ՙdvi-ādi-graha-saṃyogāt graha-antarāt sas kuṭṭa-jñas // [Cb.23]
Verse: 21a    
nis-cʰeda-bʰāga-hārāt rāśi-ādi-kalā-ādinā hatāt bʰaktāt /
Verse: 21c    
bʰa-gaṇa-kalābʰis labdʰam maṇḍala-śeṣam dina-gaṇas asmāt // [Cb.24]
Verse: 22a    
evam rāśi-aṃśa-kalā-vikalā-śeṣāt ahar-gaṇas prāk-vat /
Verse: 22c    
naṣṭa-stʰeṣu iṣṭān tān kr̥tvā bʰaktvā ukta-vat śeṣam // [Cb.25]
Verse: 23a    
rāśi-aṃśa-kalā-vikalā-śeṣāt katʰitāt abʰīṣṭatas naṣṭān /
Verse: 23c    
yas sādʰayati uparitanān sa-madʰyamān kuṭṭaka-jñas sas // [Cb.26]
Verse: 24a    
yena guṇas śeṣa-yutas cʰedas śudʰyati hr̥tas sva-guṇakena /
Verse: 24c    
tad-bʰuktam śeṣam pʰalam evam śeṣāt graha-dyu-gaṇau // [Cb.27]
Verse: 25a    
jānāti yas yuga-gatam katʰitāt adʰimāsa-śeṣakāt iṣṭāt /
Verse: 25c    
avama-avaśeṣatas tad-yogāt sas kuṭṭa-jñas // [Cb.28]
Verse: 26a    
iṣṭeṣu māna-divaseṣu adʰimāsa-nyūna-rātra-śeṣe /
Verse: 26c    
bʰūyas te yas katʰayati pr̥tʰak pr̥tʰak sas kuṭṭa-jñas // [Cb.@]
Verse: 27a    
aṃśaka-śeṣāt ՙtri-ūnāt ՙsapta-hr̥tāt mūlam ūnam ՙaṣṭābʰis /
Verse: 27c    
ՙnavabʰis guṇam sa-ʰrūpam kadā ՙśatam budʰa-dine savitus // [Cb.18]
Verse: 28a    
ՙtri-ūna-adʰimāsa-śeṣāt mūlam ՙdvi-adʰikam vibʰājitam ՙṣaḍbʰis /
Verse: 28c    
ՙdvi-ūnam vargitam adʰikam ՙnavabʰis ՙnavatis kadā bʰavati // [Cb.29]
Verse: 29a    
avama-avaśeṣa-vargas vi-ՙekas ՙviṃśati-vibʰājitas ՙdvi-adʰikas /
Verse: 29c    
ՙaṣṭa-guṇas ՙdaśa-bʰaktas ՙdvi-yutas ՙaṣṭādaśa kadā bʰavati // [Cb.30]



[dʰana-r̥ṇa-śūnyam]



Verse: 30a    
dʰanayos dʰanam r̥ṇam r̥ṇayos dʰana-r̥ṇayos antaram sama-aikyam ^kʰam /
Verse: 30c    
r̥ṇam aikyam ca dʰanam r̥ṇa-dʰana-ʰśūnyayos ^śūnyayos ^śūnyam // [Cb.31]
Verse: 31a    
ūnam adʰikāt viśodʰyam dʰanam dʰanāt r̥ṇam r̥ṇāt adʰikam ūnāt /
Verse: 31c    
vyastam tad-antaram syāt r̥ṇam dʰanam dʰanam r̥ṇam bʰavati // [Cb.32]
Verse: 32a    
^śūnya-vihīnam r̥ṇam r̥ṇam dʰanam dʰanam bʰavati ^śūnyam ^ākāśam /
Verse: 32c    
śodʰyam yadā dʰanam r̥ṇāt r̥ṇam dʰanāt tadā kṣepyam // [Cb.33]
Verse: 33a    
r̥ṇam r̥ṇa-dʰanayos gʰātas dʰanam r̥ṇayos dʰana-vadʰas dʰanam bʰavati /
Verse: 33c    
^śūnya-r̥ṇayos ^kʰa-dʰanayos ^kʰa-ʰśūnyayos vadʰas ^śūnyam // [Cb.34]
Verse: 34a    
dʰana-bʰaktam dʰanam r̥ṇa-hr̥tam r̥ṇam dʰanam bʰavati ^kʰam ^kʰa-bʰaktam ^kʰam /
Verse: 34c    
bʰaktam r̥ṇena dʰanam r̥ṇam dʰanena hr̥tam r̥ṇam r̥ṇam bʰavati // [Cb.34]
Verse: 35a    
^kʰa-uddʰr̥tam r̥ṇam dʰanam tad-cʰedam ^kʰam r̥ṇa-dʰana-vibʰaktam /
Verse: 35c    
r̥ṇa-dʰanayos vargas svam ^kʰam ^kʰasya padam kr̥tis yat tat // [Cb.36]



[saṅkramaṇam]



Verse: 36a    
yogas antara-yuta-hīnas ՙdvi-hr̥tas saṅkramaṇam antara-vibʰaktam /
Verse: 36c    
varga-antaram antara-yuta-hīnam ՙdvi-hr̥tam viṣama-karma // [Cb.37]



[karaṇī]



Verse: 37a    
karaṇī lambas tad-kr̥tis iṣṭa-hr̥tā iṣṭa-ūna-saṃyutā alpā bʰūs /
Verse: 37c    
adʰikas ՙdvi-hr̥tas bāhus saṃkṣepyas yad-vadʰas vargas // [Cb.38;D: saṃkṣeppas]
Verse: 38a    
iṣṭa-uddʰr̥ta-karaṇī-pada-yuti-kr̥tis iṣṭa-guṇitā antara-kr̥tis /
Verse: 38c    
guṇyas tiryak adʰas adʰas guṇaka-samas tad-guṇas sahitas // [Cb.39]
Verse: 39a    
sva-iṣṭa-r̥ṇa-cʰeda-guṇau bʰājya-cʰedau pr̥tʰak yujau asakr̥t /
Verse: 39c    
cʰeda-ՙeka-gata-hr̥tas bʰājyas vargas sama-ՙdvi-vadʰas // [Cb.40]
Verse: 40a    
iṣṭa-karaṇī-ūnāyās rūpa-kr̥tes pada-yuta-ūna-rūpa-ՙardʰe /
Verse: 40c    
ՙpratʰamam rūpāṇi anyat tatas dvitīyam karaṇī asakr̥t // [Cb.41]
Verse: 41a    
avyakta-varga-gʰana-varga-varga-ՙpañca-gata-ՙṣaṣ-gata-ādīnām /
Verse: 41c    
tulyānām saṅkalita-vyavakalite pr̥tʰak atulyānām // [Cb.42]
Verse: 42a    
sadr̥śa-ՙdvi-vadʰas vargas ՙtri-ādi-vadʰas tad-gatas anya-jāti-vadʰas /
Verse: 42c    
anyonya-varṇa-gʰātas bʰāvitakas pūrva-vat śeṣam // [Cb.43]



[eka-varṇa-samī-karaṇam]



Verse: 43a    
avyakta-antara-bʰaktam vyastam rūpa-antaram same avyaktas /
Verse: 43c    
varga-avyaktās śodʰyās yasmāt rūpāṇi tad-adʰastāt // [Cb.44]
Verse: 44a    
varga-ՙcatur-guṇitānām rūpāṇām madʰya-varga-sahitānām /
Verse: 44c    
mūlam nadʰyena ūnam varga-ՙdvi-guṇa-uddʰr̥tam madʰyas // [Cb.48]
Verse: 45a    
varga-āhata-rūpāṇām avyakta-ՙardʰa-kr̥ti-saṃyutānām yat /
Verse: 45c    
padam avyakta-ՙardʰa-ūnam tat varga-vibʰaktam avyaktas // [Cb.50]
Verse: 46a    
sa-ՙekāt aṃśaka-śeṣāt ՙdvādaśa-bʰāgas ՙcatur-guṇas ՙaṣṭa-yutas /
Verse: 46c    
sa-ՙeka-aṃśa-śeṣa-tulyas yadā tadā ahar-gaṇam katʰaya // [Cb.45]
Verse: 47a    
ՙdvi-ūnam adʰika-māsa-śeṣam ՙtri-hr̥tam ՙsapta-adʰikam ՙdvi-saṅguṇitam /
Verse: 47c    
adʰimāsa-śeṣa-tulyam yadā tadā yuga-gatam katʰaya // [Cb.46]
Verse: 48a    
vi-ՙekam avama-avaśeṣam ՙṣaṣ-uddʰr̥tam ՙtri-yutam avama-śeṣasya /
Verse: 48c    
ՙpañca-vibʰaktasya samam yadā tadā yuga-gatam katʰaya // [Cb.47]
Verse: 49a    
maṇḍala-śeṣāt ՙdvi-ūnāt mūlam vi-ՙekam ՙdaśa-āhatam ՙdvi-yutam /
Verse: 49c    
maṇḍala-śeṣam vi-ՙekam bʰānos jña-dine kadā bʰavati //
Verse: 50a    
adʰimāsa-śeṣa-ʰpādāt ՙtri-ūnāt vargas adʰimāsa-śeṣa-samas /
Verse: 50c    
avama-avaśeṣatas avama-śeṣa-samas kadā bʰavati // [Cb.51]



[aneka-varṇa-samī-karaṇam]



Verse: 51a    
ādyāt varṇāt anyān varṇān prohya ādya-mānam āḍya-hr̥tam /
Verse: 51c    
sadr̥śa-cʰedau asakr̥t ՙdvau vyastau kuṭṭakas bahuṣu // [Cb.52]
Verse: 52a    
gata-bʰagaṇa-yutāt dyu-gaṇāt tad-śeṣa-yutāt tad-aikya-saṃyuktāt /
Verse: 52c    
tad-yogāt dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.53]
Verse: 53a    
gata-bʰagaṇa-ūnāt dyu-gaṇāt tad-śeṣa-ūnāt tad-aikya-hīnāt /
Verse: 53c    
tad-vivarāt dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.54]
Verse: 54a    
rāśi-ādyais tad-śeṣais ca evam bʰukta-adʰimāsa-dina-hīnais /
Verse: 54c    
tad-śeṣais ca yuga-gatam yas katʰayati kuṭṭaka-jñas sas // [Cb.55]
Verse: 55a    
aṃśaka-śeṣeṇa yutāt liptā-śeṣāt tad-antarāt atʰa /
Verse: 55c    
bʰānos jña-dine dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.56]
Verse: 56a    
aṃśaka-śeṣam ՙtri-yutam liptā-śeṣam kadā raves jña-dine /
Verse: 56c    
ՙṣaṭ ՙsapta ՙaṣṭau ՙnava kurvan ā vatsarāt gaṇakas // [Cb.57]
Verse: 57a    
aṃśa-samam aṃśa-śeṣam kalā-samam kalā-śeṣam /
Verse: 57c    
divasa-karasya iṣṭa-dine kurvan ā vatsarāt gaṇakas // [Cb.58]
Verse: 58a    
avama-avaśeṣam avamais adʰimāsaka-śeṣam adʰimāsais /
Verse: 58c    
iṣṭa-yuta-ūnam tulyam kurvan ā vatsarāt gaṇakas // [Cb.59]
Verse: 59a    
nis-cʰeda-bʰāga-hāras bʰānos ՙsaptati-guṇas aṃśa-śeṣa-ūnas /
Verse: 59c    
śudʰyati ՙayuta-vibʰaktas kurvan ā vatsarāt gaṇakas // [Cb.60]



[bʰāvitakam]



Verse: 60a    
bʰāvitaka-rūpa-guṇanā sa-avyakta-vadʰā iṣṭa-bʰājitā iṣṭa-āptyos /
Verse: 60c    
alpe adʰikas adʰike alpas kṣepyas bʰāvita-hr̥tau vyastam // [Cb.61]
Verse: 61a    
bʰānos rāśi-aṃśa-vadʰāt ՙtri-ՙcatur-guṇitān viśodʰya rāśi-aṃśān /
Verse: 61c    
ՙnavatim dr̥ṣṭvā sūryam kurvan ā vatsarāt gaṇakas // [Cb.62]
Verse: 62a    
bʰāvitake yad-gʰātas vinaṣṭa-varṇena tad-pramāṇāni /
Verse: 62c    
kr̥tvā iṣṭāni tad-āhata-varṇa-aikyam bʰavati rūpāṇi // [Cb.66]
Verse: 63a    
varṇa-pramāṇa-bʰāvita-gʰātas bʰavati iṣṭa-varṇa-saṅkʰyā evam /
Verse: 63c    
sidʰyati vinā api bʰāvita-sama-karaṇāt kim kr̥tam tat atas // [Cb.64]



[varga-prakr̥tis]



Verse: 64a    
mūlam dvidʰā iṣṭa-vargāt guṇaka-guṇāt iṣṭa-yuta-vihīnāt ca /
Verse: 64c    
ādya-vadʰas guṇaka-guṇas saha antya-gʰātena kr̥tam antyam // [Cb.65]
Verse: 65a    
vajra-vadʰa-aikyam ՙpratʰamam prakṣepas kṣepa-vadʰa-tulyas /
Verse: 65c    
prakṣepa-śodʰaka-hr̥te mūle prakṣepake ^rūpe // [Cb.66]
Verse: 66a    
^rūpa-prakṣepa-pade pr̥tʰak iṣṭa-kṣepya-śodʰya-mūlābʰyām /
Verse: 66c    
kr̥tvā antya-ādya-pade ye prakṣepe śodʰane iṣṭe // [Cb.68]
Verse: 67a    
ՙcatur-adʰike antya-pada-kr̥tis ՙtri-ūnā dalitā antya-pada-guṇā antya-padam /
Verse: 67c    
antya-pada-kr̥tis vi-ՙekā ՙdvi-hr̥tā ādya-pada-āhatā ādya-padam // [Cb.69]
Verse: 68a    
ՙcatur-ūne antya-pada-kr̥tī ՙtri-ՙeka-yute vadʰa-ʰdalam pr̥tʰak vi-ՙekam /
Verse: 68c    
vi-ՙeka-āḍya-āhatam antyam pada-vadʰa-guṇam ādyam āntya-padam // [Cb.71]
Verse: 69a    
varge guṇake kṣepas kena cit uddʰr̥ta-yuta-ūnitas dalitas /
Verse: 69c    
ՙpratʰamas antya-mūlam anyas guṇa-kāra-pada-uddʰr̥tas ՙpratʰamas // [Cb.73]
Verse: 70a    
varga-cʰinne guṇake ՙpratʰamam tad-mūla-bʰājitam bʰavati /
Verse: 70c    
varga-cʰinne kṣepe tad-pada-guṇite tadā mūle // [Cb.75]
Verse: 71a    
guṇaka-yutis ՙaṣṭa-guṇitā guṇaka-antara-varga-bʰājitā rāśis /
Verse: 71c    
guṇakau ՙtri-guṇau vyasta-adʰikau hr̥tau antareṇa pade // [Cb.78]
Verse: 72a    
vargas anya-kr̥ti-yuta-ūnas tad-saṃyoga-antara-ՙardʰa-kr̥ti-bʰaktas /
Verse: 72c    
tad-guṇitau yuti-viyutau vargau gʰāte ca ^rūpa-yute // [Cb.72]
Verse: 73a    
yais ūnas yais ca yutas rūpais vargas tad-aikyam iṣṭa-hr̥tam /
Verse: 73c    
iṣṭa-ūnam tad-ʰdala-kr̥tis ūnā abʰyadʰikā bʰavati rāśis // [Cb.84]
Verse: 74a    
yābʰyām kr̥tis adʰika-ūnas tad-antaram hr̥ta-yuta-ūnam iṣṭena /
Verse: 74c    
tad-ʰdala-kr̥tis adʰika-ūnā adʰikayos adʰika-ūnayos rāśis // [Cb.82]



[udāharaṇāni]



Verse: 75a    
rāśi-kalā-śeṣa-kr̥tim ՙdvinavati-guṇitām ՙtryaśīti-guṇitām /
Verse: 75c    
sa-ՙekā jña-dine vargam kurvan ā vatsarāt gaṇakas // [Cb.67]
Verse: 76a    
sūrya-viliptā-śeṣam ՙpañcabʰis ūna-āhatam tatʰā ՙdaśabʰis /
Verse: 76c    
varge br̥haspati-dine kurvan ā vatsarāt gaṇakas // [Cb.86]
Verse: 77a    
bʰa-gaṇa-ādi-śeṣa-vargam ՙtribʰis guṇam saṃyutam ՙśatais ՙnavabʰis /
Verse: 77c    
kr̥tim ՙaṣṭa-ՙśata-ūnam kurvan ā vatsarāt gaṇakas // [Cb.70]
Verse: 78a    
bʰa-gaṇa-ādi-śeṣa-vargam ՙcatur-guṇam ՙpañcaṣaṣṭi-saṃyuktam /
Verse: 78c    
ՙṣaṣṭi-ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.74]
Verse: 79a    
iṣṭa-bʰagaṇa-ādi-śeṣam ՙdvinavati-ūnam ՙtryaśīti-saṃguṇitam /
Verse: 79c    
^rūpeṇa yutam vargam kurvan ā vatsarāt gaṇakas // [Cb.87]
Verse: 80a    
adʰimāsa-śeṣa-vargam ՙtrayodaśa-guṇam ՙtribʰis ՙśatais yuktam /
Verse: 80c    
ՙtri-gʰana-ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.72]
Verse: 81a    
indu-viliptā-śeṣam ՙsaptadaśa-guṇam ՙtrayodaśa-guṇam ca api /
Verse: 81c    
pr̥tʰak ՙeka-yutam vargam kurvan ā vatsarāt gaṇakas // [Cb.79]
Verse: 82a    
avama-avaśeṣa-vargam ՙdvādaśa-guṇitam ՙśatena saṃyuktam /
Verse: 82c    
ՙtribʰis ūnam vargam kurvan ā vatsarāt gaṇakas // [Cb.76]
Verse: 83a    
jña-dine arka-kalā-śeṣam guru-dina-vikalā-avaśeṣa-yukta-ūnam /
Verse: 83c    
vargam vadʰam ca sa-ՙekam kurvan ā vatsarāt gaṇakas // [Cb.81]
Verse: 84a    
vikalā-śeṣam sahitam ՙtrinavatyā ՙsaptaṣaṣṭi-hīnam ca /
Verse: 84c    
bʰānos jña-dine vargam kurvan ā vatsarāt gaṇakas // [Cb.85]
Verse: 85a    
jña-dine arka-kalā-śeṣam ՙdvādaśabʰis saṃyutam ՙtriṣaṣṭyā ca /
Verse: 85c    
ՙṣaṣṭyā ՙaṣṭabʰis ca ūnam kurvan ā vatsarāt gaṇakas // [Cb.83]
Verse: 86a    
indu-viliptā-śeṣāt ravi-liptā-śeṣam aṃśa-śeṣam /
Verse: 86c    
atʰa madʰyamam iṣṭam kurvan ā vatsarāt gaṇakas // [Cb.88]
Verse: 87a    
jīva-viliptā-śeṣāt ku-jam indum bʰauma-liptikā-śeṣāt /
Verse: 87c    
ravim indu-bʰāga-śeṣāt kurvan ā vatsarāt gaṇakas // [Cb.89]
Verse: 88a    
iṣṭa-graha-iṣṭa-śeṣāt dyu-gaṇas gata-nis-apavarta-saṃguṇitais / [D: -apavartta- < -apavarta-]
Verse: 88c    
cʰeda-dinais adʰikas asmāt anya-graha-śeṣam iṣṭas // [Cb.90]
Verse: 89a    
nis-cʰeda-bʰāga-hārau grahayos viparītau grahayos dyu-gaṇāt /
Verse: 89c    
yasmāt tad-nis-cʰedena uddʰr̥tayos labdʰa-saṃguṇitau // [D: uddʰatayos < uddʰr̥tayos, Cb.89]
Verse: 90a    
nis-cʰeda-bʰāga-hārau viparītau tad-yutāt punar tasmāt /
Verse: 90c    
śeṣe dyu-gaṇāt evam ՙtri-ādīnām prāk-vat iṣṭa-dine // [Cb.91]
Verse: 91a    
dyu-gaṇam avama-avaśeṣāt ravi-candrau madʰyamau spʰuṭau atʰa /
Verse: 91c    
evam titʰim graham kurvan ā vatsarāt gaṇakas // [Cb.92]
Verse: 92a    
ՙeka-dinam avama-śeṣam yad-guṇam ՙeka-ravi-candra-bʰa-gaṇa-ūnam /
Verse: 92c    
śudʰyati bʰū-dina-bʰaktam vi-ՙekam cāndrais tad-uktis iyam // [Cb.93]
Verse: 93a    
^iṣu-ʰśara-ʰkr̥ta-ՙaṣṭa-3digbʰis 108455 saṅguṇitāt avama-śeṣakāt bʰaktāt /
Verse: 93c    
^rūpa-ՙaṣṭa-ʰveda-ʰrasa-ʰśūnya-ʰśara-ʰguṇais 3506481 dina-gaṇas śeṣam // [Cb.94]
Verse: 94a    
^jina-ʰrasa-ʰgo-ʰabdʰi-ʰrada-3249624-guṇāt ^śaśi-ʰvasu-ʰkr̥ta-ʰrasa-ʰkʰa-ʰbʰūta-ʰrāma-3506481-hr̥tāt /
Verse: 94c    
iṣṭa-avama-śeṣāt yat śeṣam ravi-bʰa-gaṇa-śeṣam tat // [Cb.95]
Verse: 95a    
^go-ʰaga-ʰindu-ʰkʰa-ʰīśa-110179-guṇitāt bʰaktāt ^nakʰa-ʰpakṣa-ʰyama-ʰrasa-ʰiṣu-ʰguṇais 3562220 /
Verse: 95c    
śeṣam avama-avaśeṣāt titʰayas avama-śeṣakāt vikalam // [Cb.96]
Verse: 96a    
bʰāga-kalā-vikalā-aikyam dr̥ṣṭvā vikalā-antaram ca ke śeṣe /
Verse: 96c    
aikyam dvidʰā antara-adʰika-hīnam ca ՙdvi-bʰājitam śeṣe // [Cb.97]
Verse: 97a    
tad-varga-antaram ādye tad-antaram ca anatara-uddʰr̥ta-yuta-ūnam /
Verse: 97c    
varga-antaram vibʰaktam ՙdvābʰyām śeṣe tatas dyu-gaṇas // [Cb. 98]
Verse: 98a    
[kr̥ti-saṃyogāt ՙdvi-guṇāt yuti-vargam prohya śeṣa-mūlam yat /
Verse: 98c    
tena yuta-ūnas yogas dalitas śeṣe pr̥tʰak abʰīṣṭe // Cb.99]
Verse: 99a    
śeṣa-vadʰāt ՙdvi-kr̥ti-guṇāt śeṣa-antara-varga-saṃyutāt mūlam /
Verse: 99c    
śeṣa-antara-ūna-yuktam dalitam śeṣe pr̥tʰak abʰīṣṭe // [Cb.100]
Verse: 100a    
hr̥di-gʰātram amī praśnās praśnān anyān ՙsahasra-śas kuryāt / [D: hr̥di-gʰātram > hr̥d-mātram]
Verse: 100c    
anyais dattān praśnān uktyā evam sādʰayet karaṇais // [Cb.101]
Verse: 101a    
jana-saṃsadi daiva-vidām tejas nāśayati bʰānus iva bʰānām /
Verse: 101c    
kuṭṭākāra-praśnais patʰitais api kim punar ՙśata-śas // [Cb.102, D: śata-śas > sūtrais]
Verse: 102a    
prati-sūtram amī praśnās patʰitās sa-uddeśakeṣu sūtreṣu /
Verse: 102c    
āryā-ՙtri-adʰika-ՙśatena ca kuṭṭas ca ՙaṣṭādaśas adʰyāyas // [Cb.103]
Verse: 102p    
iti śrī-brāhmaspʰuṭasiddʰānte kuṭṭaka-adʰyāyas ՙaṣṭādaśas //



Chapter: 19 
[śaṅku-cʰāyā-ādi-jñānam]
[praśnās]


Verse: 1a    
dr̥ṣṭvā dina-ՙardʰa-gʰaṭikā yas arka-jñas akṣa-aṃśakān vijānāti /
Verse: 1c    
udaya-antara-gʰaṭikābʰis jñātāt jñeyam sas tantra-jñas //
Verse: 2a    
asta-antara-gʰaṭikābʰis yas jñātāt jñeyam ānayati tastmāt /
Verse: 2c    
madʰya-gatim yuga-bʰa-gaṇān ānayati tatas sas tantra-jñas //
Verse: 3a    
ānayati yas tamas-ravi-śaśa-aṅka-mānāni dīpaka-śikʰa-auccyāt /
Verse: 3c    
śaṅku-tala-antara-bʰūmi-jñāne cʰāyām sas tantra-jñas //
Verse: 4a    
iṣṭa-gr̥ha-auccya-jñas yas tad-antara-jñas nirīkṣyate tu jale /
Verse: 4c    
gr̥ha-bʰitti-agram darśayati darpaṇe sas tantra-jñas //
Verse: 5a    
cʰāyā-ՙdvitīya-bʰā-agra-antara-vijñānena vetti dīpa-aucyam /
Verse: 5c    
śaṅku-cʰāyā-jñas bʰūmes cʰāyām sas tantra-jñas // [D: śaṅka- < śaṅku-]
Verse: 6a    
dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos dr̥ṣṭvā agram gr̥hasya bʰūmi-jñas / [D: dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos > gr̥ha-puruṣa-antara-salile yas]
Verse: 6c    
vetti gr̥ha-auccyam dr̥ṣṭvā taila-stʰam sas tantra-jñas //
Verse: 7a    
vīkṣya gr̥ha-agram salile prasārya salilam punar sva-bʰū-jñāne /
Verse: 7c    
ānayati jalāt bʰūmim gr̥hasya auccyam sas tantra-jñas //
Verse: 8a    
jñātais cʰāyā-puruṣais vijñāte toya-kuḍyayos vivare /
Verse: 8c    
kuḍye arka-tejasas yas vetti ārūḍʰim sas tantra-jñas //



[uttarāṇi]



Verse: 9a    
iṣṭa-divasa-ՙardʰa-gʰaṭikā gʰaṭikā-ՙpañcadaśa-antara-prāṇās /
Verse: 9c    
tad-divasa-cara-prāṇās tais akṣam sādʰayet prāk-vat //
Verse: 10a    
jñāta-jñeya-grahayos udaya-antara-nāḍikābʰis adʰika-ūnas /
Verse: 10c    
udayais jñātas jñātāt jñeyas prāk-aparayos jñeyas //
Verse: 11a    
jñātas sa-bʰa-ՙardʰas udayais asta-antara-nāḍikābʰis adʰika-ūnas /
Verse: 11c    
jñātāt pūrva-aparayos jñeyas bʰa-ՙardʰa-ūnake jñeyas //
Verse: 12a    
jñātam kr̥tvā madʰyam bʰūyas anya-dine tad-antaram bʰuktis /
Verse: 12c    
trairāśikena bʰuktyā kalpa-graha-maṇḍala-ānayanam //
Verse: 13a    
stʰiti-ՙardʰāt viparītam tamas-pramāṇam spʰuṭam grahaṇe /
Verse: 13c    
māna-udayāt ravi-indvos gʰaṭikā-avayavena bʰa-udaya-tas //
Verse: 14a    
dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam /
Verse: 14c    
dīpa-śikʰa-auccyāt śaṅkum viśodʰya śeṣa-uddʰr̥tam cʰāyā //
Verse: 15a    
śaṅku-antareṇa guṇitā cʰāyā cʰāyā-antareṇa bʰaktā bʰūs /
Verse: 15c    
sa-cʰāyā śaṅku-guṇā dīpa-auccyam cʰāyayā bʰaktā //
Verse: 16a    
jñātvā śaṅku-cʰāyām anupātāt sādʰayet samuccʰrāyān /
Verse: 16c    
gr̥ha-caitya-taru-nagānām auccyam vijñāya cʰāyām //
Verse: 17a    
yuta-dr̥ṣṭi-gr̥ha-auccya-hr̥tā hi antara-bʰūmis dr̥k-auccya-saṅguṇitā //
Verse: 17c    
pʰala-bʰūs nyaste toye prati-rūpa-agram gr̥hasya narāt //
Verse: 18a    
gr̥ha-puruṣa-antara-salile vīkṣya gr̥ha-agram dr̥k-auccya-saṅguṇitam /
Verse: 18c    
gr̥ha-toya-antaram auccyam gr̥hasya nr̥-jala-antareṇa hr̥tam //
Verse: 19a    
ՙpratʰama-ՙdvitīya-nr̥-jala-antara-antareṇa uddʰr̥tā jala-apasr̥tis /
Verse: 19c    
dr̥ṣṭi-auccya-guṇā uccʰrāyas toyāt nr̥-jala-antara-guṇā bʰūs //
Verse: 20a    
cʰāyā-puruṣa-cʰinnam jala-kuḍya-antaram avāptam ārūḍʰis /
Verse: 20c    
adʰyāyas ՙviṃśati-āryāṇām ՙekonaviṃśas ayam //



Chapter: 20 
[cʰandas-citi-uttaram]


Verse: 1a    
r̥gvargaḥ paryāyaḥ samūhayogāvayukṣu yugmeṣu /
Verse: 1c    
soyāḥ prāgvatprāptādāścatuṣkakāḥ śeṣayuktyontyaḥ //
Verse: 2a    
ekādiyutavihīnāvādyantau tadviparyayau yāvat /
Verse: 2c    
vargādiṣu viṣamayujāṃ kramotkramādvardʰayetpādān //
Verse: 3a    
ekaikena dvyādvyāḥ soppappadʰikeṣu tatpratiṣṭʰeṣu /
Verse: 3c    
vargādirabʰīṣṭāntaḥ prastāro bʰavati yavamadʰyaḥ //
Verse: 4a    
sūnontyo dvipadāgraṃ tripadādyānāmadʰaḥ pr̥tʰak saṃkʰyā /
Verse: 4c    
taccʰodʰyo vyekaḥ pr̥tʰagntādrūpamūrdʰvayutam //
Verse: 5a    
yāvat pādāvyekāgaccʰādvarṇeṣvatʰaikavr̥ddʰeṣu /
Verse: 5c    
rūpādyutagʰāte vargādyānāṃ parā saṃkʰyā //
Verse: 6a    
rūpādʰikapādārdʰeviṣameṣūrdʰvaḥ sameṣu pādārdʰe /
Verse: 6c    
ardʰādviguṇāvyekāṃyulānyadʰastasya sarveṣām //
Verse: 7a    
mādʰyais tatʰārdʰahīnaiḥ kramapādair vyastatulyapādādyaḥ /
Verse: 7c    
viṣameravyekaṃ madʰye prohyādyānyataḥ kuryāt //
Verse: 8a    
saikakramatulyādyair nyāso'bʰyadʰiko viśodʰitaś cādʰaḥ /
Verse: 8c    
saṃkʰyaikyaṃ tādr̥k yādr̥k pratʰamas trirahito naṣṭe //
Verse: 9a    
mādʰyaiḥ kr̥taiś ca dalitaiḥ samasaṃkʰyāyāṃ kramotkramāt kṣeppam /
Verse: 9c    
viṣamāyāṃ vyekāyāṃ dalam kramād uttkramāt saikam //
Verse: 10a    
samasaṃkʰyāyāṃ sopānakramotkramābʰyāṃ tatʰaiva viṣamābʰyām /
Verse: 10c    
kalpyā pacite dr̥ṣṭe pratʰamaḥ śeṣākṣarāṇyante //
Verse: 11a    
samadalasamaviṣamāṇāṃ saṃkʰyāpādārdʰasarvakalpavadʰaḥ /
Verse: 11c    
svādyavadʰo'nyaiḥ pādaiḥ svaparasya prāgvadʰaḥ saikaiḥ //
Verse: 12a    
ādyādanantaro'dʰaḥ kalppo'nyatulyamādyaḥ prāk /
Verse: 12c    
nyāso vargo'nyonaḥ prastāro'rdʰasamaviṣamāṇām //
Verse: 13a    
naṣṭentyāt svādʰastʰonakalpagʰāto'rdʰatulyaviṣamāṇām /
Verse: 13c    
vyekaḥ pr̥tʰak svavargoddʰr̥taḥ pʰalaṃ tulyakalyānām //
Verse: 14a    
uddiṣṭe kalpahr̥te'tītaiḥ pratʰamaḥ pʰale sarūpe 'nyaḥ /
Verse: 14c    
asakr̥dvargāṃśayute saike vārdʰasamaviṣamāṇām //
Verse: 15a    
kapeṣu pr̥tʰak gurulagʰusaṃkʰyaikādibʰājitā prāgvat /
Verse: 15c    
viṣameṣvādyalagʰūno lagʰubʰir meruḥ samādīnām //
Verse: 16a    
ekadvitayoḥ parato dvisaṃguṇo'nantarādvirūpo'dʰaḥ /
Verse: 16c    
vargadʰarādyonodalasamaviṣamāṇāṃ dʰvajo lagʰubʰiḥ //
Verse: 17a    
lagʰusaṃkʰyā padadalitā parato'dʰo'dʰaś ca śudʰyati hr̥tā yaiḥ /
Verse: 17c    
dviguṇāntaiḥ śuddʰair vargaparair mandaro lagʰubʰiḥ //
Verse: 18a    
kr̥tvādʰo'dʰaḥ kalpyānyekādyekottarānadʰasteṣām /
Verse: 18c    
svāt parato'nyaikyam adʰaḥ prastārād uktavad ihādyaiḥ //
Verse: 19a    
guruṣaṣṭyekānigʰaṭīdviguṇānyekāṃgulāni saṃkʰyā syāt /
Verse: 19c    
drāviṃśatir āryāṇāṃ cʰandaścityuttaro'dʰyāyaḥ //
Verse: 19p    
iti śrī-brāhmaspʰuṭa-siddʰānte cʰandaścityuttarādʰyāyo viṃśatitamaḥ //



Chapter: 21 
[jyā-prakaraṇam]


Verse: 17a    
rāśi-ՙaṣṭa-aṃśeṣu aṅkān pada-sandʰibʰyas krama-utkramāt kr̥tvā /
Verse: 17c    
badʰnīyāt sūtrāṇi ՙdvayos ՙdvayos jyās tad-ՙardʰāni //
Verse: 18a    
jyā-ՙardʰāni jyā-ՙardʰānām jyā-kʰaṇḍāni antarāṇi /
Verse: 18c    
vyastāni antyāt atʰa iṣus utkrama-jyā dʰanus tābʰyām //
Verse: 19a    
ՙeka-ՙdvi-ՙtri-guṇāyās vyāsa-ՙardʰa-kr̥tes pr̥tʰak ՙcaturtʰebʰyas /
Verse: 19c    
mūlāni ՙaṣṭa-ՙdvādaśa-ՙṣoḍaśa-kʰaṇḍāni atas anyāni //
Verse: 20a    
tulya-krama-utkrama-jyā-sama-kʰaṇḍaka-varga-yuti-ՙcatur-bʰāgam /
Verse: 20c    
prohya anaṣṭam vyāsa-ՙardʰa-vargatas tad-pade ՙpratʰamam //
Verse: 21a    
tad-ʰdala-kʰaṇḍāni tad-ūna-ʰjina-samāni ՙdvitīyam utpattau /
Verse: 21c    
^kr̥ta-ʰyamala-ՙeka-ʰdiś-ʰīśa-ʰiṣu-ՙsapta-ʰrasa-ʰguṇa-ՙnava-ādīnām //
Verse: 22a    
evam jīvā-kʰaṇḍāni alpāni bahūni ādya-kʰaṇḍāni /
Verse: 22c    
jyā-ՙardʰāni vr̥tta-paridʰes ՙṣaṣṭʰa-ՙcaturtʰa-ՙtri-bʰāgānām //
Verse: 23a    
utkrama-sama-kʰaṇḍa-guṇāt vyāsāt atʰa ՙcaturtʰa-bʰāgāt yat /
Verse: 23c    
kr̥tvā ukta-kʰaṇḍakāni jyā-ՙardʰa-ānayanam na lagʰu asmāt //



Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.