TITUS
Author: Brahm. 
Brahmagupta
Text: Brsph. 
Brāhmasphuṭasiddhānta
(A.D. 628)
On the basis of the edition by
S. Dvivedin,
Benares 1902
digitized by Takao Hayashi,
Kyōtō, 18.6.1993;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008
The brāhmaspʰuṭasiddʰānta consists of 24 chapters, but this digitaliśed version contains mathematical chapters only, that is,
   1. Chapter 12 (gaṇita),
   2. Chapter 18 (kuṭṭaka),
   3. Chapter 19 (śaṅku-cʰāyā-vijñāna),
   4. Chapter 20 (cʰandas-citi-uttara), and
   5. jyā-prakaraṇa (stanśas 17--23) of Chpater 21 (gola).
Notation (local rules)
   [D: x > y] indicates that Dvivedin, the editor, suggests the reading y, instead of x.
In Chapter 18:
   [Cb. n] indicates that the stanza is given the number n in Colebrooke's translation.
   [Cb. @] indicates that the stanza does not exist in Colebrooke's translation.
   Otherwise, the stanza number coincides with Colebrooke's one.
(Colebrooke's translation is available for Chapters 12 and 18 only. In Chapter 12, all the stanza numbers given by Dvivedin coincide with Colebrooke's.)
As Chapter 20, on combinatrics concerning Sanskrit prosody, has not been deciphered yet, the text of that chapter is left exactly as it is in Dvivedin's edition without decomposition of compounds and sandhi.
[Different from the original version, the symbols vͤ and wͦ are replaced by ՙ and ^ in the TITUS edition.
Chapter: 12 
[atʰa gaṇita-adʰyāyas]
[parikarma-viṃśatis]
 
Verse: 1a    parikarma-ՙviṃśatim yas saṅkalita-ādyām pr̥tʰak vijānāti /
Verse: 1c    ՙaṣṭau ca vyavahārān cʰāyā-antān bʰavati gaṇakas sas //
Verse: 2a    viparīta-cʰeda-guṇās rāśyos cʰeda-aṃśakās sama-cʰedās /
Verse: 2c    saṅkalite aṃśās yojyās vyavakalite aṃśa-antaram kāryam //
Verse: 3a    rūpāṇi cʰeda-guṇāni aṃśa-yutāni ՙdvayos bahūnām vā /
Verse: 3c    pratyutpannas bʰavati cʰeda-vadʰena uddʰr̥tas aṃśa-vadʰas //
Verse: 4a    parivartya bʰāga-hāra-cʰeda-aṃśau cʰeda-saṃguṇa-cʰedas / [D: parivarttya<parivartya]
Verse: 4c    aṃśas aṃśa-guṇas bʰājyasya bʰāga-hāras savarṇitayos //
Verse: 5a    saṃvarṇita--aṃśa-vargas cʰeda-kr̥ti-vibʰājitas bʰavati vargas /
Verse: 5c    saṃvarṇita-aṃśa-mūlam cʰeda-padena uddʰr̥tam mūlam //
Verse: 6a    stʰāpyas antya-gʰanas antya-kr̥tis ՙtri-guṇa-uttara-saṅguṇā ca tad-ՙpratʰamāt /
Verse: 6c    uttara-kr̥tis antya-guṇā ՙtri-guṇā ca uttara-gʰanas ca gʰanas //
Verse: 7a    cʰedas gʰanāt ՙdvitīyāt gʰana-mūla-kr̥tis ՙtri-saṅguṇā āpta-kr̥tis /
Verse: 7c    śodʰyā ՙtri-pūrva-guṇitā ՙpratʰamāt gʰanatas gʰanas mūlam //
Verse: 8a    sadr̥śa-cʰeda-aṃśa-yutis cʰeda-vibʰaktā pʰalam ՙpratʰama-jātau /
Verse: 8c    aṃśais aṃśās guṇitās cʰedais cʰedās ՙdvitīyāyām //
Verse: 9a    ūrdʰva-aṃśās cʰeda-guṇās ՙtr̥tīya-jātau ՙdvayos ՙpratʰama-parayos /
Verse: 9c    cʰedais cʰedās guṇitās sva-aṃśa-yuta-ūnais upari-ga-aṃśās //
Verse: 10a    trairāśike pramāṇam pʰalam iccā ādi-antayos sadr̥śa-rāśī /
Verse: 10c    iccʰā pʰalena guṇitā pramāṇa-bʰaktā pʰalam bʰavati //
Verse: 11a    vyasta-trairāśika-pʰalam iccʰā-bʰaktas pramāṇa-pʰala-gʰātas /
Verse: 11c    trairāśika-ādiṣu pʰalam viṣameṣu ՙekādaśa-anteṣu //
Verse: 12a    pʰala-saṅkramaṇam ubʰaya-tas bahu-rāśi-vadʰas alpa-vadʰa-hr̥tas jñeyam /
Verse: 12c    sakaleṣu evam bʰinneṣu ubʰaya-tas cʰeda-saṅkramaṇam //
Verse: 13a    prāk mūlya-vyatyāsas bʰāṇḍapratibʰāṇḍake anyat ukta-samam /
Verse: 13c    parikarmāṇi ՙaṣṭānām vyavahārāṇām abʰihitāni //
Verse: 14a    kāla-guṇitam pramāṇam pʰala-bʰaktam vi-ՙeka-guṇa-hatam kālas /
Verse: 14c    sva-pʰala-yuta-ʰrūpa-bʰaktam mūla-pʰala-aikyam bʰavati mūlam //
Verse: 15a    kāla-pramāṇa-gʰātas para-kāla-hr̥tas dvidʰā ādya-miśra-vadʰāt /
Verse: 15c    anya-ՙardʰa-kr̥ti-yutāt padam anya-ՙardʰa-ūnam pramāṇa-pʰalam //
Verse: 16a    prakṣepa-yoga-hr̥tayā labdʰyā prakṣepakās  guṇās lābʰās /
Verse: 16c    ūna-adʰika-uttarās tad-yuta-ūnayā sva-pʰalam ūna-yutam //
Verse: 17a    padam ՙeka-hīnam uttara-guṇitam saṃyuktam ādinā antya-dʰanam /
Verse: 17c    ādi-yuta-antya-dʰana-ՙardʰam madʰya-dʰanam pada-guṇam gaṇitam //
Verse: 18a    uttara-hīna-ՙdvi-guṇa-ādi-śeṣa-vargam dʰana-uttara-ՙaṣṭa-vadʰe /
Verse: 18c    prakṣipya padam śeṣa-ūnam ՙdvi-guṇa-uttara-hr̥tam gaccʰas //
Verse: 19a    ՙeka-uttaram ՙeka-ādyam yadi iṣṭa-gaccʰasya bʰavati saṅkalitam /
Verse: 19c    tat ՙdvi-yuta-gaccʰa-guṇitam ՙtri-hr̥tam saṅkalita-saṅkalitam //
Verse: 20a    ՙdvi-guṇa-pada-sa-ՙeka-guṇitam tat ՙtri-hr̥tam bʰavati varga-saṅkalitam /
Verse: 20c    gʰana-saṅkalitam tad-kr̥tis eṣām sama-golakais citayas //
Verse: 21a    stʰūla-pʰalam ՙtri-ՙcatur-bʰuja-bāhu-pratibāhu-yoga-ʰdala-gʰātas /
Verse: 21c    bʰuja-yoga-ՙardʰa-ՙcatuṣṭaya-bʰuja-ūna-gʰātāt padam sūkṣmam //
Verse: 22a    bʰuja-kr̥ti-antara-bʰū-hr̥ta-hīna-yutā bʰūs ՙdvi-bʰājitā āvādʰe / [D: -kr̥tyantyantara-<-kr̥ti-antara-]
Verse: 22c    sva-āvādʰā-varga-ūnāt bʰuja-vargāt mūlam avalambas //
Verse: 23a    aviṣama-ՙcatur-asra-bʰuja--pratibʰuja-vadʰayos yutes padam karṇas /
Verse: 23c    karṇa-kr̥tis bʰū-mukʰa-yuti-ʰdala-varga-ūnā padam lambas //
Verse: 24a    karṇa-kr̥tes koṭi-kr̥tim viśodʰya mūlam bʰujas bʰujasya kr̥tim /
Verse: 24c    prohya padam koṭis koṭi-bāhu-kr̥ti-yuti-padam karṇas // [D: vāhu < bāhu]
Verse: 25a    karṇa-yutau ūrdʰva-adʰara-kʰaṇḍe karṇa-avalamba-yoge vā /
Verse: 25c    sva-āvādʰe sva-yuti-hr̥te dvidʰā pr̥tʰak karṇa-lamba-guṇe //
Verse: 26a    aviṣama-pārśva-bʰuja-guṇas karṇas ՙdvi-guṇa-avalambaka-vibʰaktas /
Verse: 26c    hr̥dayam viṣamasya bʰuja-pratibʰuja-kr̥ti-yoga-mūla-ՙardʰam //
Verse: 27a    ՙtri-bʰujasya vadʰas bʰujayos ՙdvi-guṇita-lamba-uddʰr̥tas hr̥daya-rajjus /
Verse: 27c    sā ՙdvi-guṇā ՙtri-ՙcatur-bʰuja-koṇa-spr̥k vr̥tta-viṣkambʰas //
Verse: 28a    karṇa-āśrita-bʰuja-gʰāta-aikyam ubʰayatʰā anyonya-bʰājitam guṇayet /
Verse: 28c    yogena bʰuja-pratibʰuja-vadʰayos karṇau pade viṣame //
Verse: 29a    viṣama-ՙcatur-asra-madʰye viṣama-ՙtri-bʰuja-ՙdvayam prakalpya pr̥tʰak /
Verse: 29c    karṇa-ՙdvayena pūrva-vat āvādʰe lambakau ca pr̥tʰak //
Verse: 30a    viṣama-bʰuja-antar-ՙtri-bʰuje prakalpya karṇau bʰujau tad-āvādʰe /
Verse: 30c    pr̥tʰak ūrdʰva-adʰara-kʰaṇḍe karṇa-yutau karṇayos adʰare //
Verse: 31a    ՙtri-bʰje bʰujau tu bʰūmis tad-lambas lambaka-adʰaram kʰaṇḍam /
Verse: 31c    ūrdʰvam avalamba-kʰaṇḍam lambaka-yoga-ՙardʰam adʰara-ūnam //
Verse: 32a    karṇa-avalambaka-yutau kʰaṇḍe karṇa-avalambakayos adʰare /
Verse: 32c    anupātena tad-ūne ūrdʰve sūcyām sa-pāṭāyām //
Verse: 33a    kr̥ti-yutis asadr̥śa-rāśyos bāhus gʰātas ՙdvi-saṅguṇas lambas /
Verse: 33c    kr̥ti-antaram asadr̥śayos ՙdvi-guṇam ՙdvi-sama-ՙtri-bʰuja-bʰūmis //
Verse: 34a    iṣṭa-ՙdvayena bʰaktas dvidʰā iṣṭa-vargas pʰala-iṣṭa-yoga-ՙardʰe /
Verse: 34c    viṣama-ՙtri-bʰujasya bʰujau iṣṭa-ūna-pʰala-ՙardʰa-yogas bʰūs //
Verse: 35a    iṣṭasya bʰujasya kr̥tis bʰaktā ūnā iṣṭena tad-ʰdalam koṭis /
Verse: 35c    āyata-ՙcatur-asrasya kṣetrasya iṣṭa-adʰikā karṇas //
Verse: 36a    āyata-karṇas bāhū bʰuja-kr̥tis iṣṭena bʰājitā iṣṭa-ūnā /
Verse: 36c    ՙdvi-hr̥tā koṭi-adʰikā bʰūs mukʰam ūnā ՙdvi-sama-ՙcatur-asre //
Verse: 37a    karṇa-kr̥tis ՙtri-sama-hbujās ՙtrayas ՙcaturtʰas viśodʰya koṭi-kr̥tim /
Verse: 37c    bāhu-kr̥tes ՙtri-guṇāyās yadi adʰikas bʰūs mukʰam hīnas //
Verse: 38a    jātya-ՙdvaya-koṭi-bʰujās para-karṇa-guṇās bʰujās ՙcatur-viṣame /
Verse: 38c    adʰikas bʰūs mukʰa-hīnas bāhu-ՙdvitayam bʰujau anyau //
Verse: 39a    iṣṭa-guṇa-kāra-guṇitas giri-uccʰrāyas pura-antaram anaṣṭam /
Verse: 39c    ՙdvi-yuta-guṇa-kāra-bʰājitam utpātas anyasya sama-gatyos //
Verse: 40a    vyāsa-vyāsa-ՙardʰa-kr̥tī paridʰi-pʰale vyāvahārike ՙtri-guṇe /
Verse: 40c    tad-vargābʰyām ՙdaśabʰis saṅguṇitābʰyām pade sūkṣme //
Verse: 41a    vr̥tte śara-ūna-guṇitāt vyāsāt ՙcatur-āhatāt padam jīvā /
Verse: 41c    jyā-vargas ՙcatur-āhata-śara-bʰaktas śara-yutas vyāsas //
Verse: 42a    jyā-vyāsa-kr̥ti-viśeṣāt mūla-vyāsa-antara-ՙardʰam iṣus alpas /
Verse: 42c    vyāsau grāsa-ūna-guṇau grāsa-ūna-aikya-uddʰr̥tau bāṇau //
Verse: 43a    iṣṭa-śara-ՙdvaya-bʰakte jyā-ՙardʰa-kr̥tī śara-yute pʰale vyāsau /
Verse: 43c    śarayos pʰalayos aikyam grāsas grāsa-ūnam aikyam tat //
Verse: 44a    kṣetra-pʰalam vedʰa-guṇam sama-kʰāta-pʰalam hr̥tam ՙtribʰis sūcyās /
Verse: 44c    mukʰa-tala-tulya-bʰuja-aikyāni ՙeka-agra-hr̥tāni sama-rajjus //
Verse: 45a    mukʰa-tala-yuti-ʰdala-gaṇitam vedʰa-guṇam vyāvahārikam gaṇitam /
Verse: 45c    mukʰa-tala-gaṇita-aikya-ՙardʰam vedʰa-guṇam syāt gaṇitam autram //
Verse: 46a    autra-gaṇitāt viśodʰya vyavahāra-pʰalam bʰajet ՙtribʰis śeṣam /
Verse: 46c    labdʰam vyavahāra-pʰale prakṣipya bʰavati pʰalam sūkṣmam //
Verse: 47a    ākr̥ti-pʰalam auccya-āhatam agra-tala-aikya-ՙardʰam auccya-dairgʰya-guṇam /
Verse: 47c    gʰana-gaṇitam iṣṭakā-gʰana-pʰalena hr̥tam iṣṭakā-gaṇitam //
Verse: 48a    vistāra-āyāma-aṅgula-gʰātas mārga-āhatas ՙdvi-ʰveda-hr̥tas /
Verse: 48c    kiṣku-aṅgulāni labdʰam tat ՙṣaṇṇavatis bʰavati karma //
Verse: 49a    śākā-ādiṣu śālmalyām ՙśata-ՙdvayam bījake ՙśatam ՙviṃśam /
Verse: 49c    śāla-sarala-ādiṣu ՙśatam atʰa avi-dāruṣu ՙcatuḥṣaṣṭis /
Verse: 50a    ՙnavamas śūkiṣu ՙdaśamas stʰūleṣu ՙekādaśas bʰavati aṇuṣu /
Verse: 50c    paridʰes vedʰas paridʰes ՙṣaṣ-aṃśa-varga-āhatas gaṇitam //
Verse: 51a    ՙdvi-ՙcatur-sa-ՙtri-aṃśa-guṇas bʰitti-antar-vāhya-koṇa-gas paridʰis /
Verse: 51c    prāk-vat kr̥tvā gaṇitam tad-gaṇitam sva-guṇa-kāra-hr̥tam //
Verse: 52a    cʰāyā-nara-sa-ՙeka-hr̥tam dyu-ʰdalam prāk-aparayos dyu-gata-śeṣam /
Verse: 52c    dina-gata-śeṣa-aṃśa-hr̥tam dyu-ʰdalam cʰāyā-nara-vi-ՙekam //
Verse: 53a    dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam /
Verse: 53c    dīpa-śikʰa-auccyāt śaṅkum viśodʰya śeṣa-uddʰr̥tam cʰāyā //
Verse: 54a    cʰāyā-agra-antara-guṇitā cʰāyā cʰāyā-antareṇa bʰaktā bʰūs /
Verse: 54c    bʰūs śaṅku-guṇā cʰāyā-vibʰājitā dīpa-śikʰayā auccyam //
Verse: 55a    guṇa-kāra-kʰaṇḍa-tulyas guṇyas go-mūtrikā-kr̥tas guṇitas /
Verse: 55c    sahitas pratyutpannas guṇa-kāraka-bʰeda-tulyas vā //
Verse: 56a    guṇyas rāśis guṇa-kāra-rāśinā iṣṭa-adʰika-ūnakena guṇas /
Verse: 56c    guṇya-iṣṭa-vadʰa-ūna-yutas guṇake abʰyadʰika-ūnake kāryas //
Verse: 57a    cʰedena iṣṭa-yuta-ūnena āptam bʰājyāt anaṣṭam iṣṭa-guṇam /
Verse: 57c    prakr̥ti-stʰa-cʰeda-hr̥tam labdʰyā yuta-hīnakam anaṣṭam //
Verse: 58a    guṇyas cʰeda-pʰala-vadʰas guṇaka-hr̥tas guṇya-bʰājitas guṇakas /
Verse: 58c    cʰeda-uddʰr̥tas pʰalam guṇya-guṇa-vadʰas pʰala-hr̥tas cʰedas //
Verse: 59a    guṇya-guṇa-kārayos cʰeda-labdʰayos yadi ՙdvayos ՙdvayos nāśas /
Verse: 59c    teṣām dr̥śyau vyastau kr̥tvā tad-stʰānayos ca iṣṭau //
Verse: 60a    guṇyam guṇa-kāram vā guṇayet cʰedena bʰāga-hārasya /
Verse: 60c    guṇya-guṇa-kāra-rāśyos cʰeda-guṇas bʰāga-hāras ca //
Verse: 61a    accʰedasya cʰedam ^rūpam kr̥tvā anyat ukta-vat sarvam /
Verse: 61c    apavartyau cʰeda-guṇau tulyena iṣṭena guṇyau vā // [D: avaparttyau < apavartyau]
Verse: 62a    sva-vikala-ՙṣaṣṭi-aṃśa-guṇas sakalas ՙtriṃśa-uddʰr̥tas vikala-vargas /
Verse: 62c    prakṣepyas sakala-kr̥tau varga-gʰanau ՙdvi-ՙtri-tulya-vadʰau //
Verse: 63a    rāśes ūnam ՙdvi-guṇam bahutara-guṇam ūna-kr̥ti-yutam vargas /
Verse: 63c    rāśes iṣṭa-yuta-ūnāt vadʰas kr̥tis vā iṣṭa-kr̥ti-yuktas //
Verse: 64a    iṣṭa-alpa-rāśi-vargau yukta-ūnau itara-vikala-vargābʰyām /
Verse: 64c    ՙdvi-guṇa-itara-rāśibʰyām bʰaktau tena adʰika-ūnābʰyām //
Verse: 65a    stʰāna-antareṣu labdʰam yena samam pʰala-yuta-ūnaka-cʰedas /
Verse: 65c    dalitas kr̥ti-yoga-antara-padam itaras vā pʰala-yuta-ūnas //
Verse: 66a    dik-mātram etat anyat jyā-utpattau kuṭṭake ca katʰayiṣye /
Verse: 66c    saṅkalita-ādiṣu āryās ՙṣaṭṣaṣṭis ՙdvādaśas adʰyāyas //
Verse: 66p    iti śrī-brāhma-spʰuṭa-siddʰānte ՙdvādaśas adʰyāyas // 12 //
Verse: 1a    prāyeṇa yatas praśnās kuṭṭākārāt r̥te na śakyante /
Verse: 1c    jñātum vakṣyāmi tatas kuṭṭākāram saha praśnais //
Verse: 2a    kuṭṭaka-ʰkʰa-r̥ṇa-dʰana-avyakta-madʰya-haraṇa-ՙeka-varṇa-bʰāvitakais /
Verse: 2c    ācāryas tantra-vidām jñātais varga-prakr̥tyā ca //
Verse: 3a    adʰika-agra-bʰāga-hārāt ūna-agra-cʰeda-bʰājitāt śeṣam /
Verse: 3c    yat tat paraspara-hr̥tam labdʰam adʰas adʰas pr̥tʰak stʰāpyam //
Verse: 4a    śeṣam tatʰā iṣṭa-guṇitam yatʰā agrayos antareṇa saṃyuktam /
Verse: 4c    śudʰyati guṇakas stʰāpyas labdʰam ca antyāt upāntya-guṇas //
Verse: 5a    sva-ūrdʰvas antya-yutas agra-antas hīna-agra-cʰeda-bʰājitas śeṣam /
Verse: 5c    adʰika-agra-cʰeda-hatam adʰika-agra-yutam bʰavati agram //
Verse: 6a    cʰeda-vadʰasya ՙdvi-yugam cʰeda-vadʰas yuga-gatam ՙdvayos agram /
Verse: 6c    kuṭṭākāreṇa evam ՙtri-ādi-graha-yuga-gata-ānayanam //
Verse: 7a    bʰa-gaṇa-ādi-śeṣam agram cʰeda-hr̥tam ^kʰam ca dina-ja-śeṣa-hr̥tam /
Verse: 7c    anayos agram bʰa-gaṇa-ādi-dina-ja-śeṣa-uddʰr̥tam dyu-gaṇas // [Cb.8]
Verse: 8a    dina-ja-bʰa-gaṇa-ādi-śeṣam yena guṇam maṇḍala-ādi śeṣakayos /
Verse: 8c    sa-dr̥śa-cʰeda-uddʰr̥tayos tad-gʰātam ahar-gaṇa-ādyam atas // [Cb.10]
Verse: 9a    hr̥tayos parasparam yat cʰeṣam guṇa-kāra-bʰāga-hārakayos /
Verse: 9c    tena hr̥tau nis-cʰedau tau eva parasparam hr̥tayos // [Cb.11]
Verse: 10a    labdʰam adʰas adʰas stʰāpyam tatʰā iṣṭa-guṇa-kāra-saṅguṇam śeṣam /
Verse: 10c    śudʰyati yatʰā ՙeka-hīnam guṇakas stʰāpyas pʰalam ca antyāt // [Cb.12]
Verse: 11a    agra-antam upāntyena sva-ūrdʰvas guṇitas antya-saṃyutas bʰaktam /
Verse: 11c    nis-śeṣa-bʰāga-hāreṇa evam stʰira-kuṭṭakas śeṣam // [Cb.13]
Verse: 12a    iṣṭa-bʰa-gaṇa-ādi-śeṣāt sva-kuṭṭaka-guṇāt sva-bʰāga-hāra-guṇāt /
Verse: 12c    śeṣam dyu-gaṇas gata-nis-apavarta-guṇa-bʰāga-hāra-yutas // [Cb.15;D: -apavartta- < -apavarta-]
Verse: 13a    evam sameṣu viṣameṣu r̥ṇam dʰanam dʰanam r̥ṇam yat uktam tat /
Verse: 13c    r̥ṇa-dʰanayos vyastatvam guṇya-prakṣepayos kāryam // [Cb.16]
Verse: 14a    guṇakas cʰedas cʰedas guṇakas dʰanam r̥ṇam r̥ṇam dʰanam kāryam /
Verse: 14c    vargam padam padam kr̥tis antyāt viparītam ādyam tat // [Cb.17]
Verse: 15a    yas jānāti yuga-ādi graha-yuga-yātais pr̥tʰak pr̥tʰak katʰitais /
Verse: 15c    ՙdvi-ՙtri-ՙcatur-prabʰr̥tīnām kuṭṭākāram sas jānāti // [Cb.7]
Verse: 16a    bʰa-gaṇa-ādyam iṣṭa-śeṣam kadā indu-divase raves guru-dine vā /
Verse: 16c    jña-dine rāśīn katʰayati kuṭṭākāram sas jānāti // [Cb.19]
Verse: 17a    jña-dine yat aṃśa-śeṣam vikalā-śeṣam kadā tat indu-dine /
Verse: 17c    bʰānos atʰa vā śaśinas yas katʰayati kuṭṭaka-jñas sas // [Cb.20]
Verse: 18a    titʰi-māna-dineṣu iṣṭās ye arka-ādyās te punar kadā teṣu /
Verse: 18c    iṣṭa-graha-vāreṣu yas katʰayati kuṭṭaka-jñas sas // [Cb.21]
Verse: 19a    iṣṭa-bʰa-gaṇa-ādi-śeṣāt dyu-gaṇas tat kuṭṭakena saṃyuktas /
Verse: 19c    tad-cʰeda-dinais tāvat dina-vāras yāvat iṣṭas syāt // [Cb.22]
Verse: 20a    yas rāśi-ādīn dr̥ṣṭvā madʰyasya iṣṭasya katahyati dyu-gaṇam /
Verse: 20c    ՙdvi-ādi-graha-saṃyogāt graha-antarāt vā sas kuṭṭa-jñas // [Cb.23]
Verse: 21a    nis-cʰeda-bʰāga-hārāt rāśi-ādi-kalā-ādinā hatāt bʰaktāt /
Verse: 21c    bʰa-gaṇa-kalābʰis labdʰam maṇḍala-śeṣam dina-gaṇas asmāt // [Cb.24]
Verse: 22a    evam rāśi-aṃśa-kalā-vikalā-śeṣāt ahar-gaṇas prāk-vat /
Verse: 22c    naṣṭa-stʰeṣu iṣṭān tān kr̥tvā bʰaktvā ukta-vat śeṣam // [Cb.25]
Verse: 23a    rāśi-aṃśa-kalā-vikalā-śeṣāt katʰitāt abʰīṣṭatas naṣṭān /
Verse: 23c    yas sādʰayati uparitanān sa-madʰyamān kuṭṭaka-jñas sas // [Cb.26]
Verse: 24a    yena guṇas śeṣa-yutas cʰedas śudʰyati hr̥tas sva-guṇakena /
Verse: 24c    tad-bʰuktam śeṣam pʰalam evam śeṣāt graha-dyu-gaṇau // [Cb.27]
Verse: 25a    jānāti yas yuga-gatam katʰitāt adʰimāsa-śeṣakāt iṣṭāt /
Verse: 25c    avama-avaśeṣatas vā tad-yogāt vā sas kuṭṭa-jñas // [Cb.28]
Verse: 26a    iṣṭeṣu māna-divaseṣu adʰimāsa-nyūna-rātra-śeṣe vā /
Verse: 26c    bʰūyas te yas katʰayati pr̥tʰak pr̥tʰak vā sas kuṭṭa-jñas // [Cb.@]
Verse: 27a    aṃśaka-śeṣāt ՙtri-ūnāt ՙsapta-hr̥tāt mūlam ūnam ՙaṣṭābʰis /
Verse: 27c    ՙnavabʰis guṇam sa-ʰrūpam kadā ՙśatam budʰa-dine savitus // [Cb.18]
Verse: 28a    ՙtri-ūna-adʰimāsa-śeṣāt mūlam ՙdvi-adʰikam vibʰājitam ՙṣaḍbʰis /
Verse: 28c    ՙdvi-ūnam vargitam adʰikam ՙnavabʰis ՙnavatis kadā bʰavati // [Cb.29]
Verse: 29a    avama-avaśeṣa-vargas vi-ՙekas ՙviṃśati-vibʰājitas ՙdvi-adʰikas /
Verse: 29c    ՙaṣṭa-guṇas ՙdaśa-bʰaktas ՙdvi-yutas ՙaṣṭādaśa kadā bʰavati // [Cb.30]
Verse: 30a    dʰanayos dʰanam r̥ṇam r̥ṇayos dʰana-r̥ṇayos antaram sama-aikyam ^kʰam /
Verse: 30c    r̥ṇam aikyam ca dʰanam r̥ṇa-dʰana-ʰśūnyayos ^śūnyayos ^śūnyam // [Cb.31]
Verse: 31a    ūnam adʰikāt viśodʰyam dʰanam dʰanāt r̥ṇam r̥ṇāt adʰikam ūnāt /
Verse: 31c    vyastam tad-antaram syāt r̥ṇam dʰanam dʰanam r̥ṇam bʰavati // [Cb.32]
Verse: 32a    ^śūnya-vihīnam r̥ṇam r̥ṇam dʰanam dʰanam bʰavati ^śūnyam ^ākāśam /
Verse: 32c    śodʰyam yadā dʰanam r̥ṇāt r̥ṇam dʰanāt vā tadā kṣepyam // [Cb.33]
Verse: 33a    r̥ṇam r̥ṇa-dʰanayos gʰātas dʰanam r̥ṇayos dʰana-vadʰas dʰanam bʰavati /
Verse: 33c    ^śūnya-r̥ṇayos ^kʰa-dʰanayos ^kʰa-ʰśūnyayos vā vadʰas ^śūnyam // [Cb.34]
Verse: 34a    dʰana-bʰaktam dʰanam r̥ṇa-hr̥tam r̥ṇam dʰanam bʰavati ^kʰam ^kʰa-bʰaktam ^kʰam /
Verse: 34c    bʰaktam r̥ṇena dʰanam r̥ṇam dʰanena hr̥tam r̥ṇam r̥ṇam bʰavati // [Cb.34]
Verse: 35a    ^kʰa-uddʰr̥tam r̥ṇam dʰanam vā tad-cʰedam ^kʰam r̥ṇa-dʰana-vibʰaktam vā /
Verse: 35c    r̥ṇa-dʰanayos vargas svam ^kʰam ^kʰasya padam kr̥tis yat tat // [Cb.36]
Verse: 36a    yogas antara-yuta-hīnas ՙdvi-hr̥tas saṅkramaṇam antara-vibʰaktam vā /
Verse: 36c    varga-antaram antara-yuta-hīnam ՙdvi-hr̥tam viṣama-karma // [Cb.37]
Verse: 37a    karaṇī lambas tad-kr̥tis iṣṭa-hr̥tā iṣṭa-ūna-saṃyutā alpā bʰūs /
Verse: 37c    adʰikas ՙdvi-hr̥tas bāhus saṃkṣepyas yad-vadʰas vargas // [Cb.38;D: saṃkṣeppas]
Verse: 38a    iṣṭa-uddʰr̥ta-karaṇī-pada-yuti-kr̥tis iṣṭa-guṇitā antara-kr̥tis vā /
Verse: 38c    guṇyas tiryak adʰas adʰas guṇaka-samas tad-guṇas sahitas // [Cb.39]
Verse: 39a    sva-iṣṭa-r̥ṇa-cʰeda-guṇau bʰājya-cʰedau pr̥tʰak yujau asakr̥t /
Verse: 39c    cʰeda-ՙeka-gata-hr̥tas vā bʰājyas vargas sama-ՙdvi-vadʰas // [Cb.40]
Verse: 40a    iṣṭa-karaṇī-ūnāyās rūpa-kr̥tes pada-yuta-ūna-rūpa-ՙardʰe /
Verse: 40c    ՙpratʰamam rūpāṇi anyat tatas dvitīyam karaṇī asakr̥t // [Cb.41]
Verse: 41a    avyakta-varga-gʰana-varga-varga-ՙpañca-gata-ՙṣaṣ-gata-ādīnām /
Verse: 41c    tulyānām saṅkalita-vyavakalite pr̥tʰak atulyānām // [Cb.42]
Verse: 42a    sadr̥śa-ՙdvi-vadʰas vargas ՙtri-ādi-vadʰas tad-gatas anya-jāti-vadʰas /
Verse: 42c    anyonya-varṇa-gʰātas bʰāvitakas pūrva-vat śeṣam // [Cb.43]
Verse: 43a    avyakta-antara-bʰaktam vyastam rūpa-antaram same avyaktas /
Verse: 43c    varga-avyaktās śodʰyās yasmāt rūpāṇi tad-adʰastāt // [Cb.44]
Verse: 44a    varga-ՙcatur-guṇitānām rūpāṇām madʰya-varga-sahitānām /
Verse: 44c    mūlam nadʰyena ūnam varga-ՙdvi-guṇa-uddʰr̥tam madʰyas // [Cb.48]
Verse: 45a    varga-āhata-rūpāṇām avyakta-ՙardʰa-kr̥ti-saṃyutānām yat /
Verse: 45c    padam avyakta-ՙardʰa-ūnam tat varga-vibʰaktam avyaktas // [Cb.50]
Verse: 46a    sa-ՙekāt aṃśaka-śeṣāt ՙdvādaśa-bʰāgas ՙcatur-guṇas ՙaṣṭa-yutas /
Verse: 46c    sa-ՙeka-aṃśa-śeṣa-tulyas yadā tadā ahar-gaṇam katʰaya // [Cb.45]
Verse: 47a    ՙdvi-ūnam adʰika-māsa-śeṣam ՙtri-hr̥tam ՙsapta-adʰikam ՙdvi-saṅguṇitam /
Verse: 47c    adʰimāsa-śeṣa-tulyam yadā tadā yuga-gatam katʰaya // [Cb.46]
Verse: 48a    vi-ՙekam avama-avaśeṣam ՙṣaṣ-uddʰr̥tam ՙtri-yutam avama-śeṣasya /
Verse: 48c    ՙpañca-vibʰaktasya samam yadā tadā yuga-gatam katʰaya // [Cb.47]
Verse: 49a    maṇḍala-śeṣāt ՙdvi-ūnāt mūlam vi-ՙekam ՙdaśa-āhatam ՙdvi-yutam /
Verse: 49c    maṇḍala-śeṣam vi-ՙekam bʰānos jña-dine kadā bʰavati //
Verse: 50a    adʰimāsa-śeṣa-ʰpādāt ՙtri-ūnāt vargas adʰimāsa-śeṣa-samas /
Verse: 50c    avama-avaśeṣatas vā avama-śeṣa-samas kadā bʰavati // [Cb.51]
Verse: 51a    ādyāt varṇāt anyān varṇān prohya ādya-mānam āḍya-hr̥tam /
Verse: 51c    sadr̥śa-cʰedau asakr̥t ՙdvau vyastau kuṭṭakas bahuṣu // [Cb.52]
Verse: 52a    gata-bʰagaṇa-yutāt dyu-gaṇāt tad-śeṣa-yutāt tad-aikya-saṃyuktāt /
Verse: 52c    tad-yogāt dyu-gaṇam vā yas katʰayati kuṭṭaka-jñas sas // [Cb.53]
Verse: 53a    gata-bʰagaṇa-ūnāt dyu-gaṇāt tad-śeṣa-ūnāt tad-aikya-hīnāt vā /
Verse: 53c    tad-vivarāt dyu-gaṇam vā yas katʰayati kuṭṭaka-jñas sas // [Cb.54]
Verse: 54a    rāśi-ādyais tad-śeṣais ca evam bʰukta-adʰimāsa-dina-hīnais /
Verse: 54c    tad-śeṣais ca yuga-gatam yas katʰayati kuṭṭaka-jñas sas // [Cb.55]
Verse: 55a    aṃśaka-śeṣeṇa yutāt liptā-śeṣāt tad-antarāt atʰa vā /
Verse: 55c    bʰānos jña-dine dyu-gaṇam yas katʰayati kuṭṭaka-jñas sas // [Cb.56]
Verse: 56a    aṃśaka-śeṣam ՙtri-yutam liptā-śeṣam kadā raves jña-dine /
Verse: 56c    ՙṣaṭ ՙsapta ՙaṣṭau ՙnava vā kurvan ā vatsarāt gaṇakas // [Cb.57]
Verse: 57a    aṃśa-samam aṃśa-śeṣam kalā-samam vā kalā-śeṣam /
Verse: 57c    divasa-karasya iṣṭa-dine kurvan ā vatsarāt gaṇakas // [Cb.58]
Verse: 58a    avama-avaśeṣam avamais adʰimāsaka-śeṣam adʰimāsais /
Verse: 58c    iṣṭa-yuta-ūnam tulyam kurvan ā vatsarāt gaṇakas // [Cb.59]
Verse: 59a    nis-cʰeda-bʰāga-hāras bʰānos ՙsaptati-guṇas aṃśa-śeṣa-ūnas /
Verse: 59c    śudʰyati ՙayuta-vibʰaktas kurvan ā vatsarāt gaṇakas // [Cb.60]
Verse: 60a    bʰāvitaka-rūpa-guṇanā sa-avyakta-vadʰā iṣṭa-bʰājitā iṣṭa-āptyos /
Verse: 60c    alpe adʰikas adʰike alpas kṣepyas bʰāvita-hr̥tau vyastam // [Cb.61]
Verse: 61a    bʰānos rāśi-aṃśa-vadʰāt ՙtri-ՙcatur-guṇitān viśodʰya rāśi-aṃśān /
Verse: 61c    ՙnavatim dr̥ṣṭvā sūryam kurvan ā vatsarāt gaṇakas // [Cb.62]
Verse: 62a    bʰāvitake yad-gʰātas vinaṣṭa-varṇena tad-pramāṇāni /
Verse: 62c    kr̥tvā iṣṭāni tad-āhata-varṇa-aikyam bʰavati rūpāṇi // [Cb.66]
Verse: 63a    varṇa-pramāṇa-bʰāvita-gʰātas bʰavati iṣṭa-varṇa-saṅkʰyā evam /
Verse: 63c    sidʰyati vinā api bʰāvita-sama-karaṇāt kim kr̥tam tat atas // [Cb.64]
Verse: 64a    mūlam dvidʰā iṣṭa-vargāt guṇaka-guṇāt iṣṭa-yuta-vihīnāt ca /
Verse: 64c    ādya-vadʰas guṇaka-guṇas saha antya-gʰātena kr̥tam antyam // [Cb.65]
Verse: 65a    vajra-vadʰa-aikyam ՙpratʰamam prakṣepas kṣepa-vadʰa-tulyas /
Verse: 65c    prakṣepa-śodʰaka-hr̥te mūle prakṣepake ^rūpe // [Cb.66]
Verse: 66a    ^rūpa-prakṣepa-pade pr̥tʰak iṣṭa-kṣepya-śodʰya-mūlābʰyām /
Verse: 66c    kr̥tvā antya-ādya-pade ye prakṣepe śodʰane vā iṣṭe // [Cb.68]
Verse: 67a    ՙcatur-adʰike antya-pada-kr̥tis ՙtri-ūnā dalitā antya-pada-guṇā antya-padam /
Verse: 67c    antya-pada-kr̥tis vi-ՙekā ՙdvi-hr̥tā ādya-pada-āhatā ādya-padam // [Cb.69]
Verse: 68a    ՙcatur-ūne antya-pada-kr̥tī ՙtri-ՙeka-yute vadʰa-ʰdalam pr̥tʰak vi-ՙekam /
Verse: 68c    vi-ՙeka-āḍya-āhatam antyam pada-vadʰa-guṇam ādyam āntya-padam // [Cb.71]
Verse: 69a    varge guṇake kṣepas kena cit uddʰr̥ta-yuta-ūnitas dalitas /
Verse: 69c    ՙpratʰamas antya-mūlam anyas guṇa-kāra-pada-uddʰr̥tas ՙpratʰamas // [Cb.73]
Verse: 70a    varga-cʰinne guṇake ՙpratʰamam tad-mūla-bʰājitam bʰavati /
Verse: 70c    varga-cʰinne kṣepe tad-pada-guṇite tadā mūle // [Cb.75]
Verse: 71a    guṇaka-yutis ՙaṣṭa-guṇitā guṇaka-antara-varga-bʰājitā rāśis /
Verse: 71c    guṇakau ՙtri-guṇau vyasta-adʰikau hr̥tau antareṇa pade // [Cb.78]
Verse: 72a    vargas anya-kr̥ti-yuta-ūnas tad-saṃyoga-antara-ՙardʰa-kr̥ti-bʰaktas /
Verse: 72c    tad-guṇitau yuti-viyutau vargau gʰāte ca ^rūpa-yute // [Cb.72]
Verse: 73a    yais ūnas yais ca yutas rūpais vargas tad-aikyam iṣṭa-hr̥tam /
Verse: 73c    iṣṭa-ūnam tad-ʰdala-kr̥tis ūnā abʰyadʰikā bʰavati rāśis // [Cb.84]
Verse: 74a    yābʰyām kr̥tis adʰika-ūnas tad-antaram hr̥ta-yuta-ūnam iṣṭena /
Verse: 74c    tad-ʰdala-kr̥tis adʰika-ūnā adʰikayos adʰika-ūnayos rāśis // [Cb.82]
Verse: 75a    rāśi-kalā-śeṣa-kr̥tim ՙdvinavati-guṇitām ՙtryaśīti-guṇitām vā /
Verse: 75c    sa-ՙekā jña-dine vargam kurvan ā vatsarāt gaṇakas // [Cb.67]
Verse: 76a    sūrya-viliptā-śeṣam ՙpañcabʰis ūna-āhatam tatʰā ՙdaśabʰis /
Verse: 76c    varge br̥haspati-dine kurvan ā vatsarāt gaṇakas // [Cb.86]
Verse: 77a    bʰa-gaṇa-ādi-śeṣa-vargam ՙtribʰis guṇam saṃyutam ՙśatais ՙnavabʰis /
Verse: 77c    kr̥tim ՙaṣṭa-ՙśata-ūnam vā kurvan ā vatsarāt gaṇakas // [Cb.70]
Verse: 78a    bʰa-gaṇa-ādi-śeṣa-vargam ՙcatur-guṇam ՙpañcaṣaṣṭi-saṃyuktam /
Verse: 78c    ՙṣaṣṭi-ūnam vā vargam kurvan ā vatsarāt gaṇakas // [Cb.74]
Verse: 79a    iṣṭa-bʰagaṇa-ādi-śeṣam ՙdvinavati-ūnam ՙtryaśīti-saṃguṇitam /
Verse: 79c    ^rūpeṇa yutam vargam kurvan ā vatsarāt gaṇakas // [Cb.87]
Verse: 80a    adʰimāsa-śeṣa-vargam ՙtrayodaśa-guṇam ՙtribʰis ՙśatais yuktam /
Verse: 80c    ՙtri-gʰana-ūnam vā vargam  kurvan ā vatsarāt gaṇakas // [Cb.72]
Verse: 81a    indu-viliptā-śeṣam ՙsaptadaśa-guṇam ՙtrayodaśa-guṇam ca api /
Verse: 81c    pr̥tʰak ՙeka-yutam vargam  kurvan ā vatsarāt gaṇakas // [Cb.79]
Verse: 82a    avama-avaśeṣa-vargam ՙdvādaśa-guṇitam ՙśatena saṃyuktam /
Verse: 82c    ՙtribʰis ūnam vā vargam  kurvan ā vatsarāt gaṇakas // [Cb.76]
Verse: 83a    jña-dine arka-kalā-śeṣam guru-dina-vikalā-avaśeṣa-yukta-ūnam /
Verse: 83c    vargam vadʰam ca sa-ՙekam  kurvan ā vatsarāt gaṇakas // [Cb.81]
Verse: 84a    vikalā-śeṣam sahitam ՙtrinavatyā ՙsaptaṣaṣṭi-hīnam ca /
Verse: 84c    bʰānos jña-dine vargam  kurvan ā vatsarāt gaṇakas // [Cb.85]
Verse: 85a    jña-dine arka-kalā-śeṣam ՙdvādaśabʰis saṃyutam ՙtriṣaṣṭyā ca /
Verse: 85c    ՙṣaṣṭyā ՙaṣṭabʰis ca ūnam  kurvan ā vatsarāt gaṇakas // [Cb.83]
Verse: 86a    indu-viliptā-śeṣāt ravi-liptā-śeṣam aṃśa-śeṣam vā /
Verse: 86c    atʰa vā madʰyamam iṣṭam  kurvan ā vatsarāt gaṇakas // [Cb.88]
Verse: 87a    jīva-viliptā-śeṣāt ku-jam indum bʰauma-liptikā-śeṣāt /
Verse: 87c    ravim indu-bʰāga-śeṣāt  kurvan ā vatsarāt gaṇakas // [Cb.89]
Verse: 88a    iṣṭa-graha-iṣṭa-śeṣāt dyu-gaṇas gata-nis-apavarta-saṃguṇitais / [D: -apavartta- < -apavarta-]
Verse: 88c    cʰeda-dinais adʰikas asmāt anya-graha-śeṣam iṣṭas vā // [Cb.90]
Verse: 89a    nis-cʰeda-bʰāga-hārau grahayos viparītau grahayos dyu-gaṇāt /
Verse: 89c    yasmāt tad-nis-cʰedena uddʰr̥tayos labdʰa-saṃguṇitau // [D: uddʰatayos < uddʰr̥tayos, Cb.89]
Verse: 90a    nis-cʰeda-bʰāga-hārau viparītau tad-yutāt punar tasmāt /
Verse: 90c    śeṣe dyu-gaṇāt evam ՙtri-ādīnām prāk-vat iṣṭa-dine // [Cb.91]
Verse: 91a    dyu-gaṇam avama-avaśeṣāt ravi-candrau madʰyamau spʰuṭau atʰa vā /
Verse: 91c    evam titʰim graham vā kurvan ā vatsarāt gaṇakas // [Cb.92]
Verse: 92a    ՙeka-dinam avama-śeṣam yad-guṇam ՙeka-ravi-candra-bʰa-gaṇa-ūnam /
Verse: 92c    śudʰyati bʰū-dina-bʰaktam vi-ՙekam cāndrais tad-uktis iyam // [Cb.93]
Verse: 93a    ^iṣu-ʰśara-ʰkr̥ta-ՙaṣṭa-3digbʰis 108455 saṅguṇitāt avama-śeṣakāt bʰaktāt /
Verse: 93c    ^rūpa-ՙaṣṭa-ʰveda-ʰrasa-ʰśūnya-ʰśara-ʰguṇais 3506481 dina-gaṇas śeṣam // [Cb.94]
Verse: 94a    ^jina-ʰrasa-ʰgo-ʰabdʰi-ʰrada-3249624-guṇāt ^śaśi-ʰvasu-ʰkr̥ta-ʰrasa-ʰkʰa-ʰbʰūta-ʰrāma-3506481-hr̥tāt /
Verse: 94c    iṣṭa-avama-śeṣāt yat śeṣam ravi-bʰa-gaṇa-śeṣam tat // [Cb.95]
Verse: 95a    ^go-ʰaga-ʰindu-ʰkʰa-ʰīśa-110179-guṇitāt bʰaktāt ^nakʰa-ʰpakṣa-ʰyama-ʰrasa-ʰiṣu-ʰguṇais 3562220 /
Verse: 95c    śeṣam avama-avaśeṣāt titʰayas avama-śeṣakāt vikalam // [Cb.96]
Verse: 96a    bʰāga-kalā-vikalā-aikyam dr̥ṣṭvā vikalā-antaram ca ke śeṣe /
Verse: 96c    aikyam dvidʰā antara-adʰika-hīnam ca ՙdvi-bʰājitam śeṣe // [Cb.97]
Verse: 97a    tad-varga-antaram ādye tad-antaram ca anatara-uddʰr̥ta-yuta-ūnam /
Verse: 97c    varga-antaram vibʰaktam ՙdvābʰyām śeṣe tatas dyu-gaṇas // [Cb. 98]
Verse: 98a    [kr̥ti-saṃyogāt ՙdvi-guṇāt yuti-vargam prohya śeṣa-mūlam yat /
Verse: 98c    tena yuta-ūnas yogas dalitas śeṣe pr̥tʰak abʰīṣṭe // Cb.99]
Verse: 99a    śeṣa-vadʰāt ՙdvi-kr̥ti-guṇāt śeṣa-antara-varga-saṃyutāt mūlam /
Verse: 99c    śeṣa-antara-ūna-yuktam dalitam śeṣe pr̥tʰak abʰīṣṭe // [Cb.100]
Verse: 100a    hr̥di-gʰātram amī praśnās praśnān anyān ՙsahasra-śas kuryāt / [D: hr̥di-gʰātram > hr̥d-mātram]
Verse: 100c    anyais dattān praśnān uktyā evam sādʰayet karaṇais // [Cb.101]
Verse: 101a    jana-saṃsadi daiva-vidām tejas nāśayati bʰānus iva bʰānām /
Verse: 101c    kuṭṭākāra-praśnais patʰitais api kim punar ՙśata-śas // [Cb.102, D: śata-śas > sūtrais]
Verse: 102a    prati-sūtram amī praśnās patʰitās sa-uddeśakeṣu sūtreṣu /
Verse: 102c    āryā-ՙtri-adʰika-ՙśatena ca kuṭṭas ca ՙaṣṭādaśas adʰyāyas // [Cb.103]
Verse: 102p    iti śrī-brāhmaspʰuṭasiddʰānte kuṭṭaka-adʰyāyas ՙaṣṭādaśas //
Verse: 1a    dr̥ṣṭvā dina-ՙardʰa-gʰaṭikā yas arka-jñas akṣa-aṃśakān vijānāti /
Verse: 1c    udaya-antara-gʰaṭikābʰis jñātāt jñeyam sas tantra-jñas //
Verse: 2a    asta-antara-gʰaṭikābʰis yas jñātāt jñeyam ānayati tastmāt /
Verse: 2c    madʰya-gatim yuga-bʰa-gaṇān ānayati tatas sas tantra-jñas //
Verse: 3a    ānayati yas tamas-ravi-śaśa-aṅka-mānāni dīpaka-śikʰa-auccyāt /
Verse: 3c    śaṅku-tala-antara-bʰūmi-jñāne cʰāyām sas tantra-jñas //
Verse: 4a    iṣṭa-gr̥ha-auccya-jñas yas tad-antara-jñas nirīkṣyate tu jale /
Verse: 4c    gr̥ha-bʰitti-agram darśayati darpaṇe vā sas tantra-jñas //
Verse: 5a    cʰāyā-ՙdvitīya-bʰā-agra-antara-vijñānena vetti dīpa-aucyam /
Verse: 5c    śaṅku-cʰāyā-jñas vā bʰūmes cʰāyām sas tantra-jñas // [D: śaṅka- < śaṅku-]
Verse: 6a    dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos dr̥ṣṭvā agram gr̥hasya bʰūmi-jñas / [D: dr̥ṣṭvā gr̥ha-tala-antara-jālabʰos > gr̥ha-puruṣa-antara-salile yas]
Verse: 6c    vetti gr̥ha-auccyam dr̥ṣṭvā taila-stʰam vā sas tantra-jñas //
Verse: 7a    vīkṣya gr̥ha-agram salile prasārya salilam punar sva-bʰū-jñāne /
Verse: 7c    ānayati jalāt bʰūmim gr̥hasya vā auccyam sas tantra-jñas //
Verse: 8a    jñātais cʰāyā-puruṣais vijñāte toya-kuḍyayos vivare /
Verse: 8c    kuḍye arka-tejasas yas vetti ārūḍʰim sas tantra-jñas //
Verse: 9a    iṣṭa-divasa-ՙardʰa-gʰaṭikā gʰaṭikā-ՙpañcadaśa-antara-prāṇās /
Verse: 9c    tad-divasa-cara-prāṇās tais akṣam sādʰayet prāk-vat //
Verse: 10a    jñāta-jñeya-grahayos udaya-antara-nāḍikābʰis adʰika-ūnas /
Verse: 10c    udayais jñātas jñātāt jñeyas prāk-aparayos jñeyas //
Verse: 11a    jñātas sa-bʰa-ՙardʰas udayais asta-antara-nāḍikābʰis adʰika-ūnas /
Verse: 11c    jñātāt pūrva-aparayos jñeyas bʰa-ՙardʰa-ūnake jñeyas //
Verse: 12a    jñātam kr̥tvā madʰyam bʰūyas anya-dine tad-antaram bʰuktis /
Verse: 12c    trairāśikena bʰuktyā kalpa-graha-maṇḍala-ānayanam //
Verse: 13a    stʰiti-ՙardʰāt viparītam tamas-pramāṇam spʰuṭam grahaṇe /
Verse: 13c    māna-udayāt ravi-indvos gʰaṭikā-avayavena bʰa-udaya-tas //
Verse: 14a    dīpa-tala-śaṅku-talayos antaram iṣṭa-pramāṇa-śaṅku-guṇam /
Verse: 14c    dīpa-śikʰa-auccyāt śaṅkum viśodʰya śeṣa-uddʰr̥tam cʰāyā //
Verse: 15a    śaṅku-antareṇa guṇitā cʰāyā cʰāyā-antareṇa bʰaktā bʰūs  /
Verse: 15c    sa-cʰāyā śaṅku-guṇā dīpa-auccyam cʰāyayā bʰaktā //
Verse: 16a    jñātvā śaṅku-cʰāyām anupātāt sādʰayet samuccʰrāyān /
Verse: 16c    gr̥ha-caitya-taru-nagānām auccyam vijñāya vā cʰāyām //
Verse: 17a    yuta-dr̥ṣṭi-gr̥ha-auccya-hr̥tā hi antara-bʰūmis dr̥k-auccya-saṅguṇitā //
Verse: 17c    pʰala-bʰūs nyaste toye prati-rūpa-agram gr̥hasya narāt //
Verse: 18a    gr̥ha-puruṣa-antara-salile vīkṣya gr̥ha-agram dr̥k-auccya-saṅguṇitam /
Verse: 18c    gr̥ha-toya-antaram auccyam gr̥hasya nr̥-jala-antareṇa hr̥tam //
Verse: 19a    ՙpratʰama-ՙdvitīya-nr̥-jala-antara-antareṇa uddʰr̥tā jala-apasr̥tis /
Verse: 19c    dr̥ṣṭi-auccya-guṇā uccʰrāyas toyāt nr̥-jala-antara-guṇā bʰūs //
Verse: 20a    cʰāyā-puruṣa-cʰinnam jala-kuḍya-antaram avāptam ārūḍʰis /
Verse: 20c    adʰyāyas ՙviṃśati-āryāṇām ՙekonaviṃśas ayam //
Verse: 1a    r̥gvargaḥ paryāyaḥ samūhayogāvayukṣu yugmeṣu /
Verse: 1c    soyāḥ prāgvatprāptādāścatuṣkakāḥ śeṣayuktyontyaḥ //
Verse: 2a    ekādiyutavihīnāvādyantau tadviparyayau yāvat /
Verse: 2c    vargādiṣu viṣamayujāṃ kramotkramādvardʰayetpādān //
Verse: 3a    ekaikena dvyādvyāḥ soppappadʰikeṣu tatpratiṣṭʰeṣu /
Verse: 3c    vargādirabʰīṣṭāntaḥ prastāro bʰavati yavamadʰyaḥ //
Verse: 4a    sūnontyo dvipadāgraṃ tripadādyānāmadʰaḥ pr̥tʰak saṃkʰyā /
Verse: 4c    taccʰodʰyo vyekaḥ pr̥tʰagntādrūpamūrdʰvayutam //
Verse: 5a    yāvat pādāvyekāgaccʰādvarṇeṣvatʰaikavr̥ddʰeṣu /
Verse: 5c    rūpādyutagʰāte vargādyānāṃ parā saṃkʰyā //
Verse: 6a    rūpādʰikapādārdʰeviṣameṣūrdʰvaḥ sameṣu pādārdʰe /
Verse: 6c    ardʰādviguṇāvyekāṃyulānyadʰastasya sarveṣām //
Verse: 7a    mādʰyais tatʰārdʰahīnaiḥ kramapādair vyastatulyapādādyaḥ /
Verse: 7c    viṣameravyekaṃ madʰye prohyādyānyataḥ kuryāt //
Verse: 8a    saikakramatulyādyair nyāso'bʰyadʰiko viśodʰitaś cādʰaḥ /
Verse: 8c    saṃkʰyaikyaṃ tādr̥k yādr̥k pratʰamas trirahito naṣṭe //
Verse: 9a    mādʰyaiḥ kr̥taiś ca dalitaiḥ samasaṃkʰyāyāṃ kramotkramāt kṣeppam /
Verse: 9c    viṣamāyāṃ vyekāyāṃ dalam kramād uttkramāt saikam //
Verse: 10a    samasaṃkʰyāyāṃ sopānakramotkramābʰyāṃ tatʰaiva viṣamābʰyām /
Verse: 10c    kalpyā pacite dr̥ṣṭe pratʰamaḥ śeṣākṣarāṇyante //
Verse: 11a    samadalasamaviṣamāṇāṃ saṃkʰyāpādārdʰasarvakalpavadʰaḥ /
Verse: 11c    svādyavadʰo'nyaiḥ pādaiḥ svaparasya prāgvadʰaḥ saikaiḥ //
Verse: 12a    ādyādanantaro'dʰaḥ kalppo'nyatulyamādyaḥ prāk /
Verse: 12c    nyāso vargo'nyonaḥ prastāro'rdʰasamaviṣamāṇām //
Verse: 13a    naṣṭentyāt svādʰastʰonakalpagʰāto'rdʰatulyaviṣamāṇām /
Verse: 13c    vyekaḥ pr̥tʰak svavargoddʰr̥taḥ pʰalaṃ tulyakalyānām //
Verse: 14a    uddiṣṭe kalpahr̥te'tītaiḥ pratʰamaḥ pʰale sarūpe 'nyaḥ /
Verse: 14c    asakr̥dvargāṃśayute saike vārdʰasamaviṣamāṇām //
Verse: 15a    kapeṣu pr̥tʰak gurulagʰusaṃkʰyaikādibʰājitā prāgvat /
Verse: 15c    viṣameṣvādyalagʰūno lagʰubʰir meruḥ samādīnām //
Verse: 16a    ekadvitayoḥ parato dvisaṃguṇo'nantarādvirūpo'dʰaḥ /
Verse: 16c    vargadʰarādyonodalasamaviṣamāṇāṃ dʰvajo lagʰubʰiḥ //
Verse: 17a    lagʰusaṃkʰyā padadalitā parato'dʰo'dʰaś ca śudʰyati hr̥tā yaiḥ /
Verse: 17c    dviguṇāntaiḥ śuddʰair vargaparair mandaro lagʰubʰiḥ //
Verse: 18a    kr̥tvādʰo'dʰaḥ kalpyānyekādyekottarānadʰasteṣām /
Verse: 18c    svāt parato'nyaikyam adʰaḥ prastārād uktavad ihādyaiḥ //
Verse: 19a    guruṣaṣṭyekānigʰaṭīdviguṇānyekāṃgulāni saṃkʰyā syāt /
Verse: 19c    drāviṃśatir āryāṇāṃ cʰandaścityuttaro'dʰyāyaḥ //
Verse: 19p    iti śrī-brāhmaspʰuṭa-siddʰānte cʰandaścityuttarādʰyāyo viṃśatitamaḥ //
Verse: 17a    rāśi-ՙaṣṭa-aṃśeṣu aṅkān pada-sandʰibʰyas krama-utkramāt kr̥tvā /
Verse: 17c    badʰnīyāt sūtrāṇi ՙdvayos ՙdvayos jyās tad-ՙardʰāni //
Verse: 18a    jyā-ՙardʰāni jyā-ՙardʰānām jyā-kʰaṇḍāni antarāṇi /
Verse: 18c    vyastāni antyāt atʰa vā iṣus utkrama-jyā dʰanus tābʰyām //
Verse: 19a    ՙeka-ՙdvi-ՙtri-guṇāyās vyāsa-ՙardʰa-kr̥tes pr̥tʰak ՙcaturtʰebʰyas /
Verse: 19c    mūlāni ՙaṣṭa-ՙdvādaśa-ՙṣoḍaśa-kʰaṇḍāni atas anyāni //
Verse: 20a    tulya-krama-utkrama-jyā-sama-kʰaṇḍaka-varga-yuti-ՙcatur-bʰāgam /
Verse: 20c    prohya anaṣṭam vyāsa-ՙardʰa-vargatas tad-pade ՙpratʰamam //
Verse: 21a    tad-ʰdala-kʰaṇḍāni tad-ūna-ʰjina-samāni ՙdvitīyam utpattau /
Verse: 21c    ^kr̥ta-ʰyamala-ՙeka-ʰdiś-ʰīśa-ʰiṣu-ՙsapta-ʰrasa-ʰguṇa-ՙnava-ādīnām //
Verse: 22a    evam jīvā-kʰaṇḍāni alpāni bahūni vā ādya-kʰaṇḍāni /
Verse: 22c    jyā-ՙardʰāni vr̥tta-paridʰes ՙṣaṣṭʰa-ՙcaturtʰa-ՙtri-bʰāgānām //
Verse: 23a    utkrama-sama-kʰaṇḍa-guṇāt vyāsāt atʰa vā ՙcaturtʰa-bʰāgāt yat /
Verse: 23c    kr̥tvā ukta-kʰaṇḍakāni jyā-ՙardʰa-ānayanam na lagʰu asmāt //
Copyright TITUS Project,
Frankfurt a/M, 8.12.2008.
 No parts of this document may be republished in any form
without prior permission by the copyright holder.