TITUS
Bhaskara, Lilavati
Part No. 2
Previous part

Chapter: 2    
[parikarma-aṣṭaka]


Verse: 8p2    atʰa saṃkʰyā-stʰāna-nirṇayas /


Verse: 9a    
līlā-gala-lulat-lola-kāla-vyāla-vilāsine /
Verse: 9c    
gaṇeśāya namas nīla-kamala-amala-kāntaye // [śloka]
Verse: 10a    
ՙeka-ՙdaśa-ՙśata-ՙsahasra-ՙayuta-ՙlakṣa-ՙprayuta-ՙkoṭayas kramaśas /
Verse: 10c    
ՙarbudam ՙabjam ՙkʰarva-ՙnikʰarva-ՙmahāpadma-ՙśaṅkavas tasmāt // [gīti]
Verse: 11a    
ՙjaladʰis ca ՙantyam ՙmadʰyam ՙparārdʰam iti ՙdaśa-guṇa-uttarās saṃjñās /
Verse: 11c    
saṃkʰyāyās stʰānānām vyavahāra-artʰam kr̥tās pūrvais // [āryā]


Verse: 11p    
iti saṃkʰyā-stʰāna-nirṇayas // atʰa saṃkalita-vyavakalite / atʰa saṃkalita-vyavakalitayos karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 12    
kāryas kramāt utkramatas atʰa aṅka-yogas yatʰā-stʰānakam antaram / [indravajrā-ab; cd=14a]


Verse: 12p    
atra uddeśakas /


Verse: 13a    
aye bāle līlāvati mati-mati @brūhi sahitān ՙdvi-ՙpañca-ՙdvātriṃśat-ՙtrinavati-ՙśata-ՙaṣṭādaśa ՙdaśa /
Verse: 13c    
ՙśata-upetān etān ՙayuta-viyutān ca api @vada me yadi vyakte yukti-vyavakalana-mārge @asi kuśalā // [śikʰariṇī]


Verse: 13p    
nyāsas / 2 / 5 / 32 / 193 / 18 / 10 / 100 / saṃyojanāt jātam / 360 / ՙayutāt 10000 śodʰite jātam 9640 / iti saṃkalita-vyavakalite // atʰa guṇana-prakāras / guṇane karaṇa-sūtram sa-ՙardʰa-vr̥tta-ՙdvayam /


Verse: 14a    
guṇya-antyam aṅkam guṇakena @hanyāt utsāritena evam upāntima-ādīn // [indravajrā-cd; ab=12]
Verse: 14c    
guṇyas tu adʰas adʰas guṇa-kʰaṇḍa-tulyas tais kʰaṇḍakais saṃguṇitas yutas /
Verse: 15a    
bʰaktas guṇas @śudʰyati yena tena labdʰyā ca guṇyas guṇitas pʰalam // [indravajrā]
Verse: 15c    
dvidʰā @bʰavet rūpa-vibʰāgas evam stʰānais pr̥tʰak guṇitas sametas /
Verse: 16    
iṣṭa-ūna-yuktena guṇena nigʰnas abʰīṣṭa-gʰna-guṇya-anvita-varjitas // [upajāti]


Verse: 16p    
atra uddeśakas /


Verse: 17a    
bāle bāla-kuraṅga-lola-nayane līlāvati @procyatām ՙpañca-ՙtri-ՙeka-mitās ՚divākara-guṇās aṅkās kati @syus yadi /
Verse: 17c    
rūpa-stʰāna-vibʰāga-kʰaṇḍa-guṇane kalpā @asi kalyāṇini cʰinnās tena guṇena te ca guṇitās jātās kati @syus @vada // [śārdūlavikrīḍita]


Verse: 17p    
nyāsas / guṇyas 135 / guṇakas 12 / guṇya-antyam aṅkam guṇakena @hanyāt iti kr̥te jātam 1620 // atʰa guṇa-rūpa-vibʰāge kr̥te kʰaṇḍe 4 / 8 / ābʰyām pr̥tʰak guṇye guṇite yute ca jātam tat eva 1620 // atʰa guṇakas ՙtribʰis bʰaktas labdʰam 4 / ebʰis ՙtribʰis ca guṇye guṇite jātam tat eva 1620 // atʰa stʰāna-vibʰāge kr̥te kʰaṇḍe 1 / 2 / ābʰyām pr̥tʰak guṇye guṇite yatʰā-stʰāna-yute ca jātam tat eva 1620 // atʰa ՙdvi-ūnena guṇakena 10 ՙdvābʰyām 2 ca pr̥tʰak guṇye guṇite yute ca jātam tat eva 1620 // atʰa ՙaṣṭa-yutena guṇakena 20 guṇye guṇite ՙaṣṭa-guṇita-guṇya-hīne ca jātam tat eva 1620 // iti guṇana-prakāras // atʰa bʰāga-hāras / bʰāga-hāre karaṇa-sūtram vr̥ttam /


Verse: 18a    
bʰājyāt haras @śudʰyati yad-guṇas @syāt antyāt pʰalam tat kʰalu bʰāga-hāre /
Verse: 18c    
samena kena api @apavartya hāra-bʰājyau @bʰajet sati saṃbʰave tu // [upajāti]


Verse: 18p    
atra pūrva-udāharaṇe guṇita-aṅkānām sva-guṇa-cʰedānām bʰāga-hāra-artʰam nyāsas / bʰājyas 1620 / bʰājakas 12 / bʰajanāt labdʰas guṇyas 135 // atʰa bʰājya-hārau ՙtribʰis apavartitau 540_4 / ՙcaturbʰis 405_3 / sva-sva-hāreṇa hr̥te pʰale tat eva 135 // iti bʰāga-hāras // atʰa vargas / varge karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 19a    
sama-ՙdvi-gʰātas kr̥tis @ucyate atʰa stʰāpyas antya-vargas ՙdvi-guṇa-antya-nigʰnas /
Verse: 19c    
sva-sva-upariṣṭāt ca tatʰā apare aṅkās @tyaktvā antyam @utsārya punar ca rāśim // [upajāti]
Verse: 20a    
kʰaṇḍa-ՙdvayasya abʰihatis 5dvi-nigʰnī tad-kʰaṇḍa-varga-aikya-yutā kr̥tis /
Verse: 20c    
iṣṭa-ūna-yuj-rāśi-vadʰas kr̥tis @syāt iṣṭasya vargeṇa samanvitas // [indravajrā]


Verse: 20p    
atra uddeśakas /


Verse: 21a    
sakʰe ՙnavānām ca ՙcaturdaśānām @brūhi ՙtri-hīnasya ՙśata-ՙtrayasya /
Verse: 21c    
ՙpañca-uttarasya api ՙayutasya vargam @jānāsi ced varga-vidʰāna-mārgam // [upajāti]


Verse: 21p    
nyāsas 9 / 14 / 297 / 10005 / eṣām yatʰā-ukta-karaṇena jātās vargās 81 / 196 / 88209 / 100100025 // atʰa ՙnavānām kʰaṇḍe 4 / 5 / anayos āhatis 20 / ՙdvi-gʰnī 40 / tad-kʰaṇḍa-varga-aikyena 41 yutā jātā eva kr̥tis 81 // atʰa ՙcaturdaśānām kʰaṇḍe 6 / 8 / anayos āhatis 48 / ՙdvi-gʰnī 96 / tad-kʰaṇḍa-vargau 36 / 64 / anayos aikyena 100 yutā jātā eva kr̥tis 196 // atʰa kʰaṇḍe 4 / 10 / tatʰā api eva kr̥tis 196 // atʰa rāśis 297 / ayam ՙtribʰis ūnas pr̥tʰak yutas ca 294 / 300 / anayos gʰātas 88200 ՙtri-varga-9-yutas jātas vargas sas eva 88209 // evam sarvatra / iti vargas // atʰa varga-mūlam / varga-mūle karaṇa-sūtram vr̥ttam /


Verse: 22a    
@tyaktvā antyāt viṣamāt kr̥tim @ՙdvi-guṇayet mūlam same tad-hr̥te @tyaktvā labdʰa-kr̥tim tad-ādya-viṣamāt labdʰam ՙdvi-nigʰnam @nyaset /
Verse: 22c    
paṅktyām paṅkti-hr̥te same anya-viṣamāt @tyaktvā āpta-vargam pʰalam paṅktyām tat ՙdvi-guṇam @nyaset iti muhus paṅktes ՚dalam @syāt padam // [śārdūlavikrīḍita]


Verse: 22p    
atra uddeśakas /


Verse: 23a    
mūlam ՙcaturṇām ca tatʰā ՙnavānām pūrvam kr̥tānām ca sakʰe kr̥tīnām /
Verse: 23c    
pr̥tʰak pr̥tʰak varga-padāni @viddʰi buddʰes vivr̥ddʰis yadi te atra jātā // [upajāti]


Verse: 23p    
nyāsas 4 / 9 / 81 / 196 / 88209 / 100100025 / labdʰāni krameṇa mūlāni 2 / 3 / 9 / 14 / 297 / 10005 // iti varga-mūlam // atʰa gʰanas / gʰane karaṇa-sūtram vr̥tta-ՙtrayam /


Verse: 24a    
sama-ՙtri-gʰātas ca gʰanas pradiṣṭas stʰāpyas gʰanas antyasya tatas antya-vargas /
Verse: 24c    
ādi-ՙtri-nigʰnas tatas ādi-vargas ՙtri-antya-āhatas atʰa ādi-gʰanas ca sarve // [upajāti]
Verse: 25a    
stʰāna-antaratvena yutās gʰanas @syāt @prakalpya tad-kʰaṇḍa-՚yugam tatas antyam /
Verse: 25c    
evam muhus varga-gʰana-prasiddʰau ādya-aṅkatas vidʰis eṣas kāryas // [upajāti]
Verse: 26a    
kʰaṇḍābʰyām āhatas rāśis ՙtri-gʰnas kʰaṇḍa-gʰana-aikya-yuk /
Verse: 26c    
varga-mūla-gʰanas sva-gʰnas varga-rāśes gʰanas @bʰavet // [śloka]


Verse: 26p    
atra uddeśakas /


Verse: 27a    
nava-gʰanam ՙtri-gʰanasya gʰanam tatʰā @katʰaya ՙpañca-gʰanasya gʰanam ca me /
Verse: 27c    
gʰana-padam ca tatas api gʰanāt sakʰe yadi gʰane @asti gʰanā bʰavatas matis // [drutavilambita]


Verse: 27p    
nyāsas 9 / 27 / 125 / jātās krameṇa gʰanās 729 / 19683 / 1953125 // atʰa rāśis 9 / asya kʰaṇḍe 4 / 5 / ābʰyām hatas rāśis 180 / ՙtri-gʰnas 540 / kʰaṇḍa-gʰana-aikyena 189 yutas jātas gʰanas 729 // atʰa rāśis 27 / asya kʰaṇḍe 20 / 7 / ābʰyām hatas ՙtri-gʰnas ca 11340 / kʰaṇḍa-gʰana-aikyena 8343 yutas jātas gʰanas 19683 // atʰa rāśis 4 / asya mūlam 2 / asya gʰanas 8 / ayam sva-gʰnas jātas ՙcarurṇām gʰanas 64 // atʰa rāśis 9 / asya mūlam 3 / asya gʰanas 27 / asya vargas jātas ՙnavānām gʰanas 729 / yas eva varga-rāśi-gʰanas sas eva varga-mūla-gʰana-vargas // iti gʰanas // atʰa gʰana-mūle karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 28a    
ādyam gʰana-stʰānam atʰa agʰane ՙdve punar tatʰā antyāt gʰanatas @viśodʰya /
Verse: 28c    
gʰanam pr̥tʰak-stʰam padam asya @kr̥tvā ՙtri-gʰnyā tad-ādyam @vibʰajet pʰalam tu // [upajāti]
Verse: 29a    
paṅktyām @nyaset tad-kr̥tim antya-nigʰnīm ՙtri-gʰnīm @tyajet tad-ՙpratʰamāt pʰalasya /
Verse: 29c    
gʰanam tad-ādyāt gʰana-mūlam evam paṅktis @bʰavet evam atas punar ca // [upajāti]


Verse: 29p1    
atra pūrva-gʰanānām mūla-artʰam nyāsas 729 / 19683 / 1953125 / krameṇa labdʰāni mūlāni 9 / 27 / 125 // iti gʰana-mūlam // iti parikarma-ՙaṣṭakam //



Next part



This text is part of the TITUS edition of Bhaskara, Lilavati.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.