TITUS
Author: Bhask. 
Bhāskara
Text: Bg. 
Bījagaṇita

(A.D. 1150)


On the basis of the edition by
V. G. Āpate,
ASS 99,
Poona 1930

digitized by T. Hayashi
Kyōtō, June 1993;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008




[Division into chapters numbered from 1 to 10 added for the TITUS version. J.G.]

[Verses beyond 150 are missing in the present version.]





Chapter: 1    
[dʰana-r̥ṇa-ṣaṣ-vidʰam]


Verse: 1a    
utpādakam yad pravadanti buddʰes adʰiṣṭʰitam sat-puruṣeṇa sāṃkʰyās /
Verse: 1c    
vyaktasya kr̥tsnasya tad eka-bījam avyaktam īśam gaṇitam ca vande // [upajāti]
Verse: 2a    
pūrvam proktam vyaktam avyakta-bījam prāyas praśnās no vinā avyakta-yuktyā /
Verse: 2c    
jñātum śakyās manda-dʰībʰis nitāntam yasmāt tasmāt vacmi bīja-kriyām ca // [śālinī]
Verse: 3    
yoge yutis syāt kṣayayos svayos dʰana-r̥ṇayos antaram eva yogas /
Verse: 4a    
rūpa-trayam rūpa-catuṣṭayam ca kṣayam dʰanam sahitam vada āśu // [upajāti]
Verse: 4c    
sva-r̥ṇam kṣayam svam ca pr̥tʰak-pr̥tʰaktve dʰana-r̥ṇayos sṃkalanām avaiṣi // [upajāti - ab; cd = 7]


Verse: 5    
atra rūpāṇām avyaktānām ca ādya-akṣarāṇi upalakṣaṇa-artʰam lekʰyāni / tatʰā yāni ūna-gatāni tāni ūrdʰva-bindūni ca iti // [prose]
Verse: 6    
evam bʰinneṣu api iti // [prose]


Verse: 7    
saṃśodʰyamānam svam r̥ṇatvam eti svatvam kṣayas tad-yutis uktavat ca // [upajāti - cd; ab = 4cd]
Verse: 8    
trayāt dvayam svāt svam r̥ṇāt r̥ṇam ca vyastam ca saṃśodʰya vada āśu śeṣam // [upajāti - ab; cd = 10]
Verse: 9    
svayos asvayos svam vadʰas sva-r̥ṇa-gʰāte kṣayas // [bʰujaṅgaprayāta - a ( + 2 akṣara); b = 11; cd=13]
Verse: 10    
dʰanam dʰanena r̥ṇam r̥ṇena nigʰnam dvayam trayeṇa svam r̥ṇena kim syāt // [upajāti - cd; ab = 8]
Verse: 11    
bʰāga-hāre api ca evam niruktam // [bʰujaṅgaprayāta-b (-2akṣara); a = 9; cd=13]
Verse: 12a    
rūpa-aṣṭakam rūpa-catuṣṭayena dʰanam dʰanena r̥ṇam r̥ṇena bʰaktam /
Verse: 12c    
r̥ṇam dʰanena svam r̥ṇena kim syāt drutam vada idam yadi bobudʰīṣi // [upajāti]
Verse: 13    
kr̥tis sva-r̥ṇayos svam sva-mūle dʰana-r̥ṇe na mūlam kṣayasya asti tasya akr̥titvāt // [bʰujaṅgaprayāta - cd; a = 9; b=11]
Verse: 14    
dʰanasya rūpa-tritayasya vargam kṣayasya ca brūhi sakʰe mama āśu /
Verse: 15    
dʰana-ātmakānām adʰana-ātmakānām mūlam navānām ca pr̥tʰak vada āśu // [upajāti]


Chapter: 2    
[śūnya-ṣaṣ-vidʰam]


Verse: 16    
kʰa-yoge viyoge dʰana-r̥ṇam tatʰā eva cyutam śūnya-tas tad-viparyāsam eti // [bʰujaṅgaprayāta - ab; cd = 18]
Verse: 17    
rūoa-trayam svam kṣaya-gam ca kʰam ca kim syāt kʰa-yuktam vada kʰa-cyutam ca // [indravajrā - ab; cd = 19]
Verse: 18    
vadʰa-ādau viyat kʰasya kʰam kʰena gʰāte kʰa-hāras bʰavet kʰena bʰaktas ca rāśis // [bʰujaṅgaprayāta - cd; ab = 16]
Verse: 19    
dvi-gʰnam tri-hr̥t kʰam kʰa-hr̥tam trayam ca śūnyasya vargam vada me padam ca // [indravajrā - cd; ab = 17]
Verse: 20a    
asmin vikāras kʰa-hareṇa rāśau api praviṣṭeṣu api niḥsr̥teṣu /
Verse: 20c    
bahuṣu api syāt laya-sr̥ṣṭi-kāle anante acyute bʰbūta0gaṇeṣu yad-vat // [upajāti]


Chapter: 3    
[varṇa-ṣaṣ-vidʰam]


Verse: 21a    
yāvattāvat-kālakas nīlakas anyas varṇas pītas lohitas ca etad-ādyās /
Verse: 21c    
avyaktānām kalpitās māna-saṃjñās tad-saṃkʰyānam kartum ācārya-varyais // [śālinī]
Verse: 22    
yogas antaram teṣu samāna-jātyos vibʰinna-jātyos ca pr̥tʰak stʰitis ca // [upajāti - ab; cd = 26ab]
Verse: 23ab    
svam avyaktam ekam sakʰe sa-eka-rūpam dʰana-avyakta-yugmam vi-rūpa-aṣṭakam ca /
Verse: 23cd    
yutau pakṣayos etayos kim dʰana-r̥ṇe viparyasya ca aikye bʰavet kim vada āśu // [bʰujaṅgaprayāta]
Verse: 24    
dʰana-avyakta-varga-trayam sa-tri-rūpam kṣaya-avyakta-yugmena yuktam ca kim syāt // [bʰujaṅgaprayāta - ab; cd = 25]
Verse: 25    
dʰana-avyakta-yugmāt r̥ṇa-avyakta-ṣaṭkam sa-rūpa-aṣṭakam projjʰya śeṣam vada āśu // [bʰujaṅgaprayāta - cd; ab = 24]
Verse: 26a    
syāt rūpa-varṇa-abʰihatau tu varṇas dvi-tri-ādikānām sama-jātikānām // [upajāti - cd; ab = 22]
Verse: 26c    
vadʰe tu tad-varga-gʰana-ādayas syus tad-bʰāvitam ca asama-jāti-gʰāte /
Verse: 26e    
bʰāga-ādikam rūpa-vat eva śeṣam vyakte yad uktam gaṇite tad atra // [upajāti]
Verse: 27a    
guṇyas pr̥tʰak guṇa-kʰaṇḍa-samas niveśyas tais kʰaṇḍakais krama-hatas sahitas yatʰā-uktyā /
Verse: 27c    
avyakta-varga-karaṇī-guṇanāsu cintyas vyakta-ukta-kʰaṇḍa-guṇanā-vidʰis evam atra // [vasantatilakā]
Verse: 28a    
yāvattāvat-pañcakam vi-eka-rūpam yāvattāvadbʰis tribʰis sa-dvi-rūpais /
Verse: 28c    
saṃguṇya drāk brūhi guṇyam guṇam vyastam sva-r̥ṇam kalpayitvā ca vidvan // [śālinī]
Verse: 29a    
bʰājyāt cʰedas śudʰyati pracyutas san sveṣu stʰānakeṣu krameṇa /
Verse: 29c    
yais yais varṇais saṃguṇas yais ca rūpais bʰāga-hāre labdʰayas tās syus atra // [śālinī]
Verse: 30    
rūpais ṣaḍbʰis varjitānām caturṇām avyaktānām brūhi vargam sakʰe me / [śālinī-ab]
Verse: 31a    
kr̥tibʰyas ādāya padāni teṣām dvayos dvayos ca abʰihatim dvi-nigʰnīm /
Verse: 31c    
śeṣāt tyajet rūpa-padam gr̥hītvā ced santi rūpāṇi tatʰā eva śeṣam // [upajāti]
Verse: 32a    
yāvattāvat-kālaka-nīlaka-varṇās tri-pañca-sapta-dʰanam /
Verse: 32c    
dvi-tri-eka-mitais kṣaya-gais sahitās rahitās kati syus tais // [āryā]
Verse: 33a    
yāvattāvat-trayam r̥ṇam r̥ṇam kālakau nīlakas svam rūpeṇa āḍʰyās dvi-guṇita-mitais tais tu tais eva nigʰnās /
Verse: 33c    
kim syāt teṣām guṇana-ja-pʰalam guṇya-bʰaktam ca kim syāt guṇyasya atʰa prakatʰaya kr̥tim mūlam asyās kr̥tes ca // [mandākrāntā]


Chapter: 4    
[karaṇī-ṣaṣ-vidʰam]


Verse: 34a    
yogam karaṇyos mahatīm prakalpya gʰātasya mūlam dvi-guṇam lagʰum ca /
Verse: 34c    
yoga-antare rūpa-vat etayos te vargeṇa vargam guṇayet bʰajet ca // [indravajrā]
Verse: 34e    
lagʰvyā hr̥tāyās tu padam mahatyā sa-ekam nir-ekam sva-hatam lagʰu-gʰnam /
Verse: 34g    
yoga-antare stas kramaśas tayos pr̥tʰak-stʰitis syāt yadi na asti mūlam // [upajāti]
Verse: 35a    
dvika-aṣṭa-mityos tri-bʰa-saṃkʰyayos ca yoga-antare brūhi sakʰe karaṇyos /
Verse: 35c    
tri-sapta-mityos ca ciram vicintya ced ṣaṣ-vidʰam vetsi sakʰe karaṇyās // [upajāti]
Verse: 36a    
dvi-tri-aṣṭa-saṃkʰyā-guṇakas karaṇyos guṇyas tri-saṃkʰyā ca sa-pañca-rūpā /
Verse: 36c    
vadʰam pracakṣva āśu vi-pañca-rūpe guṇe atʰa tri-arka-mite karaṇyau // [upajāti]
Verse: 37a    
kṣayas bʰavet ca kṣaya-rūpa-vargas ced sādʰyate asau karaṇītva-hetos /
Verse: 37c    
r̥ṇa-ātnikāyās ca tatʰā karaṇyās mūlam kṣayas rūpa-vidʰāna-hetos // [upajāti]
Verse: 38a    
dʰana-r̥ṇa-tā-vyatyayam īpsitāyās cʰede karaṇyās asakr̥t vidʰāya /
Verse: 38c    
tādr̥ś cʰidā bʰājya-harau nihanyāt ekā eva yāvat karaṇī hare syāt // [upajāti]
Verse: 38e    
bʰājyās tayā bʰājya-gatās karaṇyas labdʰās karaṇyas yadi yoga-jās syus /
Verse: 38g    
viśleṣa-sūtreṇa pr̥tʰak ca kāryā yatʰā tatʰā praṣṭus abʰīpsitās syus // [upajāti]
Verse: 39a    
vargeṇa yoga-karaṇī vihr̥tā viśudʰyet kʰaṇḍāni tad-kr̥ti-padasya yatʰā-īpsitāni /
Verse: 39c    
kr̥tvā tadīya-kr̥tayas kʰalu pūrva-labdʰyā kṣuṇṇās bʰavanti pr̥tʰak evam imās karaṇyas // [vasantatilakā]
Verse: 40a    
dvika-tri-pañca-pramitās karaṇyas tāsām kr̥tim dvi-trika-saṃkʰyayos ca /
Verse: 40c    
ṣaṣ-pañcaka-dvi-trika-saṃmitānām pr̥tʰak pr̥tʰak me katʰaya āśu vidvan // [upajāti]
Verse: 40e    
aṣṭādaśa-aṣṭa-dvika-saṃmitānām kr̥tī kr̥tīnām ca sakʰe padāni // [upajāti - ab; cd = 43ab]
Verse: 41a    
varge karaṇyās yadi karaṇyos tulyāni rūpāṇi atʰa bahūnām /
Verse: 41c    
viśodʰayet rūpa-kr̥tes padena śeṣasya rūpāṇi yuta-ūnitāni // [upajāti]
Verse: 41e    
pr̥tʰak tad-ardʰe karaṇī-dvayam syāt mūle atʰa bahvī karaṇī tayos /
Verse: 41g    
rūpāṇi tāni evam atas api bʰūyas śeṣās karaṇyas yadi santi varge // [upajāti]
Verse: 42a    
r̥ṇa-ātmikā ced karaṇī kr̥tau syāt dʰana-ātmikām tām parikalpya sādʰye /
Verse: 42c    
mūle karaṇyau anayos abʰīṣṭā kṣaya-ātmikā ekā su-dʰiyā avagamyā // [upajāti]
Verse: 43a    
tri-sapta-mityos vada me karaṇyos viśleṣa-vargam kr̥titas padam ca / [upajāti-cd; ab=40ef]
Verse: 43c    
dvika-tri-pañca-pramitās karaṇyas sva-sva-r̥ṇa-gās vyasta-dʰana-r̥ṇa-gās /
Verse: 43e    
tāsām kr̥tim brūhi kr̥tes padam ca ced ṣaṣ-vidʰam vetsi sakʰe karaṇyās // [upajāti]
Verse: 44a    
eka-ādi-saṃkalita-mita-karaṇī-kʰaṇḍāni varga-rāśau syus /
Verse: 44c    
varge karaṇī-tritaye karaṇī-dvitayasya tulya-rūpāṇi // [gīti]
Verse: 44e    
karaṇī-ṣaṭke tisr̥ṇām daśasu catasr̥ṇām titʰiṣu ca pañcānām /
Verse: 44g    
rūpa-kr̥tes projjʰya padam grāhyam ced anyatʰā na sat kva api // [gīti]
Verse: 44i    
utpatsyamānayā evam mūla-karaṇyā alpayā catur-guṇayā /
Verse: 44k    
yāsām apavartas syāt rūpa-kr̥tes tās viśodʰyās syus // [āryā]
Verse: 44m    
apavarte yās labdʰās mūla-karaṇyas bʰavanti tās ca api /
Verse: 44o    
śeṣa-vidʰinā na yadi tās bʰavanti mūlam tadā tad asat // [āryā]
Verse: 45a    
varge yatra karaṇyas dantais 32 siddʰais 24 gajais 8 mitās vidvan /
Verse: 45c    
rūpais daśabʰis upetās kim mūlam brūhi tasya syāt // [āryā]
Verse: 46a    
varge yatra karaṇyas titʰi-viśva-hutāśanais catur-guṇitais /
Verse: 46c    
tulyās daśa-rūpa-āḍʰyās kim mūlam brūhi tasya syāt // [āryā]
Verse: 47a    
aṣṭau ṣaṣ pañcāśat ṣaṣṭis karaṇī-trayam kr̥tau yatra /
Verse: 47c    
rūpais daśabʰis upetam kim mūlam brūhi tasya syāt // [āryā]
Verse: 48a    
catur-guṇās sūrya-titʰīṣu rudra-nāga-r̥tavas yatra kr̥tau karaṇyas /
Verse: 48c    
sa-viśava-rūpās vada tad-padam te yadi asti bīje paṭutā-abʰimānas // [upajāti]
Verse: 49a    
catvāriṃśat-aśīti-dviśatī-tulyās karaṇyas ced /
Verse: 49c    
saptadaśa-rūpa-yuktās tatra krtau kim padam brūhi // [upagīti]


Chapter: 5    
[kuṭṭaka-vivaraṇam]


Verse: 50a    
bʰājyas hāras kṣepakas ca apavartyas kena api ādau saṃbʰave kuṭṭaka-artʰam /
Verse: 50c    
yena cʰinnau bʰājya-hārau na tena kṣepas ca etad duṣṭam uddiṣṭam eva // [śālinī]
Verse: 51a    
parasparam bʰājitayos yayos yas śeṣas tayos syāt apavartanam sas /
Verse: 51c    
tena apavartena vibʰājitau yau tau bʰājya-hārau dr̥ḍʰa-saṃjñakau stas // [upajāti]
Verse: 51e    
mitʰas bʰajet tau dr̥ḍʰa-bʰājya-hārau yāvat vibʰājye bʰavati iha rūpam /
Verse: 51g    
pʰalāni adʰas adʰas tad-adʰas niveśyas kṣepas tatʰā ante kʰam upāntimena // [upajāti]
Verse: 51i    
sva-ūrdʰve hate antyena yute tad-antyam tyajet muhus syāt iti rāśi-yugmam /
Verse: 51k    
ūrdʰvas vibʰājyena dr̥ḍʰena taṣṭas pʰalam guṇas syāt aparas hareṇa // [upajāti]
Verse: 52a    
evam tadā eva atra yadā samās tās syus labdʰayas ced viṣamās tadānīm /
Verse: 52c    
yatʰā āgatau labdʰi-guṇau viśodʰyau sva-takṣaṇāt śeṣa-mitau tu tau stas // [upajāti]
Verse: 53a    
bʰavati kuṭṭa-vidʰes yuti-bʰājyayos samapavartitayos api guṇas /
Verse: 53c    
bʰavati yas yuti-bʰājakayos punar sas ca bʰavet apavartana-saṃguṇas // [drutavilambita]
Verse: 54a    
yoga-je takṣaṇāt śuddʰe guṇa-āptī stas viyoga-je /


Verse: 54c    
dʰana-bʰājya-udbʰave tad-vat bʰavetām r̥ṇa-bʰājya-je // [anuṣṭubʰ]
Verse: 55    
guṇa-labdʰyos samam grāhyam dʰīmatā takṣaṇe pʰalam /
Verse: 56a    
hara-taṣṭe dʰana-kṣepe guṇa-labdʰī tu pūrva-vat // [anuṣṭubʰ]
Verse: 56c    
kṣepa-takṣaṇa-lābʰa-āḍʰyā labdʰis śuddʰau tu varjitā /
Verse: 57a    
atʰa bʰāga-hāreṇa taṣṭayos kṣepa-bʰājyayos // [anuṣṭubʰ]
Verse: 57c    
guṇas prāk-vat tatas labdʰis bʰājyāt hata-yuta-uddʰr̥tāt /
Verse: 58a    
kṣepa=abʰāvas atʰa yatra kṣepas śudʰyet hara-uddʰr̥tas // [anuṣṭubʰ]
Verse: 58c    
jñeyas śūnyam guṇas tatra kṣepas hara-hr̥tas pʰalam // [anuṣṭubʰ - ab; cd = 63ab]


Verse: 59    
iṣṭa-āhata-sva-sva-hareṇa yukte te bʰavetām bahudʰā guṇa-āptī // [upajāti - ab; cd = 66ab]
Verse: 60a    
ekaviṃśati-yutam śata-dvayam yad-guṇam gaṇaka pañcaṣaṣṭi-yuj /
Verse: 60c    
pañca-varjita-śata-dvaya-uddʰr̥tam śuddʰim eti guṇakam vada āśu tam // [ratʰoddʰatā]
Verse: 61a    
śatam hatam yena yutam navatyā vivarjitam vihr̥tam triṣaṣṭyā /
Verse: 61c    
nir-agrakam syāt vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake asi // [upajāti]
Verse: 62a    
yad-guṇā akṣaya-ga-ṣaṣṭis anvitā varjitā ca yadi tribʰis tatas /
Verse: 62c    
syāt trayodaśa-hr̥tā nir-agrakā tam guṇam gaṇaka me pr̥tʰak vada // [ratʰoddʰatā]


Verse: 63a    
aṣṭādaśa guṇās kena daśa-āḍʰyās daśa-ūnitās // [anuṣṭubʰ - cd; ab = 58cd]
Verse: 63c    
śuddʰam bʰāgam prayaccʰanti kṣaya-ga-ekādaśa-uddʰr̥tās /
Verse: 64a    
yena saṃguṇitās pañca trayoviṃśati-saṃyutās // [anuṣṭubʰ]
Verse: 64c    
varjitās tribʰis bʰaktās nir-agrakās syus sas kas guṇas // [anuṣṭubʰ - ab; cd = 73ab]


Verse: 65a    
yena pañca guṇitās kʰa-saṃyutās pañcaṣaṣṭi-sahitās ca te atʰa /
Verse: 65c    
syus trayodaśa hr̥tā nir-agrakās tam guṇam gaṇaka kīrtaya āśu me // [ratʰoddʰatā]
Verse: 66a    
kṣepam viśuddʰim parikalpya rūpam pr̥tʰak tayos ye guṇa-kāra-labdʰī // [upajāti - cd; ab = 59]
Verse: 66c    
abʰīpsita-kṣepa-viśuddʰi-nigʰne sva-hāra-taṣṭe bʰavatas tayos te /
Verse: 67a    
kaalpyā atʰa śuddʰis vikalā-avaśeṣam ṣaṣṭis ca bʰājyas ku-dināni hāras // [upajāti]
Verse: 67c    
tad-jam pʰalam syus vikalās guṇas tu liptā-agram asmāt ca kalā-lava-agram /
Verse: 67e    
evam tad-ūrdʰvam ca tatʰā adʰimāsa-avama-agrakābʰyas divasās ravi-indvos // [upajāti]
Verse: 68a    
ekas haras ced guṇakau vibʰinnau tadā guṇa-aikyam parikalpya bʰājyam /
Verse: 68c    
agra-aikyam agram kr̥tas ukta-vat yas saṃśliṣṭa-saṃjñas spʰuṭa-kuṭṭakas asau // [upajāti]
Verse: 69a    
kas pañca-nigʰnas vihr̥tas triṣaṣṭyā sapta avaśeṣas atʰa sas eva rāśis /
Verse: 69c    
daśa-āhatas syāt vihr̥tas triṣaṣṭyā caturdaśa agras vada rāśim enam // [upajāti]


Chapter: 6    
[varga-prakr̥tis]


Verse: 70a    
iṣṭam hrasvam tasya vargas prakr̥tyā kṣuṇṇas yuktas varjitas sas yena /
Verse: 70c    
mūlam dadyāt kṣepakam tam dʰana-r̥ṇam mūlam tad ca jyeṣṭʰa-mūlam vadanti // [śālinī]
Verse: 71a    
hrasva-jyeṣṭʰa-kṣepakān nyasya teṣām tān anyān adʰas niveśya krameṇa /
Verse: 71c    
sādʰyāni ebʰyas bʰāvanābʰis bahūni mūlāni eṣām bʰāvanā procyate atas // [śālinī]
Verse: 71e    
vajra-abʰyāsau jyeṣṭʰa-lagʰvos tad-aikyam hrasvam lagʰvos āhatis ca prakr̥tyā /
Verse: 71g    
kṣuṇṇā jyeṣṭʰa-abʰyāsa-yuj jyeṣṭʰa-mūlam tatra abʰyāsas kṣepayos kṣepakas syāt // [śālinī]
Verse: 71i    
hrasvam vajra-abʰyāsayos antaram lagʰvos gʰātas yas prakr̥tyā vinigʰnas /
Verse: 71k    
gʰātas yas ca jyeṣṭʰayos tad-viyogas jyeṣṭʰam kṣepas atra api ca kṣepa-gʰātas // [śālinī]
Verse: 72a    
iṣṭa-varga-hatas kṣepas kṣepas syāt iṣṭa-bʰājite /


Verse: 72c    
mūle te stas atʰa kṣepas kṣuṇṇas kṣuṇṇe tadā pade // [anuṣṭubʰ]
Verse: 73a    
iṣṭa-varga-prakr̥tyos yad vivaram tena bʰajet / [anuṣṭubʰ-cd; ab=64cd]
Verse: 73c    
dvi-gʰnam iṣṭam kaniṣṭʰam tad padam syāt eka-saṃyutau /
Verse: 73e    
tatas jyeṣṭʰam iha ānantyam bʰāvanātas tatʰā iṣṭatas // [anuṣṭubʰ]
Verse: 74a    
kas vargas aṣṭa-hatas sa-ekas kr̥tis syāt gaṇaka ucyatām /
Verse: 74c    
ekādaśa-guṇas kas vargas sa-ekas kr̥tis sakʰe // [anuṣṭubʰ]
Verse: 75a    
hrasva-jyeṣṭʰa-pada-kṣepān bʰājya-prakṣepa-bʰājakān /
Verse: 75c    
kr̥tvā kalpyas guṇas tatra tatʰā prakr̥titas cyute // [anuṣṭubʰ]
Verse: 75e    
guṇa-varge prakr̥ti-ūne atʰa alpam śeṣakam yatʰā /
Verse: 75g    
tat tu kṣepa-hr̥tam kṣepas vyastas prakr̥titas cyute // [anuṣṭubʰ]
Verse: 75i    
guṇa-labdʰis padam hrasvam tatas jyeṣṭʰam atas asakr̥t /
Verse: 75k    
tyaktvā pūrva-pada-kṣepān cakra-vālam idam jagus // [anuṣṭubʰ]
Verse: 75m    
catur-dvi-eka-yutau evam abʰinne bʰavatas pade /
Verse: 75o    
catur-dvi-kṣepa-mūlābʰyām rūpa-kṣepa-artʰa-bʰāvanā // [anuṣṭubʰ]


Verse: 76a    
saptaṣaṣṭi-guṇitā kr̥tis eka-yutā ca ekaṣaṣṭi-nihatā ca sakʰe sa-rūpā /
Verse: 76c    
syāt mūla-dā yadi kr̥ti-prakr̥tis nitāntam tvad-cetasi pravada tāta tatā-latā-vat // [vasantatilakā]
Verse: 77    
rūpa-śuddʰau kʰila uddiṣṭam varga-yogas guṇas na ced /


Verse: 78a    
akʰile kr̥ti-mūlābʰyām dvidʰā rūpam vibʰājitam // [anuṣṭubʰ]
Verse: 78c    
dvidʰā hrasva-padam jyeṣṭʰam tatas rūpa-viśodʰane /
Verse: 78e    
pūrvavat prasādʰyete pade rūpa-viśodʰane // [anuṣṭubʰ]
Verse: 79a    
trayodaśa-guṇas vargas nir-ekas kas kr̥tis bʰavet /
Verse: 79c    
kas aṣṭa-guṇitas vargas nir-ekas mūla-das vada // [anuṣṭubʰ]
Verse: 80a    
kas vargas ṣaṣ-guṇas tri-āḍʰyas dvādaśa-āḍʰyas atʰa kr̥tis /
Verse: 80c    
yutas pañcasaptatyā triśatyā kr̥tis bʰavet // [anuṣṭubʰ]
Verse: 81a    
sva-buddʰyā eva pade jñeye bahu-kṣepa-viśodʰane /
Verse: 81c    
tayos bʰāvanayā ānantyam rūpa-kṣepa-pada-uttʰayā // [anuṣṭubʰ]
Verse: 82    
varga-cʰinne guṇe hrasvam tad-padena vibʰājayet /
Verse: 83    
dvātriṃśat-guṇitas vargas kas sa-ekas mūla-das vada // [anuṣṭubʰ]
Verse: 84a    
iṣṭa-bʰaktas dvidʰā kṣepas iṣṭa-ūna-āḍʰyas dalī-kr̥tas /
Verse: 84c    
guṇa-mūla-hr̥tas ca ādyas hrasva-jyeṣṭʰe kramāt pade // [anuṣṭubʰ]
Verse: 85a    
kr̥tis navabʰis kṣuṇṇā dvipañcāśat-yutā kr̥tis /
Verse: 85c    
kas catur-guṇas vargas trayastriṃśat-yutā kr̥tis // [anuṣṭubʰ]
Verse: 86a    
trayodaśa-guṇas vargas kas trayodaśa-varjitas /
Verse: 86c    
trayodaśa-yutas syāt vargas eva nigadyatām // [anuṣṭubʰ]
Verse: 87a    
r̥ṇa-gais pañcabʰis kṣuṇṇas kas vargas sa-ekaviṃśatis /
Verse: 87c    
vargas syāt vada ced vetsi kṣaya-ga-prakr̥tau vidʰim // [anuṣṭubʰ]
Verse: 88a    
uktam bīja-upayogī idam saṃkṣiptam gaṇitam kila /
Verse: 88c    
atas bījam pravakṣyāmi gaṇaka-ānanda-kārakam // [anuṣṭubʰ]


Chapter: 7    
[eka-varṇa-samī-karaṇam]


Verse: 89a    
yāvattāvat kalpyam avyakta-rāśes mānam tasmin kurvatā uddiṣṭam eva /
Verse: 89c    
tulyau pakṣau sādʰanīyau prayatnāt tyaktvā kṣiptvā api saṃguṇya bʰaktvā // [śālinī]
Verse: 89e    
eka-avyaktam śodʰayet anya-pakṣāt rūpāṇi anyasya itarasmāt ca pakṣāt /
Verse: 89g    
śeṣa-avyakte na uddʰaret rūpa-śeṣam vyaktam mānam jāyate vyakta-rāśes // [śālinī]
Verse: 89i    
avyaktānām dvi-ādikānām api iha yāvattāvat dvi-ādi-nigʰnam hr̥tam /
Verse: 89k    
yukta-ūnam kalpayet ātma-buddʰyā mānam kva api vyaktam evam viditvā // [śālinī]
Verse: 90a    
ekasya rūpa-triśatī ṣaṭ aśvās aśvās daśa anyasya tu tulya-maulyās /
Verse: 90c    
r̥ṇam tatʰā rūpa-śatam ca yasya tau tulya-vittau ca kim aśva-maulyam // [upajāti]
Verse: 91a    
yat ādya-vittasya dalam dvi-yuktam tad-tulya-vittas yadi dvitīyas /
Verse: 91c    
ādyas dʰanena tri-guṇas anyatas pr̥tʰak pr̥tʰak me vada vāji-maulyam // [upajāti]
Verse: 92a    
māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkʰyā sakʰe /
Verse: 92c    
rūpāṇām navatis dvi-ṣaṣṭis anayos tau tulya-vittau tatʰā bīja-jña prati-ratna-jāni su-mate maulyāni śīgʰram vada // [śārdūlavikrīḍita]
Verse: 93a    
ekas bravīti mama dehi atam dʰanena tvattas bʰavāmi hi sakʰe dvi-guṇas tatas anyas /
Verse: 93c    
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dʰane mama kim-pramāṇe // [siṃhoddʰatā]
Verse: 94a    
māṇikya-aṣṭakam indranīla-daśakam muktāpʰalānām śatam yat te karṇa-vibʰūṣaṇe sama-dʰanam krītam tvad-artʰe mayā /
Verse: 94c    
tad-ratna-traya-maulya-saṃyuti-mitis tri-ūnam śata-ardʰam priye maulyam brūhi pr̥tʰak yadi iha gaṇite kalpā asi kalyāṇini // [śārdūlavikrīḍita]
Verse: 95a    
pañca-aṃśas ali-kulāt kadambam agamat tri-aṃśas śilīndʰram tayos viśleṣas tri-guṇas mr̥ga-akṣi kuṭajam dolāyamānas aparas /
Verse: 95c    
kānte ketaka-mālatī-parimala-prāpta-eka-kāla-priyāt dūta-āhūtas itas tatas bʰramati kʰe bʰr̥ṅgas ali-saṃkʰyām vada // [śārdūlavikrīḍita]
Verse: 96a    
pañcaka-śata-datta-dʰanāt pʰalasya vargam viśodʰya pariśiṣṭam /
Verse: 96c    
dattam daśaka-śatena tulyas kālas pʰalam ca tayos // [āryā]
Verse: 97a    
eka-śata-datta-dʰanāt pʰalasya vargam viśodʰya pariśiṣṭam /
Verse: 97c    
pañcaka-śatena dattam tulyas kālas pʰalam ca tayos // [āryā]
Verse: 98a    
māṇikya-aṣṭakam indranīla-daśakam muktāpʰalānām śatam sat-vajrāṇi ca pañca ratna-vaṇijām yeṣām caturṇām dʰanam /
Verse: 98c    
saṅga-sneha-vaśena te nija-dʰanāt dattvā ekam ekam mitʰas jātās tulya-dʰanās pr̥tʰak vada sakʰe tad-ratna-maulyāni me // [śārdūlavikrīḍita]
Verse: 99a    
pañcaka-śatena dattam mūlam sa-kalāntaram gate varṣe /
Verse: 99c    
dvi-guṇam ṣoḍaśa-hīnam labdʰam kim mūlam ācakṣva // [āryā]
Verse: 100a    
yat pañcaka-dvika-catuṣka-śatena dattam kʰaṇḍais tribʰis navati-yuj triśatī dʰanam tat /
Verse: 100c    
māseṣu sapta-daśa-pañcasu tulyam āptam kʰaṇḍa-traye api sa-pʰalam vada kʰaṇḍa-saṃkʰyām // [vasantatilakā]
Verse: 101a    
pura-praveśe daśa-das dvi-saṃguṇam vidʰāya śeṣam daśa-bʰuk ca nirgame /
Verse: 101c    
dadau daśa evam nagara-traye abʰavat tri-nigʰnam ādyam vada tat kiyat dʰanam //
Verse: 102a    
sa=ardʰam tandula-mānaka-trayam aho drammeṇa māna-aṣṭakam mudgānām ca yadi trayodaśa-mitās etās vaṇik kākiṇīs /
Verse: 102c    
ādāya arpaya tandula-aṃśa-yugalam mudga-eka-bʰāga-anvitam kṣipram kṣipra-bʰujas vrajema hi yutas sa-artʰas agratas yāsyati //
Verse: 103a    
sva-ardʰa-pañca-aṃśa-navamais yuktās ke syus samās trayas /
Verse: 103c    
anya-aṃśa-dvaya-hīnās ye ṣaṣṭi-śeṣās ca tān vada //
Verse: 104a    
trayodaśa tatʰā pañca karaṇyau bʰujayos mitī /
Verse: 104c    
bʰūs ajñātā atra catvāras pʰalam bʰūmim vada āśu me //
Verse: 105a    
daśa-pañca-karaṇī-antaram ekas bāhus paras ca ṣaṭ karaṇī /
Verse: 105c    
bʰūs aṣṭādaśa karaṇī rūpa-ūnā lambam ācakṣva //
Verse: 106a    
asamāna-sama-cʰedān rāśīn tān caturas vada /
Verse: 106c    
yad-aikyam yad-gʰana-aikyam yeṣām varg-aikya-saṃmitam // [āpaṭe: (yad)-dʰana-(aikyam) < (yad)-gʰana-(aikyam)]
Verse: 107a    
tri-asra-kṣetrasya yasya syāt pʰalam karṇena saṃmitam /
Verse: 107c    
dos-koṭi-śruti-gʰātena samam yasya ca tad-vat //
Verse: 108a    
yutau vargas antare vargas yayos gʰāte gʰanas bʰavet /
Verse: 108c    
tau rāśī śīgʰram ācakṣva dakṣas asi gaṇite yadi //
Verse: 109a    
gʰana-aikyam jāyate vargas varga-aikyam ca yayos gʰanas /
Verse: 109c    
tau ced vetsi tadā aham tvām manye bīja-vidām varam //
Verse: 110a    
yatra tri-asre kṣetre dʰātrī manu-saṃmitā sakʰe bāhū /
Verse: 110c    
ekas pañcadaśa anyas trayodaśa vada avalambakam tatra //
Verse: 111a    
yadi sama-bʰuvi veṇus dvi-tri-pāṇi-pramāṇas gaṇaka pavana-vegāt eka-deśe su-bʰagnas /
Verse: 111c    
bʰuvi nr̥pa-mita-hasteṣu aṅga lagnam tad-agram katʰaya katiṣu mūlāt eṣas bʰagnas kareṣu //
Verse: 112a    
cakra-krauñca-ākulita-salile kva api dr̥ṣṭam taḍāge toyāt ūrdʰvam kamala-kalikā-agram vitasti-pramāṇam /
Verse: 112c    
mandam mandam calitam anilena āhatam hasta-yugme tasmin magnam gaṇaka katʰaya kṣipram ambu-pramāṇam //
Verse: 113a    
vr̥kṣāt hasta-śata-uccʰrayāt śata-yuge vāpīm kapis kas api agāt uttīrya atʰa paras drutam śruti-patʰāt proḍḍīya kiṃcit drumāt / [āpaṭe: kiṃci < kiṃcit]
Verse: 113c    
jātā evam samatā tayos yadi gatau uḍḍīya-mānam kiyat vidvan ced su-pariśramas asti gaṇite kṣipram tat ācakṣva me //
Verse: 114a    
pañcadaśa-daśa-kara-uccʰrāya-veṇvos ajñāta-madʰya-bʰūmikayos /
Verse: 114c    
itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam ācakṣva //


Chapter: 8    
[madʰyama-āharaṇam]


Verse: 115a    
avyakta-varga-ādi yadā avaśeṣam pakṣau tadā iṣṭena nihatya kiṃcit /
Verse: 115c    
kṣepyam tayos yena pada-pradas syāt avyakta-pakṣasya padena bʰūyas //
Verse: 115e    
vyaktasya pakṣasya sama-kriyā evam avyakta-mānam kʰalu labʰyate tat /
Verse: 115g    
na nirvahas ced gʰana-varga-vargeṣu evam tadā jñeyam idam sva-buddʰyā //
Verse: 115i    
avyakta-mūla-r̥ṇa-ga-rūpatas alpam vyaktasya pakṣasya padam yadi syāt /
Verse: 115k    
r̥ṇam dʰanam tat ca vidʰāya sādʰyam avyakta-mānam dvi-vidʰam kvacit tat //
Verse: 116a    
catur-āhata-varga-samais rūpais pakṣa-dvayam guṇayet /
Verse: 116c    
pūrva-avyaktasya kr̥tes sama-rūpāṇi kṣipet tayos eva //
Verse: 117a    
ali-kula-dala-mūlam mālatīm yātam aṣṭau nikʰila-navama-bʰāgās cālinī bʰr̥ṅgam ekam /
Verse: 117c    
niśi parimala-lubdʰam padma-madʰye niruddʰam pratiraṇati raṇantam brūhi kānte ali-saṃkʰyām //
Verse: 118a    
pārtʰas karṇa-vadʰāya mārgaṇa-gaṇam kruddʰas raṇe saṃdadʰe tasya ardʰena nivārya tad-śara-gaṇam mūlais caturbʰis hayān /
Verse: 118c    
śalyam ṣaḍbʰis atʰa iṣubʰis tribʰis api cʰatram dʰvajam kārmukam ciccʰeda asya śiras śareṇa kati te yān arjunas saṃdadʰe //
Verse: 119a    
vi-ekasya gaccʰasya dalam kila ādis ādes dalam tad-pracayas pʰalam ca /
Verse: 119c    
caya-ādi-gaccʰa-abʰihatis sva-sapta-bʰāga-adʰikā brūhi caya-ādi-gaccʰān //
Verse: 120a    
kas kʰena vihr̥tas rāśis koṭyā yuktas atʰa ūnitas /
Verse: 120c    
vargitas sva-padena āḍʰyas kʰa-guṇas navatis bʰavet //
Verse: 121a    
kas sva-ardʰa-sahitas rāśis kʰa-guṇas vargitas yutas /
Verse: 121c    
sva-padābʰyām sva-bʰaktas ca jātas pañcadaśa ucyatām //
Verse: 122a    
rāśis dvādaśa-nigʰnas rāśi-gʰana-āḍʰyas ca kas samas yasya /
Verse: 122c    
rāśi-kr̥tis ṣaṣ-guṇitā pañcatriṃśat-yutā vidvan //
Verse: 123a    
kas rāśis dviśatī-kṣuṇṇas rāśi-varga-yutas hatas /
Verse: 123c    
dvābʰyām tena ūnitas rāśi-varga-vargas ayutam 10000 bʰavet /
Verse: 123e    
rūpa-ūnam vada tam rāśim vetsi bīja-kriyām yadi //
Verse: 124a    
vana-antarāle plavaga-aṣṭa-bʰāgas saṃvargitas valgati jāta-rāgas /
Verse: 124c    
brūt-kāra-nāda-pratināda-hr̥ṣṭās dr̥ṣṭās girau dvādaśa te kiyantas //
Verse: 125a    
yūtʰāt pañca-aṃśakas tri-ūnas vargitas gahvaram gatas /
Verse: 125c    
dr̥ṣṭas śākʰā-mr̥gas śākʰām ārūḍʰas vada te kati /
Verse: 125e    
karṇasya tri-lavena ūnā dvādaśa-aṅgula-śaṅku-bʰā /
Verse: 125g    
caturdaśa-aṅgulā jātā gaṇaka brūhi tām drutam //
Verse: 126a    
catvāras rāśayas ke te mūla-dās ye dvi-saṃyutās
Verse: 126c    
dvayos dvayos yatʰā āsanna-gʰātās ca aṣṭādaśa-anvitās /
Verse: 126e    
mūla-dās sarva-mūla-aikyāt ekādaśa-yutāt padam /
Verse: 126g    
trayodaśa sakʰe jātam bīja-jña vada tān mama //
Verse: 127a    
rāśi-kṣepāt vadʰa-kṣepas yad-guṇas tat pada-uttaram /
Verse: 127c    
avyakta-rāśayas kalpyās vargitās kṣepa-varjitās //
Verse: 128a    
kṣetre titʰi-nakʰais tulye dos-koṭī tatra śrutis /
Verse: 128c    
upapattis ca rūḍʰasya gaṇitasya asya katʰyatām //
Verse: 129a    
dos-koṭi-antara-vargeṇa dvi-gʰnas gʰātas samanvitas /
Verse: 129c    
varga-yoga-samas sas syāt dvayos avyaktayos yatʰā //
Verse: 130a    
bʰujāt tri-ūnāt padam vi-ekam koṭi-karṇa-antaram sakʰe /
Verse: 130c    
yatra tatra vada kṣetre dos-koṭi-śravaṇān mama //
Verse: 131a    
varga-yogasya yad-rāśyos yuti-vargasya ca antaram /
Verse: 131c    
dvi-gʰna-gʰāta-samānam syāt dvayos avyaktayos yatʰā /
Verse: 131e    
catur-guṇasya gʰātasya yuti-vargasya ca antaram /
Verse: 131g    
rāśi-antara-kr̥tes tulyam dvayos avyaktayos yatʰā //
Verse: 132a    
catvāriṃśat yutis yeṣām dos-koṭi-śravasām vada /
Verse: 132c    
bʰuja-koṭi-vadʰas yeṣu śatam viṃśati-saṃyutam //
Verse: 133a    
yogas dos-koṭi-karṇānām ṣaṭpañcāśat 56 vadʰas tatʰā /
Verse: 133c    
ṣaṭśatī saptabʰis kṣuṇṇā 4200 yeṣām tān me pr̥tʰak vada //


Chapter: 9    
[aneka-varṇa-samīkaraṇam]


Verse: 134a    
ādyam varṇam śodʰayet anya-pakṣāt anyān rūpāṇi anyatas ca ādya-bʰakte /
Verse: 134c    
pakṣe anyasmin ādya-varṇa-unmitis syāt varṇasya ekasya unmitīnām bahutve //
Verse: 134e    
samī-kr̥ta-cʰeda-game tu tābʰyas tad-anya-varṇa-unmitayas prasādʰyās /
Verse: 134g    
antya-unmitau kuṭṭaka-vidʰes guṇa-āptī te bʰājya-tad-bʰājaka-varna-māne //
Verse: 134i    
anye api bʰājye yadi santi varṇās tad-mānam iṣṭam parikalpya sādʰye /
Verse: 134k    
vilomaka-uttāpana-tas anya-varṇa-mānāni bʰinnam yadi mānam evam /
Verse: 134m    
bʰūyas kāryas kuṭṭake atra antya-varṇam tena uttʰāpya uttʰāpayet vyastam ādyāt //
Verse: 135a    
māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkʰyā sakʰe /
Verse: 135c    
rūpāṇām navatis dviṣaṣṭis anayos tau tulya-vittau tatʰā bīja-jña prati-ratna-jāni sumate maulyāni śīgʰram vada // [śārdūlavikrīḍita]
Verse: 136a    
ekas bravīti mama dehi śatam dʰanena tvattas bʰavāmi hi sakʰe dvi-guṇas tatas anyas /
Verse: 136c    
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dʰane mama kim-pramāṇe //
Verse: 137a    
aśvās pañca-guṇa-aṅga-maṅgala-mitās yeṣām caturṇām dʰanāni uṣṭrās ca dvi-muni-śruti-kṣiti-mitās aṣṭa-dvi-bʰū-pāvakās /
Verse: 137c    
teṣām aśvatarās vr̥ṣās muni-mahī-netra-indu-saṃkʰyās kramāt sarve tulya-dʰanās ca te vada sapadi aśva-ādi- maulyāni me //
Verse: 138a    
tribʰis pārāvatās pañca pañcabʰis sapta sārasās /
Verse: 138c    
saptabʰis nava haṃsās ca navabʰis barhiṇas trayas //
Verse: 138e    
drammais avāpyate dramma-śatena śatam ānaya /
Verse: 138g    
eṣām pārāvata-ādīnām vinoda-artʰam mahī-pates //
Verse: 139a    
ṣaṣ-bʰaktas pañca-agras pañca-vibʰaktas bʰavet catuṣka-agras /
Verse: 139c    
catur-uddʰr̥tas trika-agras dvi-agras tri-samuddʰr̥tas kas syāt //
Verse: 140a    
syus pañca-sapta-navabʰis kṣuṇṇeṣu hr̥teṣu keṣu viṃśatyā /
Verse: 140c    
rūpa-uttarāṇi śeṣāṇi avāptayas ca api śeṣa-samās //
Verse: 141a    
eka-agras dvi-hr̥tas kas syāt dvika-agras tri-samuddʰr̥tas /
Verse: 141c    
trika-agras pañcabʰis bʰaktas tad-vat eva hi labdʰayas //
Verse: 142a    
kau rāśī vada pañca-ṣaṭka-vihr̥tau eka-dvika-agrau yayos dvi-agram tri-uddʰr̥tam antaram nava-hr̥tā pañca-agrakā syāt yutis /
Verse: 142c    
gʰātas sapta-hr̥tas ṣaṣ-agras iti tau ṣaṭka-aṣṭakābʰyām vinā vidvan kuṭṭaka-vedi-kuñjara-gʰaṭā- saṃgʰaṭṭa-sṃhas asi ced //
Verse: 143a    
navabʰis saptabʰis kṣuṇṇas kas rāśis triṃśatā hr̥tas /
Verse: 143c    
yat agra-aikyam pʰala-aikya-āḍʰyam bʰavet ṣaḍviṃśates mitam //
Verse: 144a    
kas tri-sapta-nava-kṣuṇṇas rāśis triṃśat-vibʰājitas /
Verse: 144c    
yat agra-aikyam api triṃśat-hr̥tam ekādaśa-agrakam //
Verse: 145a    
kas trayoviṃśati-kṣuṇṇas ṣaṣṭyā asītyā hr̥tas pr̥tʰak /
Verse: 145c    
yat agra-aikyam śatam dr̥ṣṭam kuṭṭaka-jña vada āśu tam //
Verse: 146a    
atra adʰikasya varṇasya bʰājyastʰasya īpsitā mitis /
Verse: 146c    
bʰāga-labdʰasya no kalpyā kriyā vyabʰicaret tatʰā //
Verse: 147a    
kas pañca-guṇitas rāśis trayodaśa-vibʰājitas /
Verse: 147c    
yat labdʰam rāśinā yuktam triṃśat jātam vada āśu tam //
Verse: 148a    
ṣaṣ-aṣṭa-śatakās krītvā sama-ardʰena pʰalāni ye /
Verse: 148c    
vikrīya ca punar śeṣam eka-ekam pañcabʰis paṇais /
Verse: 148e    
jātās sama-paṇās teṣām kas krayas vikrayas ca kas //


Chapter: 10    
[aneka-varṇa-samī-karaṇa-antar-gatam madʰyama-āharaṇam]


Verse: 149a    
varga-ādyam ced tulya-śuddʰau kr̥tāyām pakṣasya ekasya ukta-vat varga-mūlam /
Verse: 149c    
varga-prakr̥tyā para-pakṣa-mūlam tayos samī-kāra-vidʰis punar ca /
Verse: 149e    
varga-prakr̥tyā viṣayas na ced syāt tadā anya-varṇsya kr̥tes samam tam //
Verse: 149g    
kr̥tvā aparam pakṣam atʰa anya-mānam kr̥ti-prakr̥tyā ādya-mitis tatʰā ca /
Verse: 149i    
varga-prakr̥tyā viṣayas yatʰā syāt tatʰā sudʰībʰis bahudʰā vicintyam //
Verse: 150a    
bījam matis vividʰa-varṇa-sahāyinī hi manda-avabodʰavidʰaye vibudʰais nija-ādyais /
Verse: 150c    
vistāritā

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.