TITUS
Author: Aryabh. 
Āryabhaṭa
Text: Aryabh. 
Āryabhaṭīya


On the basis of the edition by
K.S. Shukla,
New Delhi, INSA 1976

digitized by T. Hayashi
Kyōtō, 18.6.1992;
revised 29.6.1993;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008




Notation (local rule):
   The symbol @ indicates a verb.


[The symbols , , and as used in the original version are replaced by ՚, ՙ, and ^ in the TITUS version. J.G.]




Chapter: 1 
daśa-gītikā-pāda



Verse: 1a    
@praṇipatya ՙekam anekam kam satyām devatām param brahma /
Verse: 1c    
āryabʰaṭas ՙtrīṇi @gadati gaṇitam kāla-kriyām golam //
Verse: 2a    
varga-akṣarāṇi varge avarge avarga-akṣarāṇi kāt ՚ṅmau ՚yas /
Verse: 2c    
^kʰa-ՙdvi-ՙnavake svarās ՙnava varge avarge ՙnava antya-varge //
Verse: 3a    
yuga-ravi-bʰa-gaṇās ՚kʰyugʰr̥ śaśi ՚cayagiyiṅuśucʰlr̥ ku ՚ṅiśibuṇl̥ṣkʰr̥ prāk /
Verse: 3c    
śani ՚ḍʰuṅvigʰva guru ՚kʰricyubʰa kuja ՚bʰadlijʰnukʰr̥ bʰr̥gu-budʰa-saurās //
Verse: 4a    
candra-ucca ՚rjuṣkʰidʰa budʰa ՚suguśitʰr̥na bʰr̥gu ՚jaṣabikʰucʰr̥ śeṣa arkās /
Verse: 4c    
՚bupʰinaca pāta-vilomās budʰa-ahni aja-arka-udayāt ca laṅkāyām //
Verse: 5a    
ka-ahas manavas ՚ḍʰa manu-yugās ՚śkʰa gatās te ca manu-yugās ՚cʰnā ca /
Verse: 5c    
kalpa-ādes yuga-ʰpādās ՚ga ca guru-divasāt ca bʰāratāt pūrvam //
Verse: 6a    
śaśi-rāśayas ՚ṭʰa cakram te aṃśa-kalā-yojanāni ՚yavaña-guṇās /
Verse: 6c    
prāṇena @eti kalām bʰam kʰa-yuga-aṃśe graha-javas bʰa-՚va-aṃśe arkas //
Verse: 7a    
nr̥-՚ṣi yojanam ՚ñilā bʰū-vyāsas arka-indvor ՚gʰriñā ՚giṇa ՚ka meros /
Verse: 7c    
bʰr̥gu-guru-budʰa-śani-bʰaumās śaśi-՚ṅa-՚ña-՚ṇa-՚na-՚ma-aṃśakās sama-arka-samās //
Verse: 8a    
՚bʰa-apakramas graha-aṃśās śaśi-vikṣepas apamaṇḍalāt ՚jʰa-ՙardʰam /
Verse: 8c    
śani-guru-kuja ՚kʰa-՚ka-՚ga-ՙardʰam bʰr̥gu-budʰa ՚kʰa ՚sca-aṅgulas ՚gʰa-hastas ՚nā //
Verse: 9a    
budʰa-bʰr̥gu-kuja-guru-śani ՚na-՚va-՚rā-՚ṣa-՚ha @gatvā aṃśakān ՙpratʰama-pātās /
Verse: 9c    
savitur amīṣām ca tatʰā ՚dvā-՚ñakʰi-՚sā-՚hdā-՚hlya-՚kʰicya manda-uccam //
Verse: 10a    
՚jʰa-ՙardʰāni manda-vr̥ttam śaśinas ՚cʰa ՚ga-՚cʰa-՚gʰa-՚ḍʰa-՚cʰa-՚jʰa yatʰā uktebʰyas /
Verse: 10c    
՚jʰā-՚gḍa-՚glā-՚rdʰa-՚dḍa tatʰā śani-guru-kuja-bʰr̥gu-budʰa-ucca-śīgʰrebʰyas //
Verse: 11a    
mandāt ՚ṅa-՚kʰa-՚da-՚ja-՚ḍā vakriṇām ՙdvitīye pade ՙcaturtʰe ca /
Verse: 11c    
՚jā-՚ṇa-՚kla-՚cʰla-՚jʰna uccāt śīgʰrāt ՚giyiṅaśa ku-vāyu-kakṣyā-antyā //
Verse: 12a    
՚makʰi ՚bʰaki ՚pʰakʰi ՚dʰakʰi ՚ṇakʰi ՚ñakʰi ՚ṅakʰi ՚hasjʰa ՚skaki ՚kiṣga ՚śgʰaki ՚kigʰva /
Verse: 12c    
՚gʰlaki ՚kigra ՚hakya ՚dʰaki ՚kica ՚sga ՚jʰaśa ՚ṅva ՚kla ՚pta ՚pʰa ՚cʰa kalā-ՙardʰa-jyās //
Verse: 13a    
ՙdaśa-gītika-sūtram idam bʰū-graha-caritam bʰa-pañjare @jñātvā /
Verse: 13c    
graha-bʰa-gaṇa-paribʰramaṇam sas @yāti @bʰittvā param brahma //



Chapter: 2 
gaṇita-pāda


Verse: 1a    
brahma-ku-śaśi-budʰa-bʰr̥gu-ravi-kuja-guru-koṇa-bʰa-gaṇān @namas-kr̥tya /
Verse: 1c    
āryabʰaṭas tu iha @nigadati kusuma-pure abʰyarcitam jñānam //
Verse: 2a    
ՙekam ՙdaśa ca ՙśatam ca ՙsahasram ՙayuta-ՙniyute tatʰā ՙprayutam /
Verse: 2c    
ՙkoṭi-ՙarbudam ca ՙvr̥ndam stʰānāt stʰānam ՙdaśa-guṇam @syāt //
Verse: 3a    
vargas sama-ՙcatur-aśras pʰalam ca sadr̥śa-ՙdvayasya saṃvargas /
Verse: 3c    
sadr̥śa-ՙtraya-saṃvargas gʰanas tatʰā ՙdvādaśa-aśris @syāt //
Verse: 4a    
bʰāgam @haret avargān nityam ՙdvi-guṇena varga-mūlena /
Verse: 4c    
vargāt varge śuddʰe labdʰam stʰāna-antare mūlam //
Verse: 5a    
agʰanāt @bʰajet ՙdvitīyāt ՙtri-guṇena gʰanasya mūla-vargeṇa /
Verse: 5c    
vargas ՙtri-pūrva-guṇitas śodʰyas ՙpratʰamāt gʰanas ca gʰanāt //
Verse: 6a    
ՙtri-bʰujasya pʰala-śarīram sama-ʰdala-koṭī-bʰujā-ՙardʰa-saṃvargas /
Verse: 6c    
ūrdʰva-bʰujā-tad-saṃvarga-ՙardʰam sas gʰanas ՙṣaṣ-aśris iti //
Verse: 7a    
sama-pariṇāhasya-ՙardʰam viṣkambʰa-ՙardʰa-hatam eva vr̥tta-pʰalam /
Verse: 7c    
tad-nija-mūlena hatam gʰana-gola-pʰalam niravaśeṣam //
Verse: 8a    
āyāma-guṇe pārśve tad-yoga-hr̥te sva-pāta-lekʰe /
Verse: 8c    
vistara-yoga-ՙardʰa-guṇe jñeyam kṣetra-pʰalam āyāme //
Verse: 9a    
sarveṣām kṣetrāṇām @prasādʰya pārśve pʰalam tad-abʰyāsas /
Verse: 9c    
paridʰes ՙṣaṣ-bʰāga-jyā viṣkambʰa-ՙardʰena tulyā //
Verse: 10a    
ՙcatur-adʰikam ՙśatam ՙaṣṭa-guṇam ՙdvāṣaṣṭis tatʰā ՙsahasrāṇām /
Verse: 10c    
ՙayuta-ՙdvaya-viṣkambʰasya āsannas vr̥tta-pariṇāhas //
Verse: 11a    
sama-vr̥tta-paridʰi-pādam @cʰindyāt ՙtri-bʰujāt ՙcatur-bʰujāt ca eva /
Verse: 11c    
sama-cāpa-jyā-ՙardʰāni tu viṣkambʰa-ՙardʰe yatʰā iṣṭāni //
Verse: 12a    
ՙpratʰamāt cāpa-jyā-ՙardʰāt yair ūnam kʰaṇḍitam ՙdvitīya-ՙardʰam /
Verse: 12c    
tad-ՙpratʰama-jyā-ՙardʰa-aṃśais tais tais ūnāni śeṣāṇi //
Verse: 13a    
vr̥ttam bʰrameṇa sādʰyam ca ՙcatur-bʰujam ca karṇābʰyām /
Verse: 13c    
sādʰyā jalena sama-bʰūs adʰas-ūrdʰvam lambakena eva //
Verse: 14a    
śaṅkos pramāṇa-vargam cʰāyā-vargeṇa saṃyutam @kr̥tvā /
Verse: 14c    
yat tasya varga-mūlam viṣkambʰa-ՙardʰam sva-vr̥ttasya //
Verse: 15a    
śaṅku-guṇam śaṅku-bʰujā-vivaram śaṅku-bʰujayor viśeṣa-hr̥tam /
Verse: 15c    
yat labdʰam cʰāyā jñeyā śaṅkos sva-mūlāt hi //
Verse: 16a    
cʰāyā-guṇitam cʰāyā-agra-vivaram ūnena bʰājitam koṭī /
Verse: 16c    
śaṅku-guṇā koṭī cʰāyā-bʰaktā bʰujā @bʰavati //
Verse: 17a    
yas ca eva bʰujā-vargas koṭī-vargas ca karṇa-vargas sas /
Verse: 17c    
vr̥tte śara-saṃvargas ՙardʰa-jyā-vargas sas kʰalu dʰanuṣos //
Verse: 18a    
grāsa-ūne ՙdve vr̥tte grāsa-guṇe @bʰājayet pr̥tʰaktvena /
Verse: 18c    
grāsa-ūna-yoga-labdʰau saṃpāta-śarau paraspara-tas //
Verse: 19a    
iṣṭam vi-ՙekam dalitam sa-pūrvam uttara-guṇam sa-mukʰam madʰyam /
Verse: 19c    
iṣṭa-guṇitam iṣṭa-dʰanam tu atʰa ādi-antam pada-ՙardʰa-hatam //
Verse: 20a    
gaccʰas ՙaṣṭa-uttara-guṇitāt ՙdvi-guṇa-ādi-uttara-viśeṣa-varga-yutāt /
Verse: 20c    
mūlam ՙdvi-guṇa-ādi-ūnam sva-uttara-bʰajitam sa-ʰrūpa-ardʰam //
Verse: 21a    
ՙeka-uttara-ādi-upacites gacca-ādi-ՙeka-uttara-ՙtri-saṃvargas /
Verse: 21c    
ՙṣaṣ-bʰaktas sas citi-gʰanas sa-ՙeka-pada-gʰanas vi-mūlas //
Verse: 22a    
sa-ՙeka-sa-gaccʰa-padānām kramāt ՙtri-saṃvargitasya ՙṣaṣṭʰas aṃśas /
Verse: 22c    
varga-citi-gʰanas sas @bʰavet citi-vargas gʰana-citi-gʰanas ca //
Verse: 23a    
samparkasya hi vargāt @viśodʰayet eva varga-samparkam /
Verse: 23c    
yat tasya @bʰavati ՙardʰam @vidyāt guṇa-kāra-saṃvargam //
Verse: 24a    
ՙdvi-kr̥ti-guṇāt saṃvargāt ՙdvi-antara-vargeṇa saṃyutāt mūlam /
Verse: 24c    
antara-yuktam hīnam tad-guṇa-kāra-ՙdvayam dalitam //
Verse: 25a    
mūla-pʰalam sa-pʰalam kāla-mūla-guṇam ՙardʰa-mūla-kr̥ti-yuktam /
Verse: 25c    
tad-mūlam mūla-ՙardʰa-ūnam kāla-hr̥tam sva-mūla-pʰalam //
Verse: 26a    
trairāśika-pʰala-rāśim tam atʰa iccʰā-rāśinā hatam @kr̥tvā /
Verse: 26c    
labdʰam pramāṇa-bʰajitam tasmāt iccʰā-pʰalam idam @syāt //
Verse: 27a    
cʰedās paraspara-hatās @bʰavanti guṇa-kāra-bʰāga-hārāṇām /
Verse: 27c    
cʰeda-guṇam sa-cʰedam parasparam tat savarṇatvam //
Verse: 28a    
guṇa-kārās bʰāga-harās bʰāga-harās te @bʰavanti guṇa-kārās /
Verse: 28c    
yas kṣepas sas apacayas apacayas kṣepas ca viparīte //
Verse: 29a    
rāśi-ūnam rāśi-ūnam gaccʰa-dʰanam piṇḍitam pr̥tʰaktvena /
Verse: 29c    
vi-ՙekena padena hr̥tam sarva-dʰanam tat @bʰavati evam //
Verse: 30a    
gulikā-antareṇa @vibʰajet ՙdvayos puruṣayos tu rūpaka-viśeṣam /
Verse: 30c    
labdʰam gulikā-mūlyam yadi artʰa-kr̥tam @bʰavati tulyam //
Verse: 31a    
bʰakte viloma-vivare gati-yogena anuloma-vivare ՙdvau /
Verse: 31c    
gati-antareṇa labdʰau ՙdvi-yoga-kālau atīta-aiṣyau //
Verse: 32a    
adʰika-agra-bʰāga-hāram @cʰindyāt ūna-agra-bʰāga-hāreṇa /
Verse: 32c    
śeṣa-paraspara-bʰaktam mati-guṇam agra-antare kṣiptam //
Verse: 33a    
adʰas-upari-guṇitam antya-yuj-ūna-agra-cʰeda-bʰājite śeṣam /
Verse: 33c    
adʰika-agra-cʰeda-guṇam ՙdvi-cʰeda-agram adʰika-agra-yutam //



Chapter: 3 
kāla-kriyā-pāda


Verse: 1a    
varṣam ՙdvādaśa-māsās ՙtriṃśat-divasas @bʰavet sas māsas tu /
Verse: 1c    
ՙṣaṣṭis nāḍyas divasas ՙṣaṣṭis ca vināḍikā nāḍī //
Verse: 2a    
guru-akṣarāṇi ՙṣaṣṭis vināḍikā ārkṣī ՙṣaṭ eva prāṇās /
Verse: 2c    
evam kāla-vibʰāgas kṣetra-vibʰāgas tatʰā bʰa-gaṇāt //
Verse: 3a    
bʰa-gaṇās ՙdvayos ՙdvayos ye viśeṣa-śeṣās yuge ՙdvi-yogās te /
Verse: 3c    
ravi-śaśi-nakṣatra-gaṇās sammiśrās ca vyatīpātās //
Verse: 4a    
sva-ucca-bʰa-gaṇās sva-bʰa-gaṇais viśeṣitās sva-ucca-nīca-parivartās /
Verse: 4c    
guru-bʰa-gaṇās rāśi-guṇās aśvayuja-ādyās guror abdās //
Verse: 5a    
ravi-bʰa-gaṇās ravi-abdās ravi-śaśi-yogās @bʰavanti śaśi-māsās /
Verse: 5c    
ravi-bʰū-yogās divasās bʰa-āvartās ca api nākṣatrās //
Verse: 6a    
adʰimāsakās yuge te ravi-māsebʰyas adʰikās tu ye cāndrās /
Verse: 6c    
śaśi-divasās vijñeyās bʰū-divasa-ūnās titʰi-pralayās //
Verse: 7a    
ravi-varṣam mānuṣyam tat api triṃśat-guṇam @bʰavati pitryam /
Verse: 7c    
pitryam ՙdvādaśa-guṇitam divyam varṣam vinirdiṣṭam //
Verse: 8a    
divyam varṣa-ՙsahasram graha-sāmānyam yugam ՙdvi-5ṣaṭka-guṇam /
Verse: 8c    
ՙaṣṭa-uttaram ՙsahasram brāhmas divasas graha-yugānām //
Verse: 9a    
utsarpiṇī yuga-ՙardʰam paścāt apasarpiṇī yuga-ՙardʰam ca /
Verse: 9c    
madʰye yugasya suṣamā ādau ante duṣṣamā indu-uccāt //
Verse: 10a    
ՙṣaṣṭi-abdānām ՙṣaṣṭis yadā vyatītās trayas ca yuga-pādās /
Verse: 10c    
ՙtri-adʰikā ՙviṃśatis abdās tadā iha mama janmanas atītās //
Verse: 11a    
yuga-varṣa-māsa-divasās samam pravr̥ttās tu caitra-śukla-ādes /
Verse: 11c    
kālas ayam anādi-antas graha-bʰais @anumīyate kṣetre //
Verse: 12a    
ՙṣaṣṭyā sūrya-abdānām @prapūrayanti grahās bʰa-pariṇāham /
Verse: 12c    
divyena nabʰas-paridʰim samam bʰramantas sva-kakṣyāsu //
Verse: 13a    
maṇḍalam alpam adʰastāt kālena alpena @pūrayati candras /
Verse: 13c    
upariṣṭāt sarveṣām mahat ca mahatā śanaiścārī //
Verse: 14a    
alpe hi maṇḍale alpā mahati mahāntas ca rāśayas jñeyās /
Verse: 14c    
aṃśās kalās tatʰā evam vibʰāga-tulyās sva-kakṣyāsu //
Verse: 15a    
bʰānām adʰas śanaiścara-suraguru-bʰauma-arka-śukra-budʰa-candrās /
Verse: 15c    
eṣām adʰas ca bʰūmis medʰī-bʰūtā kʰa-madʰya-stʰā //
Verse: 16a    
ՙsapta ete horā-īśās śanaiścara-ādyās yatʰā-kramam śīgʰrās /
Verse: 16c    
śīgʰra-kramāt ՙcaturtʰās @bʰavanti sūrya-udayāt dinapās //
Verse: 17a    
kakṣyā-pratimaṇḍala-gās @bʰramanti sarve grahās sva-cāreṇa /
Verse: 17c    
manda-uccāt anulomam pratilomam ca eva śīgʰra-uccāt //
Verse: 18a    
kakṣyā-maṇḍala-tulyam svam svam pratimaṇḍalam @bʰavati eṣām /
Verse: 18c    
pratimaṇḍalasya madʰyam gʰana-bʰū-madʰyāt atikrāntam //
Verse: 19a    
pratimaṇḍala-bʰū-vivaram vyāsa-ՙardʰam sva-ucca-nīca-vr̥ttasya /
Verse: 19c    
vr̥tta-paridʰau grahās te madʰyama-cārāt @bʰramanti evam //
Verse: 20a    
yas śīgʰra-gatis sva-uccāt pratiloma-gatis sva-vr̥tta-kakṣyāyām /
Verse: 20c    
anuloma-gatis vr̥tte manda-gatis yas grahas @bʰavati //
Verse: 21a    
anuloma-gāni mandāt śīgʰrāt pratiloma-gāni vr̥ttāni /
Verse: 21c    
kakṣyā-maṇḍala-lagna-sva-vr̥tta-madʰye grahas madʰyas //
Verse: 22a    
kṣaya-dʰana-dʰana-kṣayās @syur manda-uccāt vyatyayena śīgʰra-uccāt /
Verse: 22c    
śani-guru-kujeṣu mandāt ՙardʰam r̥ṇam dʰanam @bʰavati pūrve //
Verse: 23a    
manda-uccāt śīgʰra-uccāt ՙardʰam r̥ṇam dʰanam graheṣu mandeṣu /
Verse: 23c    
manda-uccāt spʰuṭa-madʰyās śīgʰra-uccāt ca spʰuṭās jñeyās //
Verse: 24a    
śīgʰra-uccāt ՙardʰa-ūnam kartavyam r̥ṇam dʰanam sva-manda-ucce /
Verse: 24c    
spʰuṭa-madʰyau tu bʰr̥gu-budʰau siddʰāt mandāt spʰuṭau @bʰavatas //
Verse: 25a    
bʰū-tārā-graha-vivaram vyāsa-ՙardʰa-hr̥tas sva-karṇa-saṃvargas /
Verse: 25c    
kakṣyāyām graha-vegas yas @bʰavati sas manda-nīca-ucce //



Chapter: 4 
gola-pāda


Verse: 1a    
meṣa-ādes kanyā-antam samam udac-apamaṇḍala-ՙardʰam apayātam /
Verse: 1c    
taulya-ādes mīna-antam śeṣa-ՙardʰam dakṣiṇena eva //
Verse: 2a    
tārā-graha-indu-pātās @bʰramanti ajasram apamaṇḍale arkas ca /
Verse: 2c    
arkāt ca maṇḍala-ՙardʰe @bʰramati hi tasmin kṣiti-cʰāyā //
Verse: 3a    
apamaṇḍalasya candras pātāt @yāti uttareṇa dakṣiṇa-tas /
Verse: 3c    
kuja-guru-koṇās ca evam śīgʰra-uccena api budʰa-śukrau //
Verse: 4a    
candras aṃśais ՙdvādaśabʰis avikṣiptas arka-antara-stʰitas dr̥śyas /
Verse: 4c    
ՙnavabʰis bʰr̥gus bʰr̥gos tais ՙdvi-adʰikais ՙdvi-adʰikais yatʰā ślakṣṇās //
Verse: 5a    
bʰū-graha-bʰānām gola-ՙardʰāni sva-cʰāyayā vi-varṇāni /
Verse: 5c    
ՙardʰāni yatʰā-sāram sūrya-abʰimukʰāni @dīpyante //
Verse: 6a    
vr̥tta-bʰa-pañjara-madʰye kakṣyā-pariveṣṭitas kʰa-madʰya-gatas /
Verse: 6c    
mr̥d-jala-śikʰi-vāyu-mayas bʰū-golas sarvatas vr̥ttas //
Verse: 7a    
yad-vat kadamba-puṣpa-grantʰis pracitas samantatas kusumais /
Verse: 7c    
tad-vat hi sarva-sattvais jala-jais stʰala-jais ca bʰū-golas //
Verse: 8a    
brahma-divasena bʰūmes upariṣṭāt yojanam @bʰavati vr̥ddʰis /
Verse: 8c    
dina-tulyayā ՙeka-rātryā mr̥d-upacitāyā @bʰavati hānis //
Verse: 9a    
anuloma-gatis nau-stʰas @paśyati acalam viloma-gam yad-vat /
Verse: 9c    
acalāni bʰāni tad-vat sama-paścima-gāni laṅkāyām //
Verse: 10a    
udaya-astamaya-nimittam nityam pravaheṇa vāyunā kṣiptas /
Verse: 10c    
laṅkā-sama-paścima-gas bʰa-pañjaras sa-grahas @bʰramati //
Verse: 11a    
merus yojana-mātras prabʰā-karas hima-vatā parikṣiptas /
Verse: 11c    
nandana-vanasya madʰye ratna-mayas sarva-tas vr̥ttas //
Verse: 12a    
svar-merū stʰala-madʰye narakas baḍavā-mukʰam ca jala-madʰye /
Verse: 12c    
amara-marās @manyante parasparam adʰas-stʰitās niyatam //
Verse: 13a    
udayas yas laṅkāyām sas astamayas savitur eva siddʰa-pure /
Verse: 13c    
madʰya-ahnas yama-koṭyām romaka-viṣaye ՙardʰa-rātras @syāt //
Verse: 14a    
stʰala-jala-madʰyāt laṅkā bʰū-kakṣyāyās @bʰavet ՙcatur-bʰāge /
Verse: 14c    
ujjayinī laṅkāyās tad-ՙcatur-aṃśe sama-uttaratas //
Verse: 15a    
bʰū-vyāsa-ՙardʰena ūnam dr̥śyam deśāt samāt bʰa-gola-ՙardʰam /
Verse: 15c    
ՙardʰam bʰūmi-cʰannam bʰū-vyāsa-ՙardʰa-adʰikam ca eva //
Verse: 16a    
devās @paśyanti bʰa-gola-ՙardʰam udac-meru-saṃstʰitās savyam /
Verse: 16c    
ՙardʰam tu apasavya-gatam dakṣiṇa-baḍavā-mukʰe pretās //
Verse: 17a    
ravi-varṣa-ՙardʰam devās @paśyanti uditam ravim tatʰā pretās /
Verse: 17c    
śaśi-māsa-ՙardʰam pitaras śaśi-gās ku-dina-ՙardʰam iha manu-jās //
Verse: 18a    
pūrva-aparam adʰas-ūrdʰvam maṇḍalam atʰa dakṣiṇa-uttaram ca eva /
Verse: 18c    
kṣiti-jam sama-pārśva-stʰam bʰānām yatra udaya-astamayau //
Verse: 19a    
pūrva-apara-diś-lagnam kṣiti-jāt akṣa-agrayos ca lagnam yat /
Verse: 19c    
unmaṇḍalam @bʰavet tat kṣaya-vr̥ddʰī yatra divasa-niśos //
Verse: 20a    
pūrva-apara-diś-rekʰā adʰas ca ūrdʰvā dakṣiṇa-uttara-stʰā ca /
Verse: 20c    
etāsām sampātas draṣṭā yasmin @bʰavet deśe //
Verse: 21a    
ūrdʰvam adʰastāt draṣṭur jñeyam dr̥ś-maṇḍalam graha-abʰimukʰam /
Verse: 21c    
dr̥ś-kṣepa-maṇḍalam api prāc-lagnam @syāt ՙtri-rāśi-ūnam //
Verse: 22a    
kāṣṭʰa-mayam sama-vr̥ttam samantatas sama-gurum lagʰum golam /
Verse: 22c    
pārata-taila-jalais tam @bʰramayet sva-dʰiyā ca kāla-samam //
Verse: 23a    
dr̥ś-gola-ՙardʰa-kapāle jyā-ՙardʰena @vikalpayet bʰa-gola-ՙardʰam /
Verse: 23c    
viṣuvat-jīvā-akṣa-bʰujā tasyās tu avalambaks koṭis //
Verse: 24a    
iṣṭa-apakrama-vargam vyāsa-ՙardʰa-kr̥tes @viśodʰya yat mūlam /
Verse: 24c    
viṣuvat-udac-dakṣiṇatas tat ahorātra-ՙardʰa-viṣkambʰas //
Verse: 25a    
iṣṭa-jyā-guṇitam ahorātra-vyāsa-ՙardʰam eva kāṣṭʰa-antyam /
Verse: 25c    
sva-ahorātra-ՙardʰa-hr̥tam pʰalam ajāt laṅkā-udaya-prāc-jyās //
Verse: 26a    
iṣṭa-apakrama-guṇitām akṣa-jyām lambakena @hr̥tvā /
Verse: 26c    
sva-ahorātre kṣiti-jā kṣaya-vr̥ddʰi-jyā dina-niśos //
Verse: 27a    
@udayati hi cakra-pādas cara-ʰdala-hīnena divasa-ʰpādena /
Verse: 27c    
ՙpratʰamas antyas ca atʰa anyau tad-sahitena krama-utkramaśas //
Verse: 28a    
sva-ahorātra-iṣṭa-jyā kṣiti-jāt avalambaka-āhatām @kr̥tvā /
Verse: 28c    
viṣkambʰa-ՙardʰa-vibʰakte dinasya gata-śeṣsayos śaṅkus //
Verse: 29a    
viṣuvat-jīvā-guṇitas sva-iṣṭas śaṅkus sva-lambakena hr̥tas /
Verse: 29c    
astamaya-udaya-sūtrāt dakṣiṇatas sūrya-śaṅku-agram //
Verse: 30a    
parama-apakrama-jīvām iṣṭa-jyā-ՙardʰa-āhatām tatas @vibʰajet /
Verse: 30c    
jyā lambakena labdʰā arka-agrā pūrva-apare kṣiti-je //
Verse: 31a    
viṣuvat-jyā-ūnā ced viṣuvat-udac-lambakena saṅguṇitā /
Verse: 31c    
viṣuvat-jyayā vibʰaktā labdʰas pūrva-apare śaṅkus //
Verse: 32a    
kṣiti-jāt unnata-bʰāgānām jyā paras @bʰavet śaṅkus /
Verse: 32c    
madʰyāt nata-bʰāga-jyā cʰāyā śaṅkos tu tasya eva //
Verse: 33a    
madʰya-jyā-udaya-jīvā-saṃvarge vyāsa-ʰdala-hr̥te yat @syāt /
Verse: 33c    
tad-madʰya-jyā-kr̥tyos viśeṣa-mūlam sva-dr̥ś-kṣepas /
Verse: 34a    
dr̥ś-dr̥ś-kṣepa-kr̥ti-viśeṣitasya mūlam sva-dr̥ś-gatis ku-vaśāt /
Verse: 34c    
kṣiti-je svā dr̥ś-cʰāyā bʰū-vyāsa-ՙardʰam nabʰas-madʰyāt //
Verse: 35a    
vikṣepa-guṇa-akṣa-jyā lambaka-bʰaktā @bʰavet r̥ṇam udac-stʰe /
Verse: 35c    
udaye dʰanam astamaye dakṣiṇa-ge dʰanam r̥ṇam candre //
Verse: 36a    
vikṣepa-apakrama-guṇam utkramaṇam vistara-ՙardʰa-kr̥ti-bʰaktam /
Verse: 36c    
udac-r̥ṇa-dʰanam udac-ayane dakṣiṇa-ge dʰanam r̥ṇam yāmye //
Verse: 37a    
candras jalam arkas agnis mr̥d-bʰū-cʰāyā api tamas tat hi /
Verse: 37c    
@cʰādayati śaśī sūryam śaśinam mahatī ca bʰū-cʰāyā //
Verse: 38a    
spʰuṭa-śaśi-māsa-ante arkam pāta-āsannas yadā @praviśati indus /
Verse: 38c    
bʰū-cʰāyām pakṣa-ante tadā adʰika-ūnam grahaṇa-madʰyam //
Verse: 39a    
bʰū-ravi-vivaram @vibʰajet bʰū-guṇitam tu ravi-bʰū-viśeṣeṇa /
Verse: 39c    
bʰū-cʰāyā-dīrgʰatvam labdʰam bʰū-gola-viṣkambʰāt //
Verse: 40a    
cʰāyā-agra-candra-vivaram bʰū-viṣkambʰeṇa tat samabʰyastam /
Verse: 40c    
bʰū-cʰāyayā vibʰaktam @vidyāt tamasas sva-viṣkambʰam //
Verse: 41a    
tad-śaśi-samparka-ՙardʰa-kr̥tes śaśi-vikṣepa-vargitam śodʰyam /
Verse: 41c    
stʰiti-ՙardʰam asya mūlam jñeyam candra-arka-dina-bʰogāt //
Verse: 42a    
candra-vyāsa-ՙardʰa-ūnasya vargitam yat tamas-maya-ՙardʰasya /
Verse: 42c    
vikṣepa-kr̥ti-vihīnam tasmāt mūlam vimarda-ՙardʰam //
Verse: 43a    
tamasas viṣkambʰa-ՙardʰam śaśi-viṣkambʰa-ՙardʰa-varjitam @apohya /
Verse: 43c    
vikṣepāt yat śeṣam na @gr̥hyate tat śaśāṅkasya //
Verse: 44a    
vikṣepa-varga-sahitāt stʰiti-madʰyāt iṣṭa-varjitāt mūlam /
Verse: 44c    
samparka-ՙardʰāt śodʰyam śeṣas tātkālikas grāsas //
Verse: 45a    
madʰya-ahna-utkrama-guṇitas akṣas dakṣiṇatas ՙardʰa-vistara-hr̥tas dik /
Verse: 45c    
stʰiti-ՙardʰāt ca arka-indvos ՙtri-rāśi-sahita-ayanāt sparśe //
Verse: 46a    
pragrahaṇa-ante dʰūmras kʰaṇḍa-grahaṇe śaśī @bʰavati kr̥ṣṇas /
Verse: 46c    
sarva-grāse kapilas sa-kr̥ṣṇa-tāmras tamas-madʰye //
Verse: 47a    
sūrya-indu-paridʰi-yoge arka-ՙaṣṭama-bʰāgas @bʰavati anādeśyas /
Verse: 47c    
bʰānos bʰāsvara-bʰāvāt su-accʰa-tanutvāt ca śaśi-paridʰes //
Verse: 48a    
kṣiti-ravi-yogāt dina-kr̥t ravi-indu-yogāt @prasādʰayet ca indum /
Verse: 48c    
śaśi-tārā-graha-yogāt tatʰā eva tārā-grahās sarve //
Verse: 49a    
sat-asat-jñāna-samudrāt samuddʰr̥tam brahmaṇas prasādena /
Verse: 49c    
sat-jñāna-uttama-ratnam mayā nimagnam sva-mati-nāvā //
Verse: 50a    
āryabʰaṭīyam nāmnā pūrvam svāyambʰuavam sadā nityam /
Verse: 50c    
su-kr̥ta-āyuṣos praṇāśam @kurute pratikañcukam yas asya //




Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.