TITUS
Brahmagupta, Aryabhatiya
Part No. 2
Previous part

Chapter: 2 
gaṇita-pāda


Verse: 1a     brahma-ku-śaśi-budʰa-bʰr̥gu-ravi-kuja-guru-koṇa-bʰa-gaṇān @namas-kr̥tya /
Verse: 1c    
āryabʰaṭas tu iha @nigadati kusuma-pure abʰyarcitam jñānam //
Verse: 2a    
ՙekam ՙdaśa ca ՙśatam ca ՙsahasram ՙayuta-ՙniyute tatʰā ՙprayutam /
Verse: 2c    
ՙkoṭi-ՙarbudam ca ՙvr̥ndam stʰānāt stʰānam ՙdaśa-guṇam @syāt //
Verse: 3a    
vargas sama-ՙcatur-aśras pʰalam ca sadr̥śa-ՙdvayasya saṃvargas /
Verse: 3c    
sadr̥śa-ՙtraya-saṃvargas gʰanas tatʰā ՙdvādaśa-aśris @syāt //
Verse: 4a    
bʰāgam @haret avargān nityam ՙdvi-guṇena varga-mūlena /
Verse: 4c    
vargāt varge śuddʰe labdʰam stʰāna-antare mūlam //
Verse: 5a    
agʰanāt @bʰajet ՙdvitīyāt ՙtri-guṇena gʰanasya mūla-vargeṇa /
Verse: 5c    
vargas ՙtri-pūrva-guṇitas śodʰyas ՙpratʰamāt gʰanas ca gʰanāt //
Verse: 6a    
ՙtri-bʰujasya pʰala-śarīram sama-ʰdala-koṭī-bʰujā-ՙardʰa-saṃvargas /
Verse: 6c    
ūrdʰva-bʰujā-tad-saṃvarga-ՙardʰam sas gʰanas ՙṣaṣ-aśris iti //
Verse: 7a    
sama-pariṇāhasya-ՙardʰam viṣkambʰa-ՙardʰa-hatam eva vr̥tta-pʰalam /
Verse: 7c    
tad-nija-mūlena hatam gʰana-gola-pʰalam niravaśeṣam //
Verse: 8a    
āyāma-guṇe pārśve tad-yoga-hr̥te sva-pāta-lekʰe /
Verse: 8c    
vistara-yoga-ՙardʰa-guṇe jñeyam kṣetra-pʰalam āyāme //
Verse: 9a    
sarveṣām kṣetrāṇām @prasādʰya pārśve pʰalam tad-abʰyāsas /
Verse: 9c    
paridʰes ՙṣaṣ-bʰāga-jyā viṣkambʰa-ՙardʰena tulyā //
Verse: 10a    
ՙcatur-adʰikam ՙśatam ՙaṣṭa-guṇam ՙdvāṣaṣṭis tatʰā ՙsahasrāṇām /
Verse: 10c    
ՙayuta-ՙdvaya-viṣkambʰasya āsannas vr̥tta-pariṇāhas //
Verse: 11a    
sama-vr̥tta-paridʰi-pādam @cʰindyāt ՙtri-bʰujāt ՙcatur-bʰujāt ca eva /
Verse: 11c    
sama-cāpa-jyā-ՙardʰāni tu viṣkambʰa-ՙardʰe yatʰā iṣṭāni //
Verse: 12a    
ՙpratʰamāt cāpa-jyā-ՙardʰāt yair ūnam kʰaṇḍitam ՙdvitīya-ՙardʰam /
Verse: 12c    
tad-ՙpratʰama-jyā-ՙardʰa-aṃśais tais tais ūnāni śeṣāṇi //
Verse: 13a    
vr̥ttam bʰrameṇa sādʰyam ca ՙcatur-bʰujam ca karṇābʰyām /
Verse: 13c    
sādʰyā jalena sama-bʰūs adʰas-ūrdʰvam lambakena eva //
Verse: 14a    
śaṅkos pramāṇa-vargam cʰāyā-vargeṇa saṃyutam @kr̥tvā /
Verse: 14c    
yat tasya varga-mūlam viṣkambʰa-ՙardʰam sva-vr̥ttasya //
Verse: 15a    
śaṅku-guṇam śaṅku-bʰujā-vivaram śaṅku-bʰujayor viśeṣa-hr̥tam /
Verse: 15c    
yat labdʰam cʰāyā jñeyā śaṅkos sva-mūlāt hi //
Verse: 16a    
cʰāyā-guṇitam cʰāyā-agra-vivaram ūnena bʰājitam koṭī /
Verse: 16c    
śaṅku-guṇā koṭī cʰāyā-bʰaktā bʰujā @bʰavati //
Verse: 17a    
yas ca eva bʰujā-vargas koṭī-vargas ca karṇa-vargas sas /
Verse: 17c    
vr̥tte śara-saṃvargas ՙardʰa-jyā-vargas sas kʰalu dʰanuṣos //
Verse: 18a    
grāsa-ūne ՙdve vr̥tte grāsa-guṇe @bʰājayet pr̥tʰaktvena /
Verse: 18c    
grāsa-ūna-yoga-labdʰau saṃpāta-śarau paraspara-tas //
Verse: 19a    
iṣṭam vi-ՙekam dalitam sa-pūrvam uttara-guṇam sa-mukʰam madʰyam /
Verse: 19c    
iṣṭa-guṇitam iṣṭa-dʰanam tu atʰa ādi-antam pada-ՙardʰa-hatam //
Verse: 20a    
gaccʰas ՙaṣṭa-uttara-guṇitāt ՙdvi-guṇa-ādi-uttara-viśeṣa-varga-yutāt /
Verse: 20c    
mūlam ՙdvi-guṇa-ādi-ūnam sva-uttara-bʰajitam sa-ʰrūpa-ardʰam //
Verse: 21a    
ՙeka-uttara-ādi-upacites gacca-ādi-ՙeka-uttara-ՙtri-saṃvargas /
Verse: 21c    
ՙṣaṣ-bʰaktas sas citi-gʰanas sa-ՙeka-pada-gʰanas vi-mūlas //
Verse: 22a    
sa-ՙeka-sa-gaccʰa-padānām kramāt ՙtri-saṃvargitasya ՙṣaṣṭʰas aṃśas /
Verse: 22c    
varga-citi-gʰanas sas @bʰavet citi-vargas gʰana-citi-gʰanas ca //
Verse: 23a    
samparkasya hi vargāt @viśodʰayet eva varga-samparkam /
Verse: 23c    
yat tasya @bʰavati ՙardʰam @vidyāt guṇa-kāra-saṃvargam //
Verse: 24a    
ՙdvi-kr̥ti-guṇāt saṃvargāt ՙdvi-antara-vargeṇa saṃyutāt mūlam /
Verse: 24c    
antara-yuktam hīnam tad-guṇa-kāra-ՙdvayam dalitam //
Verse: 25a    
mūla-pʰalam sa-pʰalam kāla-mūla-guṇam ՙardʰa-mūla-kr̥ti-yuktam /
Verse: 25c    
tad-mūlam mūla-ՙardʰa-ūnam kāla-hr̥tam sva-mūla-pʰalam //
Verse: 26a    
trairāśika-pʰala-rāśim tam atʰa iccʰā-rāśinā hatam @kr̥tvā /
Verse: 26c    
labdʰam pramāṇa-bʰajitam tasmāt iccʰā-pʰalam idam @syāt //
Verse: 27a    
cʰedās paraspara-hatās @bʰavanti guṇa-kāra-bʰāga-hārāṇām /
Verse: 27c    
cʰeda-guṇam sa-cʰedam parasparam tat savarṇatvam //
Verse: 28a    
guṇa-kārās bʰāga-harās bʰāga-harās te @bʰavanti guṇa-kārās /
Verse: 28c    
yas kṣepas sas apacayas apacayas kṣepas ca viparīte //
Verse: 29a    
rāśi-ūnam rāśi-ūnam gaccʰa-dʰanam piṇḍitam pr̥tʰaktvena /
Verse: 29c    
vi-ՙekena padena hr̥tam sarva-dʰanam tat @bʰavati evam //
Verse: 30a    
gulikā-antareṇa @vibʰajet ՙdvayos puruṣayos tu rūpaka-viśeṣam /
Verse: 30c    
labdʰam gulikā-mūlyam yadi artʰa-kr̥tam @bʰavati tulyam //
Verse: 31a    
bʰakte viloma-vivare gati-yogena anuloma-vivare ՙdvau /
Verse: 31c    
gati-antareṇa labdʰau ՙdvi-yoga-kālau atīta-aiṣyau //
Verse: 32a    
adʰika-agra-bʰāga-hāram @cʰindyāt ūna-agra-bʰāga-hāreṇa /
Verse: 32c    
śeṣa-paraspara-bʰaktam mati-guṇam agra-antare kṣiptam //
Verse: 33a    
adʰas-upari-guṇitam antya-yuj-ūna-agra-cʰeda-bʰājite śeṣam /
Verse: 33c    
adʰika-agra-cʰeda-guṇam ՙdvi-cʰeda-agram adʰika-agra-yutam //



Next part



This text is part of the TITUS edition of Brahmagupta, Aryabhatiya.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.