TITUS
Kalidasa, Rtusamhara
Part No. 2
Previous part

Paragraph: 2 


atʰa varṣā //


Strophe: 1 
Verse: a    saśīkarāmbʰodʰaramattakuñjaras
Verse: b    
taḍitpatāko 'śaniśabdamardalaḥ /
Verse: c    
samāgato rājavaduddʰatadyutir
Verse: d    
gʰanāgamaḥ kāmijanapriyaḥ priye // 1 //

Strophe: 2 
Verse: a    
nitāntanīlotpalapatrakāntibʰiḥ
Verse: b    
kvacit prabʰinnāñjanarāgasam̐nibʰaiḥ {rāśisam̐nibʰaiḥ}/
Verse: c    
kvacit sagarbʰapramadāstanaprabʰaiḥ
Verse: d    
samācitaṃ vyoma gʰanaiḥ samantataḥ // 2 //

Strophe: 3 
Verse: a    
tr̥ṣākulaiścātakapakṣiṇāṃ kulaiḥ
Verse: b    
prayācitāstoyabʰarāvalambinaḥ /
Verse: c    
prayānti mandaṃ bahuvārivarṣiṇo {navavārivarṣiṇo}
Verse: d    
balāhakāḥ śrotramanoharasvanāḥ // 3 //

Strophe: 4 
Verse: a    
balāhakāścāśaniśabdabʰīṣaṇāḥ {mardalāḥ}
Verse: b    
surendracāpaṃ dadʰatastaḍidguṇam /
Verse: c    
sutīkṣṇadʰārāpatanograsāyakais
Verse: d    
tudanti ceto nitarāṃ {prasabʰaṃ} pravāsinām // 4 //

Strophe: 5 
Verse: a    
prabʰinnavaidūryanibʰaistr̥ṇānkuraiḥ
Verse: b    
samācitā prottʰitakandalīdalaiḥ /
Verse: c    
vibʰāti kaṇṭʰe vararatnabʰūṣitā {śukletararatnabʰūṣitā}
Verse: d    
varāṅganeva kṣitirindragopakaiḥ // 5 //

Strophe: 6 
Verse: a    
sadā manojñaṃ suratotsavotsukaṃ {svanadutsavotsukaṃ}
Verse: b    
vikīrṇavistīrṇakalāpaśobʰitam /
Verse: c    
savibʰramāliṅganacumbanākulam {sasambʰramāliṅganacumbanākulam}
Verse: d    
pravr̥ddʰanr̥tyaṃ {pravr̥ttanr̥tyaṃ} kulamadya barhiṇām // 6 //

Strophe: 7 
Verse: a    
nipātayantyaḥ paritastaṭadrumān
Verse: b    
pravr̥ddʰavegaiḥ salilairanirmalaiḥ/
Verse: c    
striyaḥ praduṣṭā iva jātavibʰramāḥ
Verse: d    
prayānti nadyastvaritaṃ payonidʰim // 7 //

Strophe: 8 
Verse: a    
tr̥ṇodgamairuddʰatakomalāṅkuraiś {tr̥ṇotkarairudgatakomalāṅkuraiś}
Verse: b    
citāni nīlairhariṇīmukʰakṣataiḥ /
Verse: c    
vanāni ramyāṇi {vaindʰyāni} haram̐ti mānasaṃ
Verse: d    
vibʰūṣitānyudgatapallavairdrumaiḥ // 8 //

Strophe: 9 
Verse: a    
vilolanetrotpalaśobʰitānanair
Verse: b    
mr̥gaiḥ samantādupajātasādʰvasaiḥ /
Verse: c    
samācitā saikatinī vanastʰalī
Verse: d    
samutsukatvaṃ prakaroti cetasaḥ // 9 //

Strophe: 10 
Verse: a    
sutīkṣṇamuccairasatāṃ {abʰīkṣṇamuccairdʰvanatāṃ} payomucāṃ
Verse: b    
gʰanāndʰakārīkr̥taśarvarīṣvapi /
Verse: c    
taḍitprabʰādarśitamārgabʰūmayaḥ
Verse: d    
prayānti rāgādabʰisārikāḥ striyaḥ // 10 //

Strophe: 11 
Verse: a    
payodʰarairbʰīmagabʰīraniḥsvanair {nais}
Verse: b    
dʰvanadbʰirudvejitacetaso {taḍidbʰirudvejitacetaso} bʰr̥śam /
Verse: c    
kr̥tāparādʰānapi yoṣitaḥ priyān
Verse: d    
pariṣvajante śayane nirantaram // 11 //

Strophe: 12 
Verse: a    
vilocanendīvaravāribindubʰir
Verse: b    
niṣiktabimbādʰaracārupallavāḥ /
Verse: c    
nirastamālyābʰaraṇānulepanāḥ
Verse: d    
stʰitā nirāśāḥ pramadāḥ pravāsinām // 12 //

Strophe: 13 
Verse: a    
vipāṇḍavaṃ {vipāṇḍuraṃ} kīṭarajastr̥ṇānvitaṃ
Verse: b    
bʰujaṅgavadvakragatiprasarpitam /
Verse: c    
sasādʰvasairbʰekakulairvilokitaṃ {nirīkṣitaṃ }
Verse: d    
prayāti nimnābʰimukʰaṃ navodakam // 13 //

Strophe: 14 
Verse: a    
prapʰullapattrāṃ {vipannapuṣpāṃ } nalinīṃ samutsukāṃ
Verse: b    
vihāya bʰr̥ṅgāḥ śrutihāriniḥsvanāḥ /
Verse: c    
patanti mūḍʰāḥ śikʰināṃ pranr̥tyatāṃ
Verse: d    
kalāpacakreṣu navotpalāśayā // 14 //

Strophe: 15 
Verse: a    
vanadvipānāṃ navatoyadasvanair
Verse: b    
madānvitānāṃ dʰvanatāṃ muhurmuhuḥ /
Verse: c    
kapoladeśā vimalotpalaprabʰāḥ
Verse: d    
sabʰr̥ṅgayūtʰairmadavāribʰiścitaḥ // 15 //

Strophe: 16 
Verse: a    
ātoyanamrāmbudacumbitopalāḥ {satoyanamrāmbudacumbitopalāḥ}
Verse: b    
samācitāḥ prasravaṇaiḥ samantataḥ /
Verse: c    
pravr̥ttanr̥tyaiḥ śikʰibʰiḥ samākulāḥ
Verse: d    
samutsukatvaṃ janayanti bʰūdʰarāḥ // 16 //

Strophe: 17 
Verse: a    
kadambasarjārjunaketakīvanam
Verse: b    
vikampayam̐statkusumādʰivāsitaḥ /
Verse: c    
saśīkarāmbʰodʰarasaṅgaśītalaḥ
Verse: d    
samīraṇaḥ kaṃ na karoti sotsukam // 17 //

Strophe: 18 
Verse: a    
śiroruhaiḥ śroṇitaṭāvalambibʰiḥ
Verse: b    
kr̥tāvatam̐saiḥ kusumaiḥ sugandʰibʰiḥ /
Verse: c    
stanaiḥ sahārairvadanaiḥ sasīdʰubʰiḥ
Verse: d    
striyo ratiṃ sam̐janayanti kāminām // 18 //

Strophe: 19 
Verse: a    
vahanti varṣanti nadanti bʰānti
Verse: b    
dʰyāyanti nr̥tyanti samāśrayanti /
Verse: c    
nadyo gʰanā mattagajā vanāntāḥ
Verse: d    
priyāvihīnāḥ śikʰinaḥ plavaṅgamāḥ // 19 // {prakṣiptaḥ}

Strophe: 20 
Verse: a    
taḍillatāḥ śakradʰanurvibʰūṣitāḥ
Verse: b    
payodʰarāstoyabʰarāvalambinaḥ /
Verse: c    
striyaḥ svakāñcīmaṇikunḍalojjvalā {striyaścakāñcīmaṇikunḍalojjvalā}
Verse: d    
haranti ceto yugapat pravāsinām // 20 //

Strophe: 21 
Verse: a    
mālāḥ kadambanavakesaraketakībʰir
Verse: b    
āyojitaḥ śirasi bibʰrati yoṣito 'dya /
Verse: c    
karṇāntareṣu kakubʰadrumamañjarībʰiḥ
Verse: d    
śrotrānukūlaracitānavatam̐sakām̐śca {iccʰānukūlaracitānavatam̐sakām̐śca} // 21 //

Strophe: 22 
Verse: a    
kālāgarupracuracandanacarcitāṅgyaḥ
Verse: b    
puṣpāvatam̐sasurabʰīkr̥takeśapāśāḥ /
Verse: c    
śrutvā dʰvaniṃ jalamucāṃ tvaritaṃ pradoṣe
Verse: d    
śayyāgr̥haṃ gurugr̥hāt praviśanti nāryaḥ // 22 //

Strophe: 23 
Verse: a    
kuvalayadalanīlairunnataistoyanamrair
Verse: b    
mr̥dupavanavidʰūtairmandamandaṃ caladbʰiḥ /
Verse: c    
apahr̥tamiva cetastoyadaiḥ sendracāpaiḥ
Verse: d    
patʰikajanavadʰūnāṃ tadviyogakṣatānām {tadviyogākulānām} // 23 //

Strophe: 24 
Verse: a    
mudita iva kadambairjātapuṣpaiḥ samantāt
Verse: b    
pavanacalitaśākʰaiḥ śākʰibʰirnr̥tyatīva /
Verse: c    
hasitamiva vidʰatte sūcibʰiḥ ketakīnāṃ
Verse: d    
navasalilaniṣekaḥ śāntatāpo {cʰinnatāpo} vanāntaḥ // 24 //

Strophe: 25 
Verse: a    
śirasi bakulamālāṃ mālatībʰiḥ sametāṃ
Verse: b    
kusumitanavapuṣpairyūtʰikākuṅmalaiśca /
Verse: c    
vikacanavakadambaiḥ karṇapūraṃ vadʰūnāṃ
Verse: d    
racayati jaladaugʰaḥ kāntavat kāla eṣaḥ // 25 //

Strophe: 26 
Verse: a    
dadʰati kucayugāgrairunnatairhārayaṣṭiṃ {pr̥tʰukucāgrairunnatairhārayaṣṭiṃ}
Verse: b    
pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
Verse: c    
navajalakaṇasekādunnatāṃ {navajalakaṇasekādudgatāṃ} romarājiṃ
Verse: d    
trivalivalitaśobʰāṃ {lalitavalivibʰaṅgair} madʰyadeśaiśca nāryaḥ // 26 //

Strophe: 27 
Verse: a    
navajalakaṇasaṅgāccʰītatāmādadʰānaḥ
Verse: b    
kusumabʰaranatānāṃ lāsakaḥ pādapānām /
Verse: c    
janitasurabʰigandʰaḥ {janitaruciragandʰaḥ} ketakīnāṃ rajobʰir
Verse: d    
apaharati nabʰasvān proṣitānāṃ manām̐si // 27 //

Strophe: 28 
Verse: a    
jalabʰaranamitānāmaśrayo 'smākamuccair
Verse: b    
ayamiti jalasekaistoyadāstoyanamrāḥ /
Verse: c    
atiśayaparuṣābʰirgrīṣmavahneḥ śikʰābʰiḥ
Verse: d    
samupajanitatāpaṃ hlādayantīva vindʰyam // 28 //

Strophe: 29 
Verse: a    
bahuguṇaramaṇīyo yoṣitāṃ cittahārī {bahuguṇaramaṇīyaḥ kāminīcittahārī}
Verse: b    
taruviṭapalatānāṃ bāndʰavo nirvikāraḥ /
Verse: c    
jaladasamaya eṣa prāṇināṃ prāṇabʰūto
Verse: d    
diśatu tava hitāni prāyaśo vāñcʰitāni // 29 //



iti varṣā //


Next part



This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.