TITUS
Author: Kalidasa 
Kālidāsa
Genre: Poems 
Poems

Work: Rtus. 
Rtusaṃhāra


On the basis of the edition
Meghadūta (Le Nuage Messager). Poème élégiaque de Kālidāsa.
Traduit et annoté par R.H. Assier de Pompingan.
En appendice: Rtusaṃhāra (Les saisons). Poème descriptif attribué à Kālidāsa.
(Texte et Traduction.)
Paris 1938

entered and edited by
Peter Olivier, Jost Gippert and Avinash Sathaye, 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 27.10.1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008





Paragraph: 1 
atʰa grīṣmaḥ //


Strophe: 1 
Verse: a    pracaṇḍasūryaḥ spr̥haṇīyacandramāḥ
Verse: b    
sadāvagāhakṣatavārisañcayaḥ /
Verse: c    
dināntaramyo 'bʰyupaśāntamanmatʰo
Verse: d    
nidāgʰakālaḥ samupāgataḥ {nidāgʰakālo 'yamupāgataḥ} priye // 1 //

Strophe: 2 
Verse: a    
niśāḥ śaśāṅkakṣatanīlarājayaḥ
Verse: b    
kva cidvicitraṃ jalayantramandiram /
Verse: c    
maṇiprakārāḥ sarasaṃ ca candanaṃ
Verse: d    
śucau priye yānti janasya sevyatām // 2 //

Strophe: 3 
Verse: a    
suvāsitaṃ harmyatalaṃ manoramaṃ {manoharaṃ}
Verse: b    
priyāmukʰoccʰvāsavikampitaṃ madʰu /
Verse: c    
sutantrigītaṃ madanasya dīpanaṃ
Verse: d    
śucau niśītʰe 'nubʰavanti kāminaḥ // 3 //

Strophe: 4 
Verse: a    
nitambabimbaiḥ sudukūlamekʰalaiḥ
Verse: b    
stanaiḥ sahārābʰaraṇaiḥ sacandanaiḥ /
Verse: c    
śiroruhaiḥ snānakaṣāyavāsitaiḥ
Verse: d    
striyo nidāgʰaṃ śamayanti kāminām // 4 //

Strophe: 5 
Verse: a    
nitāntalākṣārasarāgalohitair
Verse: b    
nitambinīnāṃ caraṇaiḥ sunūpuraiḥ /
Verse: c    
pade pade ham̐sarutānukāribʰir
Verse: d    
janasya cittaṃ kriyate samanmatʰam // 5 //

Strophe: 6 
Verse: a    
payodʰarāścandanapaṅkacarcitās
Verse: b    
tuṣāragaurārpitahāraśekʰarāḥ /
Verse: c    
nitambadeśāścalahemamekʰalāḥ
Verse: d    
prakurvate kasya mano na sotsukam // 6 //

Strophe: 7 
Verse: a    
samudgatasvedacitāṅgasaṃdʰayo
Verse: b    
vimucya vāsām̐si gurūṇi sāṃpratam /
Verse: c    
staneṣu tanvam̐śukamunnatastanā
Verse: d    
niveśayanti pramadāḥ sayauvanāḥ // 7 //

Strophe: 8 
Verse: a    
sacandanāmbuvyajanodbʰavānilaiḥ
Verse: b    
sahārayaṣṭistanamaṇḍalārpitaiḥ /
Verse: c    
savallakīkākaligītaniḥsvanaiḥ
Verse: d    
prabudʰyate {vibodʰyate} supta ivādya manmatʰaḥ // 8 //

Strophe: 9 
Verse: a    
siteṣu harmyeṣu niśāsu yoṣitāṃ
Verse: b    
sukʰaprasuptāni mukʰāni candramāḥ
Verse: c    
vilokya niryantraṇamutsukaściraṃ
Verse: d    
niśākṣaye yāti hriyeva pāṇḍutām // 9 //

Strophe: 10 
Verse: a    
asahyavātoddʰatareṇumaṇḍalā
Verse: b    
pracaṇḍasūryātapatāpitā mahī /
Verse: c    
na śakyate draṣṭumapi pravāsibʰiḥ
Verse: d    
priyāviyogānaladagdʰamānasaiḥ // 10 //

Strophe: 11 
Verse: a    
mr̥gāḥ pracaṇḍātapatāpitā bʰr̥śaṃ
Verse: b    
tr̥ṣā mahatyā pariśuṣkatālavaḥ /
Verse: c    
vanāntare toyamiti pradʰāvitā
Verse: d    
nirīkṣya bʰinnāñjanasaṃnibʰaṃ nabʰaḥ // 11 //

Strophe: 12 
Verse: a    
savibʰramaiḥ sasmitajihmavīkṣitair
Verse: b    
vilāsavatyo manasi prasaṅginām {pravāsināṃ}/
Verse: c    
anam̐gasam̐dīpanamāśu kurvate
Verse: d    
yatʰā pradoṣāḥ śaśicārubʰūṣaṇāḥ // 12 //

Strophe: 13 
Verse: a    
ravermayūkʰairabʰitāpito bʰr̥śaṃ
Verse: b    
vidahyamānaḥ patʰi taptapām̐subʰiḥ /
Verse: c    
avāṅmukʰo jihmagatiḥ śvasan muhuḥ
Verse: d    
pʰaṇī mayūrasya tale niṣīdati // 13 //

Strophe: 14 
Verse: a    
tr̥ṣā mahatyā hatavikramodyamaḥ
Verse: b    
śvasan muhurbʰūrividāritānanaḥ /
Verse: c    
na hantyadure 'pi gajān mr̥gādʰipo
Verse: d    
vilolajihvaścalitāgrakesaraḥ // 14 //

Strophe: 15 
Verse: a    
viśuṣkakanṭʰāhataśīkarāmbʰaso
Verse: b    
gabʰastibʰirbʰānumato 'bʰitāpitāḥ /
Verse: c    
pravr̥ddʰatr̥ṣṇopahatā jalārtʰino
Verse: d    
na dantinaḥ kesariṇo 'pi bibʰyati // 15 //

Strophe: 16 
Verse: a    
hutāgnikalpaiḥ saviturmarīcibʰiḥ
Verse: b    
kalāpinaḥ klāntaśarīracetasaḥ /
Verse: c    
na bʰoginaṃ gʰnanti samīpavartinaṃ
Verse: d    
kalāpacakreṣu niveśitānanam // 16 //

Strophe: 17 
Verse: a    
sabʰadramustaṃ paripāṇḍukardamaṃ
Verse: b    
saraḥ kʰanannāyatapotramaṇḍalaiḥ
Verse: c    
pradīptabʰāso raviṇā vitāpito {ravermayūkʰairabʰitāpito bʰr̥śaṃ}
Verse: d    
varāhayūtʰo viśatīva bʰūtalam // 17 //

Strophe: 18 
Verse: a    
vivasvatā tīkṣṇatarām̐śumālinā
Verse: b    
sapaṅkatoyāt saraso 'bʰitāpitaḥ /
Verse: c    
utplutya bʰekastr̥ṣitasya bʰoginaḥ
Verse: d    
pʰaṇātapatrasya tale niṣīdati // 18 //

Strophe: 19 
Verse: a    
samuddʰr̥tāśeṣamr̥ṇālajālakaṃ
Verse: b    
vipannamīnaṃ drutabʰītasārasaṃ
Verse: c    
parasparotpīḍanasam̐hatairgajaiḥ
Verse: d    
kr̥taṃ saraḥ sāndravimardakardamam // 19 //

Strophe: 20 
Verse: a    
raviprabʰodbʰinnaśiromaṇiprabʰo
Verse: b    
vilolajihvādvayalīḍʰamārutaḥ /
Verse: c    
viṣāgnisūryātapatāpitaḥ pʰaṇī {hutāgnisūryātapatāpitaḥ}
Verse: d    
na hanti maṇḍūkakulaṃ tr̥ṣākulaḥ // 20 //

Strophe: 21 
Verse: a    
sapʰenalālāvr̥tavaktrasaṃpuṭaṃ
Verse: b    
vinirgatālohitajihvamunmukʰam {viniḥsr̥tā} /
Verse: c    
tr̥ṣākulaṃ niḥsr̥tamadrigahvarāda
Verse: d    
gaveṣamāṇaṃ mahiṣīkulaṃ jalam // 21 //

Strophe: 22 
Verse: a    
paṭutaradavadāhotpluṣṭaśaṣpaprarohāḥ
Verse: b    
paruṣapavanavegotkṣiptasam̐śuṣkaparṇāḥ /
Verse: c    
dinakaraparitāpakṣīṇatoyāḥ samantāda
Verse: d    
vidadʰati bʰayamuccairvīkṣyamāṇā vanāntāḥ // 22 //

Strophe: 23 
Verse: a    
śvasiti vihagavargaḥ śīrṇaparṇadrumastʰaḥ
Verse: b    
kapikulamupayāti klāntamadrernikuñjam /
Verse: c    
bʰramati gavayayūtʰaḥ sarvatastoyamiccʰañ
Verse: d    
śarabʰakulamajihmaṃ proddʰaratyambukūpāt // 23 //

Strophe: 24 
Verse: a    
vikacanavakusumbʰasvaccʰasindūrabʰāsā
Verse: b    
prabalapavanavegoddʰūtavegena tūrṇam /
Verse: c    
taruviṭapalatāgrālim̐ganavyākulena
Verse: d    
diśi diśi paridagdʰā bʰūmayaḥ pāvakena // 24 //

Strophe: 25 
Verse: a    
dʰvanati pavanaviddʰaḥ {pavanavr̥ddʰaḥ} parvatānāṃ darīṣu
Verse: b    
spʰuṭati paṭuninādaḥ śuṣkavam̐śastʰalīṣu /
Verse: c    
prasarati tr̥ṇamadʰye labdʰavr̥ddʰiḥ kṣaṇena
Verse: d    
kṣapayati {glapayati} mr̥gavargaṃ prāntalagno davāgniḥ // 25 //

Strophe: 26 
Verse: a    
bahutara iva jātaḥ śālmalīnāṃ vaneṣu
Verse: b    
spʰurati kanakagauraḥ koṭareṣu drumāṇām /
Verse: c    
pariṇatadalaśākʰānutpatatyāśu {utpatan prām̐śu} vr̥kṣāda
Verse: d    
bʰramati pavanadʰūtaḥ sarvato 'gnirvanānte // 26 //

Strophe: 27 
Verse: a    
gajagavayamr̥gendrā vahnisam̐taptadehāḥ
Verse: b    
suhr̥da iva sametā dvandvabʰāvaṃ vihāya /
Verse: c    
hutavahaparikʰedādāśu nirgatya kakṣāda
Verse: d    
vipulapulinadeśāṃ nimnagāṃ sam̐viśam̐ti // 27 //

Strophe: 28 
Verse: a    
kamalavanacitāmbuḥ pāṭalāmodaramyaḥ
Verse: b    
sukʰasalilaniṣekaḥ sevyacandrām̐śujālaḥ {sevyacandrām̐śuhāraḥ}/
Verse: c    
vrajatu tava nidāgʰaḥ kāminībʰiḥ sameto
Verse: d    
niśi sulalitagītairharmyapr̥ṣṭʰe sukʰena // 28 //



iti grīṣmaḥ //


Next part



This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.